OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, October 18, 2020

 न्यूसिलान्ड् निर्वाचनम्- जसीन्दा आर्डेनाय महान् विजयः।

 


  ओक्लान्ड्> वंशीयतां विरुद्ध्य प्रवर्तितवती कोविड् महामारिं निगृह्य लोकश्रद्धां आकर्षितवती न्यूसिलन्ड् राष्ट्रस्य प्रधानमन्त्रिणी जसीन्दा आर्डेन् वर्या तद्राष्ट्रस्य सामान्यनिर्वाचने महान्तं विजयं प्राप्तवती। त्रिषु द्व्यंशायां मतगणनायां प्रतिशतं ४९.२ मतदानानि सम्प्राप्य आहत्य १२० आसनेषु ६४ स्थानानि जसीन्दायाः नेतृत्वे वर्तमानेन लेबर् पार्टीदलेन प्राप्तानि। 

  १९९६ तमात् परं प्रथममेव न्यूसिलान्डे कस्मिंश्चित् दलं सुव्यक्तं भूरिमतं प्राप्यमानं वर्तते। राष्ट्रे कोविड्महामारेः समूहव्यापनम् अपाकर्तुं साधितमिति जसीन्दासर्वकारस्य प्रमुखलाभरूपेण निर्वाचनप्रचारवेदिकासु अग्रस्थापितः विषयः आसीत्। पञ्चाशदधः वर्तते राष्टे$स्मिन् सम्प्रति कोविड्बाधितानां संख्या। ५० लक्षं जनसंख्यायुते अत्र केवलं २५ कोविड्मरणान्येव आवेदितानि।