OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, October 8, 2020

 हाथ्रस् प्रकरणम् असाधारणं भीतिदं स्तोभजनकमिति सर्वोच्चनीतिपीठः।

      नवदिल्ली> उत्तरप्रदेशस्थे हाथ्रस् ग्रामे २० वयस्का युवतिः संयुक्तबलात्संगानन्तरं निष्ठुररीत्या हता इति दुर्घटना अत्यन्तं भीतिजनका असाधारणा तथा क्षोभजनका इति भारतस्य सर्वोच्चनीतिपीठेन निरीक्षितम्।
  दुर्घटनायामस्यां स्वतन्त्रान्वीक्षणापेक्षितानाम् अभियाचिकानां परिगणनवेलायामासीत् मुख्यन्यायाधीशस्य एस् ए बोब्डे वर्यस्यायं परामर्शः। साक्षिणः इदानीमेव संरक्षणे वर्तन्ते, दुर्घटनायामस्यां सर्वोच्चनीतिपीठस्य अभीक्षणे स्वतन्त्रं नीतियुक्तं च अन्वीक्षणमावश्यकमिति यू पि सर्वकारेण अपेक्षितम्।  प्रकरणे$स्मिन् सुगमं नीतियुक्तं चान्वीक्षणं विधास्यतीति दृढीकृत्य अभियाचिकाः आगामिनि सप्ताहं यावत् व्यसृजत्।