OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, October 11, 2020

भारतसीमनि चीनेन ६०,००० सैनिकाः विन्यस्थाः इति अमेरिका

  वाषिङ्टण्> चीन-भारतयोः नियन्त्रणरेखायाः समीपे  चीनेन षष्टिसहस्रं (६०,०००) सैनिकाः विन्यस्थाः इति यु एस् राष्ट्रस्य सचिवः मैक् पोम्पियो नामाख्यः उक्तवान्। 'क्वाड्' राष्ट्राणां पुरतः चीनस्य मनोभावं चीनस्य भीषां च तेन परामृष्टः। टोक्यो मध्ये आयोजिते क्वाड् राष्ट्राणां प्रतिनिधीनां मेलने भागं स्वीकृत्य प्रत्यागतः सः 'द गैबन्सन्' प्रस्तुत्यां  भाषमाणः आसीत्। यु एस्-जापान- ओस्ट्रेलिय-भारतप्रमुखाणां चतुर्णां राष्ट्राणां सहयोगः भवति क्वाड् (Quad Countries) क्वाड्राष्ट्राणि इदानीं चीनतः भीषां अभिमुखीकुर्वन्ति। अतः मण्डलस्य क्षेमाय शान्तये सुरक्षायै च अवश्यं सम्भूय वर्तव्याः इत्यपि तोनोक्तम्।