OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, October 9, 2020

 साहित्यनोबेलपुरस्कारः अमेरिक्कीयकवयित्र्यै। 

    स्टाक् होम्>  अस्य संवत्सरस्य साहित्यनोबलपुरस्काराय अमेरिक्कादेशीया कवयित्री लूयिस् ग्लिक् नामिका अर्हा भवति। आत्मभाषणानां कवयित्री इति विशेष्यमाणा सा अधुना 'येल्' विश्वविद्यालये आङ्गलेयविभागे आचार्या भवति। 

  'दि ट्रयम्फ् आफ् अकिलस्' , 'दि वैल्ड् ऐरिस्' इत्यादयः तस्याः प्रमुखाः कृतयः भवन्ति। पुलिस्टर् पुरस्कारः [१९९३], National Book Award[२०१४] इत्यादयः बहवः अन्ताराष्ट्रपुरस्काराः तस्यै लब्धाः सन्ति।