OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, October 17, 2020

 कोविड् वर्धनं- पञ्च राज्यानि प्रति केन्द्रसंघः। 

     नवदिल्ली> कोविड्-१९ बाधिताः  अनियन्त्रितेन वर्धते इत्यस्मात् ५ राज्यानि प्रति केन्द्रसर्वकारः उन्नततलं स्वास्थ्यसंघं नेष्यति। केरलं, कर्णाटकं, पश्चिमवंगः, राजस्थानं, छत्तीसगढ़् इत्येतानि तानि राज्यानि। रोगव्यापनं नियन्त्रयितुं मार्गनिर्देशं दातुमेव केन्द्रसंघस्य गमनम्।  राष्ट्रस्य अशेषेषु कोविड्बाधितेषु ४.३% रोगिणः [३,१७,९२९] केरलतः भवन्ति। राष्ट्रजनसंख्यायाः २.७६% एव केरलस्य जनसंख्या इत्यतः पूर्वोक्तः कोविड्संख्या  गौरवास्पदा भवति।