OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, October 5, 2020

 नसंसर्पणयानस्य भग्नवशात् द्वौ मृतौ। 


    कोच्ची> परिशीलनोड्डयनवेलायां नौसेनायाः यन्त्रघटितसंसर्पणयानं - Power Glider - भूमौ पतित्वा द्वौ नौसेनासेवकौ मृत्युमुपगतौ। उत्तराखण्डस्थे देहेराडूणस्वदेशीयः लफ्टनन्ट् राजीव झा [३९], बिहारस्थे भोज् स्थानाधिष्ठितः 'पेटी अधिकारी' सुनिल्कुमारः इत्येतावेव मृत्युभूतौ।  

   रविवासरे प्रभाते कोच्चीनगरसमीपे आसीदियं  दुर्घटना। ऐ एम् एस् गरुड् इत्यधिष्ठानात् नित्याभ्यासाय उड्डयितं यानं तोप्पुम्पटि नामकस्थाने मार्गेे भग्नमभवत्।   दुर्घटनायां ग्लैडर् यानं पूर्णतया भग्नीभूता। दुर्घटनाकारणं न स्पष्टीकृतम्। अन्वीक्षणं प्रचाल्यमानं वर्तते।