OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, October 16, 2020

 संस्कृतसंभाषणवर्गाणां  सम्पूर्णसमारोहं महानटः पद्मश्री: जयरामः समुदघाटयत्।  


 कालटी> संस्कृतभारत्याः केरलविभागस्य विश्व-संस्कृत-प्रतिष्ठानस्य ५३ सम्भाषणवर्गाः सम्पूर्णाः। कार्यक्रमः महानटेन पद्मश्रीजयरामेण समुद्घाटितः। संस्कृतं प्रति तस्य आदरः तेन प्रकटित:। चेन्नैनगरे स्वगृहे उपविश्य सूम् (Zoom) सुविधाद्वारा आसीत् तस्य भाषणम्। संस्कृताध्ययनाय अवसरं लब्धवन्तः भाग्यशालिनः भवन्ति,  तान् अभिनन्दामि इत्युक्त्वा नूतनान् छात्रान् सः प्रचोदितवान्। 

   सन्दर्भे संस्कृतभारत्याः राज्याध्यक्षः  डो. पी. के. माधवन् वर्यः अध्यक्षः आसीत्। संस्कृतभारत्याः अखिलभारतीय- प्रशिक्षणप्रमुखेण डा. एच्. आर्. विश्वासमहोदयेन मुख्यसन्देशः प्रसारितः। 

प्रचलितेषु ५३ सम्भाषणवर्गेषु उपत्रिसहस्रं ( ३०००) जनाः (छात्राः अन्ये प्रौढाः च ) भागं स्वीकृतवन्तः। प्रतिमासं ५ दिनाङ्कादारभ्य १५ दिनाङ्कपर्यन्तं दशदिनसम्भाषणवर्गाः भविष्यन्ति। गृहे उपविश्य सकुटुम्बं कक्ष्यायाम् उपवेष्टुं सन्दर्भः अस्ति। ये भागं स्वीकर्तुम् इच्छन्ति तैः अधोदत्तबन्धनसूत्रद्वारा पञ्जीकरणं क्रियताम्।

Link - https://forms.gle/ubXQh8Dg3fM4Bsgt5