OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, October 10, 2020

 विश्वक्षुधाविरुद्धयोजनायै नोबेलस्य शान्तिपुरस्कारः। 

    स्टोक्होम्> क्षुधाविरुद्धान्दोलनाय अस्य संवत्सरस्य नोबेल शान्तिपुरस्कारः। बुभुक्षितेभ्यः भोज्यवस्तूनि प्रापयन्ती संयुक्तराष्ट्रसभायाः 'W F P' नामिका अभियोजना एव पुरस्कारार्हा अभवत्। 

  विश्वस्मिन् क्षुधां दूरीकर्तुं तथा च संघर्षमण्डलेषु शान्तिप्राप्त्यर्थं कृतानि प्रवर्तनानि  पुरस्कृत्य एव शान्तिपुरस्कारः दीयते इति पुरस्कारनिर्णयसमितेः अध्यक्षा बेरिट् रैस् आन्डेर्सण् उक्तवती। कोविड्कालसेवाः अपि पुरस्कारनिर्णये सूचिका अभवत्।