OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, October 18, 2020

 नीत ( NEET) परीक्षायां सम्पूर्णाङ्काः  (720/ 720) लब्ध्वा इतिहासं व्यरचयत् षोय्ब् इत्याख्यः। 


     जयपुरम्> भारतस्य वैद्यशिक्षाप्रवेशपरीक्षायां ७२० इति पूर्णाङ्कं लब्ध्वा प्रथमस्थानं प्राप्तवान् षोय्बः। भारतेतिहासे प्रप्रथमः भवति अयं विजयः। ओडीषायां   रूरकल देशीयः भवति एषः अष्टादशवयस्कः षोय्ब् अफ्ताब्। हृदय-शल्यचिकित्सायां कुशलः भवितव्यम् इति सः अभिलषति।  प्रतिदिनं 10 - 12 होरां यावत् स्वाध्यायं कृत्वा भवति तस्य विजयः। समाजे दरिद्राणां कृते जीवनं यापनीयम् इति सः चिन्तयति। सेप्तंबर् मासस्य 23 दिनाङ्के प्रचलितायां परीक्षायां  13,67,032 छात्राः तथा ओक्टोबर् मासे 14- दिनाङ्के 290 छात्राः च परीक्षां लिखितवन्तः आसन्। www.ntaresults.nic.in इति अन्तर्जालसूत्रे परिक्षाफलं लभते।