OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, October 6, 2020

 'हेप्पटैटिस् - सि' सूक्ष्माणुम् अधिगतवतेभ्यः शास्त्रकारेभ्यः वैद्यशास्त्रनोबेल् पुरस्कारः।

 स्टोक् होम्>  अस्य संवत्सरस्य नोबेलपुरस्कारः हेप्पटैटिस् - सि' सूक्ष्माण्वधिगमाय। द्वाभ्यां अमेरिक्कीयगवेषकाभ्यां एकस्मै ब्रिट्टीष् गवेषकाय च पुरस्कारः संविभज्यते। 

  हार्वे जे आल्टरः, चाल्स् रैस् नामकौ अमेरिक्कीयशास्त्रज्ञौ मैक्कल् हौट्टण् नामकः ब्रिट्टीष् शास्त्रज्ञश्च अस्य संवत्सरस्य नोबेल जेतारः।