OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, October 13, 2020

 हेमन्तर्तुं स्वागतीकर्तुं  विकसति ब्रह्मकमलम् ।


   चमेलि> हेमन्तऋतोः आगमनम् उद्घोबोधयतः भारतस्य विविधभागेषु ब्रह्मकमलानि विकसन्ति। संवत्सरे एकवारं पुष्पाणि जायन्ते इत्यस्ति विशेषता। हिमालयप्रान्तेषु राज्येषु उत्तरखण्डे हिमाचलप्रदेशे च अधिकतया एतानि विद्यन्ते। सम्प्रति उत्तरखण्डस्य चमोलि जनपदे ब्रह्मकमलानि  अधिकतया विकसितानि सन्ति। उत्तरखण्डस्य राज्यपुष्पं भवति ब्रह्मकमलम्। रात्रौ एव तानि विकसन्ति। समुद्रतलात् ३००० - ५००० मीट्टर् उन्नत्यां पुष्पाणि दृश्यन्ते। आयुर्वेदीयौषध-निर्माणाय तिबट्देशीय चिकित्साविधौ च उपयुज्यन्ते। जुलैतः ओक्टोबर् पर्यन्तं पुष्पाणि द्रष्टुं शक्यन्ते।