OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, October 16, 2020

 कोविड्- द्वितीयप्रत्यौषधाय रूस् राष्ट्रस्य अङ्गीकारः। 

      मोस्को> कोविड् प्रतिरोधाय रूस् राष्ट्रेण द्वितीयं प्रत्यौषधं निष्पादितम्। नूतनप्रत्यौषधाय अङ्गीकारः दत्त इति राष्ट्रपतिना व्लादिमिर् पुतिनेन निगदितम्। द्वयमपि रूस् राष्ट्रे एव वितरिष्यतीति तेनोक्तम्। 

  'ए पि वाक् कोरोणा' इति कृतनामधेयमिदमौषधं सैबीरियस्थया 'वेक्टर् इन्स्टिट्यूट्' संस्थया एव विकसितम्। प्रत्यौषधस्य फलप्राप्तिः सुरक्षा इत्यादिकं निर्णेतुं दशसहस्रं जनेषु परीक्षणं नवम्बरे डिसम्बरे वा आरप्स्यते।  स्फुट्निक्-५ नामकं प्रथमं प्रत्यौषधं आगस्ट्मासे अङ्गीकारः प्राप्तः। ४०,००० सन्नद्धप्रवर्तकेषु एतस्य परीक्षणं संवृत्तमस्ति।