OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, October 21, 2020

 "कोविड्- अलम्भावः त्याज्यः" - प्रधानमन्त्री। 

   नवदिल्ली> कोविड्प्रतिरोधे जाग्रताप्रवर्तनेषु च अलंभावः त्याज्यः इति पूर्वसूचनां ददन् भारतस्य प्रधानमन्त्री नरेन्द्रमोदी। नवरात्रं, दस्रा, ईद्, दीपावली, गुरुनानाक् जन्मदिनम् इत्यादिषु उत्सवेषु आगम्यमानेषु राष्ट्रं प्रति कृते सन्देशे भाषमाणः आसीत् नरेन्द्रमोदी। 

  "पिधानमेव समाप्तं, विषाणुः अधुनैव वर्तते। अतः उत्सवकालेषु अतिजाग्रता आवश्यकी"- मोदिना उक्तम्। वाक्सिनस्य विकासः फलप्राप्तिमुपगच्छन्नस्ति। तावत्पर्यन्तं परिवारस्य सुरक्षायामपि वयमेकैकः जागरूकः भवेत् इति सः नागरिकान् उदबोधयत्।