OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, November 30, 2019

तमिळ् जनेभ्यः नीतिः करणीयः, श्रीलङ्कस्य राष्ट्रपतिं प्रति भारतस्य प्रधानमन्त्री।

   नवदिल्ली> श्रीलङ्कदेशस्य तमिळ् जनेभ्यः नीतिः करणीया। श्रीलङ्कस्य राष्ट्रपतिं गोतपाय राजपाक्से वर्यं प्रति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अभ्यर्थितवान्। भारतसन्दर्शनाय समागतः आसीत् राजपाक्से। आतङ्कवादान् निवारयितुं भारतेन साहाय्यं दास्यति इति मोदिना उक्तम्। एतदर्थं पञ्चलक्षं डोलर् धनं ऋणं दास्यति। अपि च आर्थिकोन्नतये ४० कोटि डोलर् धनमपि ऋणं दास्यति इत्यपि संयुक्तवार्तामेलने मोदिना प्रोक्तम्। 

Friday, November 29, 2019

वनिता न्यायाधिपा न्यायालये बन्धिता। आरक्षकाणां नियमप्रक्रमान् विरुद्ध्य न्यायवादिनः।
    केरलम्-तिरुवनन्तपुरम्> न्यायालयस्य प्रकोष्ठे वनिता न्यायाधिपा  बन्धिता।  घटनानुबन्ध्य आरक्षकैः *'आलम्बहित'-नियमप्रक्रमः स्वीकृतः आसीत्। घटनेयं विरुद्ध्य तिरुवनन्तपुरं जनपदेषु न्यायवादिनः अद्य शुक्रवासरे न्यायालयं परित्यजन्ति।

Thursday, November 28, 2019

विद्यालयेषु जलपानाय विशेषसमयः, छात्रेषु नर्जलीकरण-निवारणाय

  पनाजि> गोवप्रदेशस्य शैक्षिकविभागेन छात्राणां स्वास्थ्याय नूतना योजना समारब्धा। कक्ष्यायां द्वयोः अध्ययन-कालांशयोः मध्ये एव जलपानाय सन्दर्भः दीयते।  जलपानाय घण्डानादः  प्रतिदिनं द्विवारं  करणीयः। निमेषद्वययुतं  भवितव्यं जलपानस्य कालांशः। एतत् सम्बन्ध्य गोवस्य शैक्षिकाध्यक्षेण षैलेष् सिनाय् सिङ्डे वर्येण विद्यालयान् प्रति निर्देशः प्रेषितः। विद्यालयेषु छात्राः आवश्यकं जलं न पिबन्ति। अतः निर्जलीकरणेन स्वास्थ्यहानिः भविष्यति इत्यनेन अनुसन्धानेन भवति नूतननिर्णयः। शिशूनां विद्यालयतः उच्चतरविद्यालयं यावत् इयं परियोजना आयोक्ष्यते।
राज्यस्तरीयः विद्यालयकलोत्सवः अद्य आरभते।
एष्याभूखण्डस्य बृहत्तमा कौमारमेला।
काञ्ञड्ङाट् > केरलराज्यस्य ६०तमः विद्यालयीयकलोत्सवः कासर्गोड् जनपदस्थे काञ्ञङ्ङाट् प्रदेशे अद्य समारभते। अद्य आरभ्य डिसंम्बर् प्रथमदिनाङ्कपर्यन्तं २८ वेदिकासु प्रचाल्यमाने कलोत्सवे १४ जनपदेभ्यः  उपदशसहस्रं छात्रप्रतिभाः स्पर्धिष्यन्ते। 
  स्पर्धिष्यमानेभ्यः सर्वेभ्यः छात्रेभ्यः चषकान् वितरीतुं निर्णयः कृतः। जनपदस्तरीयासु प्रचलितासु स्पर्धासु प्रथमस्थानं प्राप्तवन्तः कलासाहित्यप्रतिभा एव राज्यस्तरीयस्पर्धायां भागं कुर्वन्ति।

Wednesday, November 27, 2019

भारतस्य  कार्टोसाट् - ३, भ्रमणपथं प्रविष्टः।

  बङ्गलूरु> भौम निरीक्षणाय निर्मितः अत्याधुनिकः कर्टोसाट्-३ इति उपग्रहः अद्य भ्रमणपथं प्रविष्टः। अद्य प्रातः ९.२८ वादने श्रीहरिकोट्टा सतीष् धवान् बहिराकाशनिलयात्‌ आसीत् विक्षेपणम्। नवम्बर् मासस्य २५ दिनाङ्के विक्षेपणं निश्चितमासीत् । किन्तु काचन समस्यायाः परिहारम्  उद्‌दिश्य विक्षेपणदिनाङ्कः  परिवर्त्यनिश्चितः आसीत्। पि एस् एल् वि इत्यस्य ४९तमं विक्षेपणं भवति इदम्। अस्य उपग्रहस्य  १६२५ किलोग्रां भारः अस्ति। बाह्याकाशे अयं पञ्च वर्षाणि यावत् प्रवर्तिष्यते। ९७.५°/ ५०९ इति कर्णस्थाने भ्रमणपथे  अस्य स्थानं निर्णीतम्।
यूरोप् भूखण्डस्य चरिते बृहत्तमं चोरणम्, १बिल्यण् यूरो धनस्य आभरणानि नष्टानिI
    जर्मनराष्ट्र-नगरस्य ट्रेस् डिन्न् इत्यस्थ चरित्रालयतः चोरैः अमूल्याभरणानि अपहृतानि। द्वितीयं लोकमहायुद्‌धानन्तरम् दुरापन्नं बृहत्तमं चोरणम् इति जर्मन् देशस्य पत्रिकाः आवेदयन्ति। ट्रेस् डिन् इत्यत्र विद्यमाने ग्रीन् वोल्ड् राजप्रासादात् भवति चोरणम्। यूरोप् भूखण्डस्थ चरित्रप्राधान्ययुक्तवस्तुनः तत्र संरक्षिताः आसन्l  (प्रासादं अधुना म्यूसियं इति व्यवहरन्ति)। १८ तमशतकस्य वज्राभरणानि एव अपहृतानि। सोमवासरे उषसि एव घटना आपन्ना। चोरितानाम् आभरणानां मूल्यं 78,85,24,47,600 रूप्यकाणि एव। चोराणां दृश्यं छायाग्राह्या संग्रहीतम्।

Tuesday, November 26, 2019

महाराष्ट्रराज्ये श्वः विश्वास मतदानम्। भा ज दलाय ताडनम्।
   नवदिल्ली> महाराष्ट्रराज्ये मुख्यमन्त्रि फड्नाविसः बुधवासरे सायं ५ वादनतः पूर्वं भूरिबलम् अस्ति इति प्रत्यक्षप्रमणं करणीयम् इति सर्वोच्चन्यायालयेन आदिष्टम्I राज्यपालेन प्रदत्तं कालदैर्घ्यं न्यूनीकृत्य भवति न्यायालयस्य आदेशःI रहस्य मतदानं मास्तु सुतार्यतया एव निर्वाचनं करणीयम् इत्यपि न्यायालयेन आदिष्टम्। न्यायाधीशस्य एन् . वि रमणस्य आध्यक्ष्ये विद्यमानेन त्रयङ्गपीठेन एव अदेशः प्रदतः।
ऐ. एस्. भीकराः शरणागताः 
   काबूल्> पूर्व नङ्गहार-प्रवि श्यायां शरणागतेषु शतशेषु  इस्लामिकस्टेट् भीकरेषु दशभारतीयाः अपि अन्तर्भवति इति अफ्गानिस्थानस्य वार्ता पत्रिका अफ्गान् टैंस्  आवेद्यते। एते काबूलं प्रति नीताः इत्यस्ति इदानीन्तन विवरणम्।
    विगते सप्ताहे ऐ एस् भीकराः तेषां कुटुम्बाः च आहत्य उपसहस्रं जनाः च अफ्गानस्य सैनिकानां पुरतः शरणागताः आसन्। एतेषु भूरि पाकिस्थाननागरिकाः इत्यस्ति विवरणम्।
नवम्बर् मासस्य १२ दिनाङ्के ऐ एस् केन्द्रान् प्रति कृते सैनिकप्रक्रमे  ९३ सायुधभीकराः शरणागताः आसन् इति अफ्‌गानस्य सेनया स्पष्टीकृतम्।

Monday, November 25, 2019

संस्कृतपण्डितः महागुरुः अच्युतपिषारटिवर्यः दिवङ्गतः।
   
   पट्टाम्बि> संस्कृत-पण्डितः के पि अच्युतपिषारटिवर्यः दिवङ्गतः। अद्य उषसि आसीत् तस्य निधनः।  महोदयस १०९ वयः आसीत्। वार्धक्य सहजरोगेण सः पीडितः आसीत्। अद्य ११ वादने तस्य भौतिकं शरीरम् आतुरालयतः गृहम् आनयिष्यति।
   अस्य पिता पुतुश्शेरि ब्राह्मणगृहजस्य पशुपतिवर्यः माता कोटिक्कुन्नत्त् तृक्कोविल् पिषारत्त् नारायणिक्कु्ट्टि पिषारस्यार् वर्या च भवतः। तथा एष धन्यात्मा पट्टाम्बि पुन्नश्शेरि नीलकण्ठशर्मवर्यस्य मुखतः संस्कृताध्यनमकरोत्I
  १०३९ तमे , वर्षे अध्यापकपदे न्ययुङ्क्तोऽभवत्। पण्डितरत्नं, देवीप्रसादम्   इत्यादिभिः बहुभिः पुरस्कारैः पण्डितोऽयं समादृतः अभवत्। जीवितान्त्यं यावत् कर्मणि निरतस्य अस्य वियोगः न केवलं तत् समाजस्य किन्तु सर्वेषामपि सज्जनकुलानां महान् नष्ट एव।
 संस्कृतप्रचारणं दिनचर्यारूपेण स्वीकृतवान् पण्डितः। 
   षण्मासेभ्यः पूर्वं यावत् कोटिक्कुन्नत्तु पिषारद्भवने 'पिषारटि वर्यं' परितः शिष्यजनानां महान् सम्मर्दः आसीत्। लालित्यपूर्णेन मन्दस्मितेन संस्कृतभाषानुबन्धाः बहवः सन्देहाः विविधस्तराणां जनानां पुरतः छिन्नाः अभवन्। संस्कृत भाषाकुतुकिनः, छात्राः, अध्यापकाः, गवेषकाः, भागवतसप्ताहेषु आचार्यस्थानं वहन्तः ये के अपि सन्देहनिवारणार्थम् आगच्छन्तः रिक्तहस्तेन प्रतिगतवन्तः नासन्। 
  पुन्नश्शेरि नीलकण्ठशर्मणः शिष्योत्तमेषु अन्तिमं दलमस्ति  अच्युतप्पिषारटिः।
(वार्तायाः आकलनम् - नववाणी  सम्प्रतिवार्ताश्च।)

क्रिस्तुवर्षात् पुरातना प्रतिमाः 'मम्मि' च लब्धाः

(चित्रम् - ए. फ्. पि)
     पुरावस्तु-खननाभ्यन्तरे ईजिप्त् देशतः बिडालानां प्रतिमाः 'मम्मि' च प्रतिलब्धाः। विविधानां पशूनां 'मम्मि' भवन्ति प्रतिलब्धेषु। लब्धानां 'मम्मी'-दारु वेड्कल प्रतिमानां क्रिस्तेः पूर्वं सप्तमशतकस्य पुरातनत्वम् अस्ति इति मन्यते।
    केय्रोस्थ 'गिस पिरमिड्' इत्यस्य समीपस्थे स्क्वार नाम शिलाप्रकोष्टात्  एव 'मम्मि' इत्याखस्य मृतशरीरस्य संरक्षित रूपं  लब्धम्। बिडालः, नक्रः, सिंहः,  च भवति प्रतिलब्ध शरीरेषु विद्यन्ते। द्वयोः नकुलयोः संरक्षितशरीरौ अपि प्रतिलब्धेषु स्तः।
 (बिडालस्य संरक्षितशरीरम्, चित्रम् - रोयिडेर्स् )

पुरातन ईजिप्तजनसमूहेषु बिडालपूजनमपि आसीत् इति अनुसन्धातृभिः अनुमन्यते।
ईडन् मध्ये विजयं प्राप्य भारतसंघः।
       ईडन् गार्डन्स् > भारतसंघस्य प्रथमपिङ्क्बाल् स्पर्धायां बङ्गलादेशदलं ऐकन इन्निङ्सेन ४६ धावनाङ्कैः च विजयं प्राप्य भारतसंघः विश्वटेस्ट् क्रिकेट् चक्रे प्रथमस्थाने विराजते। बङ्गलादेशदलं प्रति  द्वितीयस्पर्धायामपि विजयं प्राप्य टेस्ट्परम्परायामपि भारतं विजेता (२-०) अभवत्। अस्यां क्रीडायामपि कन्दुकक्षेपकानां प्रकटनमेव सहायकमभवत्। भारताय द्वितीये इन्निङ्स् मध्ये उमेष् यादवः ५ इषान्त् शर्मा ४ च क्रीडकान् निष्कासयताम्। स्पर्धायाम् आहत्य इषान्त् शर्मा ९ उमेष् यादवः ८ च क्रीडकान् निष्कासयताम्। टेस्ट्परम्परायाः क्रीडकत्वेन इषान्त् शर्मा चितः वर्तते। शतकं प्राप्तस्य नायकस्य कोह्लेः प्रकटनमपि श्रद्धेयमासीत्। टेस्ट् परम्परासु भारतसंघेन अनुस्यूततया प्राप्तः पञ्चमः विजयः भवति अयम्।

Sunday, November 24, 2019

माहाराष्ट्रे सर्वकारः आयोजितः।  शिवसेना, एन् सि पि, कोण्ग्रस् दलानि सर्वोच्चन्यायालयं प्रतिI 
    नवदिल्ली> महाराष्ट्रस्य  सर्वकार रूपीकरणं विरुद्ध्य शिवसेना, एन् सि पि, कोण्ग्रस् दलानि सर्वोच्चन्यायालयं गमिष्यन्तिI झटित्येव नियसभाम् आयोज्य  विश्वासमतदानं करणीयमिति संयुक्तयाचिकया न्यायालयं प्रति प्रार्थिष्यन्ते।  याचिका झटित्येव आवेक्षणीया इत्यस्ति तेषाम् अर्थना। महाराष्ट्रस्य राज्यपालस्य त्वरितप्रक्रमान् विरुद्ध्य अस्ति याचिका। भूरिपक्षालम्बः अस्ति वा इति अदृष्वा एवफट्नाविसं शपथग्रहणाय अवसरः दत्तः इति भवति विपक्षीयानां विमर्शः। न्यायवादी कपिल सिबलः मनु अभिषेक् सिङ्वि च कोण्ग्रस् दलस्य कृते न्यायपीठस्य पुरतः उपस्थितौ भविष्यतः॥

Saturday, November 23, 2019

ग्रहीतान् भारत-नागरिकान् चीनस्य साहाय्येन आतङ्कवादिनां पट्टिकायां योजयितुं पाकिस्थानेन प्रयतते।

   नवदिल्ली> भारत-नागरिकान् विश्वराष्ट्राणां पुरतः आतङ्कवादिनां पट्टिकायां योजयितुं पाकिस्थानेन प्रयतते। चीनस्य साहाय्येन भवति अयं यत्नः।  जेय्ष इ मुहम्मदस्य अध्यक्षं मसूद् असरम् आगोलतलेषु भीकरत्वेन ख्यापनीयम् इति भारतेन यु एन् मध्ये उक्तम्I अस्य प्रतिवचनत्वेन भवति अयं प्रक्रमः। फ्रान्स् यू एस्‌ राष्ट्राभ्यां भारतस्य आवश्यम् अङ्गीकृतं च।
   सम्प्रति पाकिस्थानेन गृहीताः भारत-नागरिकाः बलूचिस्थाने पेषवारे च आक्रमणानि कृतानि इति उक्त्वा यू एन् मध्ये  याचिका दत्ता अस्ति। अफ्गानिस्थाने विद्यमानायाः उद्योगसंस्थायाः परियोजनायां कर्मकाररूपेण समागतान् भारतनागरिकान् गृहीत्वा ईदृशरीत्या भीकरत्वम् अरोपणाय यत्नः करोति ।  
    सम्प्रति पाकिस्थानेन अफ्गानिस्थानतः गृहीतानां कृते दूतावासस्य साहाय्याय सन्दर्भः करणीयः इति भारतेन अभ्यर्थितम्।

Friday, November 22, 2019

श्वासकोशः स्प्रोञ्चः इव, ३० संवसराणि यावत्  धूमपानं कृतवतः श्वासकोशस्य चित्रं प्रसार्य भिषग्वराः। 

  बैजिङ्> श्वासकोशः स्प्रोञ्चः इव इति विज्ञप्तिवाक्यात् विमुखेभ्यः कृते ३० संवसराणि यावत्  धूमपानं कृतवतः श्वासकोशस्य चित्रं  भिषग्वरै प्रसारितम्।  धूम्रपाने अनुरक्तस्य मृतस्य कस्यचन मनुष्यस्य श्वासकोशस्य चित्राणि एव इदम्। चीनराष्ट्रस्य जियाङ्सुदेशस्थ वूसि पीपिल् आतुरालयस्य भिषग्वराः एव  एतस्य चित्रं प्रसारितवन्तः। मरणानन्तरं स्वस्य शरीरावयवाः दानंकर्तुं सम्मतिपत्रं दत्वा ५२ तमे वयसि मृत्युपदं प्राप्तवान् सः। शल्यद्वारा बहिरानीताः अवयवाः उपयोग-क्षमताहीनाः असीत्‌ इति भिषग्वराः वदन्ति। साधारणतया एकस्य श्वासकोशस्य PINK वर्णः भवति। किन्तु अस्य श्वासकोशः श्यामवर्ण (charcoal) युक्तः आसीत्। अत एव चित्राणि जन-सञ्चारमाध्यमेन प्रसारिताणि। चित्रं दृष्ट्वा वा मनसः परिवर्तनं भवतु इति ते चिन्तितवन्तः।

Thursday, November 21, 2019

केरलराज्यस्तरीय-वरिष्ठनागरिकाणां क्रीडास्पर्धा २३ दिनाङ्के। 
   कोच्ची> ६० वयः उपरिष्टात् वरिष्ठानां नागरिकाणां कायिकस्पर्धा नवंबर् मासस्य त्रयोविंशति दिनाङ्के  प्रचालयिष्यति। महाराजास् कलाशालायाः क्रीडाङ्कणे भवति इयं स्पर्धा। स्पर्धार्थिनः अस्मिन् दिने प्रातः ७.३० वादने वयःप्रकाश्यमानेन प्रमाणेन सह आगन्तव्याः इति आयोजकाः वदन्ति।
   जिल्ला नियमसेवा आयोगः, एज् फ्रण्ट्लि एरणाकुलम्, केरल स्टेट्‌ स्पोर्स् कौण्सिल् , इन्ट्यन् मेडिक्कल् असोसिएषन्, केरल सर्वकारीय स्वस्थ्यविभागः अन्ये सेवादलानि च संयुक्ततया प्रचालयन्ति अमुं कार्यक्रमम्।
    स्वस्थे शरीरे एव स्वस्थं मनः स्थास्यति। अतः जीवने उभयस्यापि प्राधान्यं विद्यते। तदर्थं क्रियमाणः प्रयत्नः भवति अयं कार्यक्रमः इति आयोजकाः वदन्ति। 9074241011, 9496712249 इति भवतः आयोजकानां दूरभाषा सङ्ख्ये।

Wednesday, November 20, 2019

शनिग्रहस्य उपग्रहस्य टैटानस्य ग्रहवैज्ञानिक रेखाचित्रम् सज्जम् अभवत्। लोहसान्निध्यम्  अदृष्टम्।
   वाषिङ्टण्> शनिग्रहस्य उपग्रहस्य टैटानस्य ग्रहवैज्ञानिक-प्रतल-रेखाचित्रम् सज्जम् इति अमेरिकस्य अरिसोण विश्वविद्यालयेन उच्यते। शनिग्रहस्य चन्द्रः इति आहूतवतः टैटानस्य प्रतलेषु विविधाकारेषु पर्वताः उपपर्वताः, तटाकाः, समतलाः च द्रष्टुं शक्यते। बाह्याकाशानुसन्धाने नूतनमिदं ज्ञानम् अरिसोण, पासडोणा परीक्षणशाला नासा च मिलित्वा पत्रमाध्यमकाराणां पुरतः प्रकाशितवन्तः।
विविधलोहानां सान्निध्यम्  अस्ति  ग्रहे भूमिं विहाय द्रावकाणां सान्निध्यं टैटाने एव भवति। अपग्रहस्य विविधभागेषु विविधोष्णाः विविधगुरुत्वबलानि च वर्तन्ते इति वैज्ञानिकानां मतम्। 
उत्तरकोरियेन कृतम् अणुपरीक्षणं हिरोषिमा विस्फोटतः १७ गुणितं शक्तम् - ऐ एस् अर् ओ।

  नवदिल्ली> उत्तरकोरियेन कृतम् आणवपरीक्षणं हिरोषिमा विस्फोटतः १७ गुणितं शक्तम् इति ऐ एस् आर् ओ इति संस्थया कृतानुसन्धाने प्रत्यभिज्ञातम्। जियोसफिकल् इन्टर् नाषणल् इति पत्रिकायाम् अध्ययन फलं प्रकाशितम्।
   २४५ तः २७१ टण् मितं विस्फोटकवस्तूनि परीक्षणाय उपयुक्तातानि। द्वितीये लोकमहायुद्धे १९४५ तमे  हिरोषिमा विस्फोटघटनायां  १५ टण् विस्फोटकम् उपयुक्तम् आसीत्।  विस्फोटनस्य तीव्रतामापनाय उपग्रह-चित्राणि विवरणानि च अध्ययनाय उपयुक्तानि।

Tuesday, November 19, 2019

भारत-नेपालयोः सीमनि भूकम्पः। 
    नवदिल्ली> भारत-नेपाल-राष्ट्रयोः सीमनि लघु भूकम्पः अभवत्। स्पन्दमापिन्यां ५.३ इति  चलनम् अङ्‌कितम्।   नव दिल्लां तथा उत्तरप्रदेशे उत्तरघण्डे च (अद्य मङ्गलवासरे) सायं भूकम्पनम् अनुभूतम्। मनुष्याणां जीवनाशः वा  वस्तुनां  नाशः वा न आवेदितः। भारत-नेपालयोः सीमनि विद्यमानः वनप्रदेशः भवति भूकम्पस्य प्रभव केन्द्रम्I २०१५ तमे नेपाले भूकम्पेन ९००० जनाः मृत्युमुपगताः आसन्|

Monday, November 18, 2019

यूनाम् एशियामहाद्वीपीया मुष्टामुष्टिस्पर्धा 
-पुरुषोत्तमशर्मा
  नवदेहली> भारतेन यूनाम् एशियामहाद्वीपीय-मुष्टामुष्टिस्पर्धामालिकायां पञ्च स्वर्णपदकानि मिलित्वा द्वादशपदकानि आहत्य प्राप्तानि।। मङ्गोलियादेशे महिलावर्गे नाओरि‍म-चानू, विङ्का, सनामाचा-चानू, पूनम:, सुषमा च  स्वर्णपदकानि विजिवत्य:। पुरुषवर्गे सेलाय-सायेनेन अथ च अङ्कित-नरवालेन रजतपदके विजिते। अरुणधतिचौधरी, कोमलप्रीत-कौर:, जास्मिन:, सतेन्दर-सिंह: अमनश्च कांस्यपदक-विजेतारो वर्तन्ते।
संस्कृताभियानम्
नमांसि!
   संस्कृतप्रचाराय बहुविधाः कार्यक्रमाः क्रियन्ते। बह्व्यः संस्थाः कार्यं कुर्वन्ति च। विविधकक्ष्याः, सभाः, सङ्गोष्ठ्यः, सम्मेलनानि, पुस्तकप्रकाशनम्, पाण्डुलिपिग्रन्थसम्पादनम्, स्पर्धाः, प्रदर्शिन्यः, शोधकार्याणि इत्येतानि सर्वाणि उत्तमानि एव। अवश्यं करणीयानि एव। तैः संस्कृतस्य अधोगतिः अवरुद्धा भवेत्, वृद्धिः अपि भवति भागशः। यथास्थितिरक्षणं वा भवेत्। परन्तु यावत् विद्यालय-महाविद्यालय-विश्वविद्यालयेषु जायमानासु संस्कृतकक्ष्यासु संस्कृतभाषा न आगच्छेत् तावत् उपरितनानां सर्वेषां कार्याणां स्वल्पः परिमितः एव परिणामः भवेत्। मित्राणि, संस्कृतकक्ष्यासु संस्कृतम् आनेतुं प्रयत्नं कुर्मः।
 जयतु संस्कृतम् जयतु भारतम् ।
प्रा. डॉ. विजयकुमार: मेनन्,  कविकुलगुरु कालिदास-विश्वविद्यालयःI महाराष्ट्रम्।
समर्थनगरनिर्माणम् - उन्नावदेशे कृषकारक्षकयोः मिथःप्रहरः।
      लख्नौ> उत्तरप्रदेशस्य  उन्नावे आयोक्ष्यमाणायाः समर्थनगर-परियोजनायाः कृते स्वीकृतभूसंबन्ध तर्कः कृषकारक्षकयोः मिथःप्रहरस्य कारणम् अभवत्। कृषकाणां पार्श्वतः आरक्षकान् प्रति पाषाणक्षेपः अजायत। तदा आरक्षकाः दण्डप्रक्रमः  अकुर्वन्I नगर निर्माणाय आनीतानि उपकरणानि प्रतिषिद्धाः अग्निसात्  कृतानि। 'ट्रान्स् गङ्गा' इति परियोजनायाः प्रदेशे एव घटना अजायत्। भूनष्टस्य परिहारः इतःपर्यन्तं न लब्धः इति प्रतिषेधिनः वदन्ति। किन्तु परिहारधनं सर्वं दत्तमस्ति इति अधिकारिणः वदन्ति। समर्थनगरस्य निर्माणं रोद्धुं केचन प्रयत्नं कुर्वन्ति इत्यपि परियोजनायाः नेतृजनैः उक्तम्।

Sunday, November 17, 2019

गोतबाय राजपक्सः श्रीलङ्कस्य नूतनाध्यक्षत्वेन चितः।
        कोलम्बो > श्रीलङ्कदेशस्य निर्वाचने नूतनाध्यक्षत्वेन श्रीलङ्क एस् एल् पि पि दलस्य स्थानार्थी गोतबाय राजपक्सः चितः भवति। युणैटड् नाषणल् दलस्य सजित्प्रेमदासः आसीत् मुख्यः प्रतियोगी। श्रीलङ्कस्य भूतपूर्वाध्यक्षस्य महीन्द्रराजपक्सस्य सोदरः भवति गोतबाय राजपक्सः।  ५१.२% जनसम्मतिः राजपक्सेन प्राप्ता इति सूचना अस्ति। प्रतियोगिना सजित् प्रेमदासेन ४२% सम्मतिः प्राप्ता। महीन्द्रराजपक्सस्य शासनकाले आभ्यन्तरकार्यदर्शी आसीत् गोतबायराजपक्सः
होङ्कोङ् राज्ये चीनस्य सैनिकाः विन्यस्थाः। सैनिकप्रक्रमात् भीतिः।
चित्रम् AFP
      बीजिङ् > जनन्त्रम्  अभिवाञ्च्य जनानां समरप्रक्रमः प्रवर्तमानः हेङ्कोङ् राज्ये चीनेन सैनिकाः विन्यस्थाः। जनानां रोषाः शक्तीकृत्य मासानि अतीतानि चेदपि प्रथमतया एव सैनिकानां विन्यासः। सैनिकाः तु होङ्कोङ् मध्ये निर्मिते तत्कालीन-शिबिरे स्थित्वा क्रान्तिकारिभिः  निर्मिता मार्गप्रतिबन्धाः, शिलाखण्डादयाः वीथीमध्यात्  निष्कासिताः। सैनिकवस्त्रस्य स्थाने हरित युतकं श्यामोरुकं च धृत्वा आसीत् मार्गस्य स्वच्छताकरणम्। क्रान्तिजनान् प्रतिरोद्धुं सर्वकारस्य साहायार्थं न एवं प्रवर्तितम् इति सैनिकाः वदन्ति। चीनस्य नियमानुसारं प्रादेशिकसर्वकारस्य  निमन्त्रणं विना एवं प्रवर्तितुं न शक्यते। किन्तु विगते २२ संवत्सराभ्यन्तरे एवं निमन्त्रणम् एकवारमपि नासीत्। किन्तु होङ्कोङस्य सुरक्षासचिवः जोण् ली का चियु इत्याख्यः सैनिकानयनम् अधिकृत्य सूचितवान् आसीत्। सेवा प्रवर्तनाय आह्वानं विनापि आगन्तुं शक्यते सैनिकेभ्यः इत्यपि तेनोक्तम्।  

Saturday, November 16, 2019

प्रथमक्रिकेट् टेस्ट् - भारतस्य विजयः एकेन इन्निङ्सेन १३० धावनाङ्‌कैश्च।
     इन्टोर्> बङ्ग्लादेशं एकेन इन्निङ्सेन १३० धावनाङ्‌कैश्च पराजित्य भारतदलं परम्परायां १-० इति आधिपत्यं प्रापयत्। प्रथमटेस्ट्क्रीडायाः तृतीये दिने एव भारतदलम् उत्तमं विजयं प्रापयत्। भारतदलेन स्वप्रथमम् इन्निङ्स् गतदिनस्य ४९३/६ इत्यङ्के पर्यवसितम्। भारताय ३४३ धावनाङ्कानाम् आधिपत्यं दत्‍वा द्वितीयेन्निङ्स् क्रीडनमारब्धस्य बङ्‌ग्लादेशदलस्य आरम्भः निराशापूर्णः आसीत्। भारतस्य कन्दुकक्षेपकान् प्रतिरोद्धुं बङ्‌ग्लादेशदले मुश्फिकुर् रहिम् (६४) एक एवासीत्। भारताय षमिः ४ क्रीडकान् निष्कासयत्। अश्विन् ३, उमेष् यादवः २ च क्रीडकान् प्रापयताम्। अनेन विजयेन विश्वटेस्ट्क्रिकेट् परम्परायां भारतदलं प्रथमस्थानं पर्यपालयत्।
राजनैतिकदलानि जनसमुदायानां मध्ये कलहं वितीर्य वर्धन्ते -न्यायाधिपः सि एन् रामचन्द्रन् नायर् 
     कालटी> भारतस्य छात्राः विश्वस्य  पुरतः प्रथम श्रेण्यां भवन्तु। तदर्थं नेतुं तान् युक्तान् कारयामः इति न्यायाधिपः सि एन् रामचन्द्रन् नायर् महोदयेन उक्तम्। राजनैतिक दलानि तेषां वर्धनाय विभिन्न जनसमूहयोः मध्ये जाति मत भेदं उक्त्वा आरक्षणाय  जातीयजनसमूहेषु आशायाः उद्दीपनं कृत्वा  मिथः द्वेषं ज्वाल्य वर्धन्ति। वयं तत् ज्ञात्वा जीवेमः इत्यपि न्यायाधिपेन  उक्तम्। श्रीनारायण स्टडीसर्किल् पेरुम्बावूर्  इत्यस्य  पञ्च वर्षीयोद्घाटनं निरूह्य भाषमाणः आसीत् सः।
     कार्यक्रमे गुरु मुनि नारायणप्रसादः गुरुदर्शनस्य कालातीत मूल्यम् इति विषये भाषणं कृतवान्। कला-साहित्य प्रतिभाभिः 'गुरु नित्यचैतन्ययति प्रतिभापुरस्कारः'  न्यायाधिपः पि मोहनदासवर्यः दत्तवान्I निवृत्तन्यायाधिपः  वी एन्  सत्यानन्दः कार्यक्रमे अध्यक्षः आसीत्।

प्रथमक्रिकेट् टेस्ट् - भारतं सुशक्तम्।
- के वि रजीष्
    इन्डोर्> बङ्‌ग्लादेशं प्रति प्रथमक्रिकेट् टेस्ट् स्पर्धायां भारतं सुशक्तम्। द्वितीयदिने बङ्‌ग्लादेशस्य अङ्कानपेक्षया भारतदलं ३४३ धावनाङ्कैः अग्रे वर्तते। भारताय मयङ्क् अगर्वाल् (२४३) द्विशतकं प्रापयत्। चेतेश्वर् पूजारः (५४), उपनायकः रहाने (८६), जडेजः (६०*) च अगर्वालम्‌ उत्तमसहयोगम् अकुर्वन्। जडेजेन सह उमेष् यादवः (२५*) क्रीडन् वर्तते। तथापि नायकस्य कोह्लेः(०) निष्कासनं निराशामजनयत्।
विश्वस्य प्रप्रथमं शिशुकेन्द्रीकृतं संस्कृतचलनचित्रं मासेऽस्मिन् प्रदर्शयिष्यति।
   तिरुवनन्तपुरम्> केरळस्य  संस्कृताध्यापकानां नूतनपदक्षेपः भवति इदं सम्पूर्णं चलनचित्रम्। मधुरस्मितमिति नाम्ना अस्मिन् नवम्बर् मासे अन्तिमसप्ताहे प्रकाशं वितरिष्यति।

   चित्रस्य पृष्टभूमौ संस्कृताध्यापकाः छात्राः च प्रयत्नं कृतवन्तः सन्ति। चलनचित्रस्य सूत्रधारः सुरेष् गायत्री महोदयः भवतिI अस्य महोदयस्य प्रथमः प्रयत्नः भवति शिशुकेन्द्रीकृतं सम्पूर्णं चलनचित्रम् 'मधुरस्मितम्'। संस्कृताध्यापिकया बिजिला किषोर् कुमार् महाभागया विरचिता अस्ति कथा I चित्रस्य कृते एन् के रामचन्द्रन्, रमाबाई, मनोहरन् , लाली, गिरीष् कुमार् च निर्माणकार्यकर्तारः भवन्ति। संस्कृतप्रेमिणः चित्रं दृष्टुम् उत्सुकाः भूत्वा उद्घाटनदिनं प्रतिपाल्य तिष्टन्तः सन्ति।
                                       


Friday, November 15, 2019

राक्षसपादमुद्रा लब्धा,  हिमयुग-जीवजालान् अधिकृत्य अधिकं ज्ञानं लब्धुम् अवसरः जायते।

(GPR उपयुज्य चित्राणि गृह्यन्ते। चित्रम् कोर्णल् विश्वविद्यालयेन स्वीकृतम्।)
    मानवानाम् अन्येषां जीविवर्गाणां हिमयुगस्य (Ice Age) जीवनम् अधिकृत्य अधिक विवरणानि लब्धुम् अवसरः जायते। भौमान्तर्भागे हिमयुगस्य राक्षसमनुष्यस्य बृहदाकारा पादमुद्रा दृष्टा।  भौमान्तर्गत वस्तून प्रत्यभिज्ञातुं सहायकं 'ग्रौण्ट् पेनट्रेट्टिङ्  रडार्  (GPR) उपयुज्य यु एस् राष्ट्रस्थ कोर्णल् विश्वविद्यालयेन कृतानुसन्धाने एव हिमफलकानामधः पादमुद्रा अदृष्टा। सूष्म-जीवावशिष्ट-निक्षिप्ता भवति इयं पादमुद्रा भवति। अधुना गृहीतस्य मृतावशिष्टस्य 12,000 संवत्सराणां पुरातनत्वम् अस्ति इति अनुमीयते।  नूतनं प्रत्यभिज्ञानं भूमुखात् अप्रत्यक्षाणां जीविवर्गाणां शारीरिकं रूपं तेषां चलनं जीवकोशानां रूपसज्जता इत्यादि विषयान् अधिकृत्य नूतनं प्रत्यभिज्ञानं लभते  इति विश्वविद्यालयस्य वैज्ञानिकः थोमस् अर्बन् वदति।
इन्टोर् प्रथमक्रिकेट् टेस्ट् - भारतं शक्तम्।
 -के वि रजीष्
  इन्टोर्> बङ्ग्लादेशं प्रति टेस्ट्क्रिकेट् परम्परायाः प्रथमक्रिकेट् टेस्ट् मध्ये भारतस्य शुभारम्भः।  नाणकविक्षेपणं जित्‍वा प्रथमकन्दुकताडनं स्वीकृतं बङ्ग्लादेशदलं १५० धावनाङ्काभ्यन्तरे भारतसंघः निष्कासयत्। भारताय मुहम्मद् षमिः, इशान्त् शर्मा, उमेष् यादवः, अश्विनः च उज्वलप्रकटनम्‌ अकुर्वन्। षमिः३, अन्ये यथाक्रमं २ च क्रीडकान् निष्कासयन्। प्रतिक्रीडनवेलायां भारतदलं रोहित् शर्मणः (६) नष्टेन ८६ धावनाङ्कान् समपादयत्। भारताय अधुना मयङ्क् अगर्वाल् (३७) चेतेश्वर् पूजारः (४३) च क्रीडयन्तौ वर्तेते।

Thursday, November 14, 2019

शबरिगिर्यां युवतीप्रवेशविषये सर्वोच्च-न्यायालयस्य  निर्णयः सप्ताङ्गपीठस्य पुरतः प्रेषितः। 
  नवदिल्ली> शबरिगिरिदेवालये युवतीप्रवेशविषये सर्वोच्च-न्यायालयस्य  पूर्वनिर्णयः सप्ताङ्गपीठस्य पुरतः प्रेषितः। न्यायालयस्य निर्णये पुनरालोकनम्  आवश्यकं वा इति विषये एव निर्णयः सप्तड्गपीठेन करिष्यति। मुख्यन्यायाधीशस्य आध्यक्ष्ये विद्यमानेन पञ्चाङ्कपीठेन एव याचिकाः विशालपीठं प्रति प्रेषिताः।
जे.एन्.यू.प्रशासनेन छात्रावासशुल्के वृद्धे: निर्णय: प्रत्यावर्तित: 
-पुरुषोत्तमशर्मा
    नवदेहली>दिल्लीस्थेन जवाहरलालनेहरूविश्‍वविद्यालयेन छात्रावासशुल्‍कविषये कृता वृद्धि: आंशिकरूपेण प्रत्यावर्तनस्य निर्णयो विहित:। मानवसंसाधनविकासमन्त्रालये पदासीनेन सचिवे आर.सुब्रमण्‍यमेन ट्वीट सन्देशे लिखितं यत् परिषदा आर्थिकरूपेण असहायवर्गाणां विद्यार्थिभ्य: आर्थिकसाहाय्यप्रदानस्य योजनापि प्रस्‍तावितास्ति।
भारतीयवैज्ञानिकाय ब्रिक्स् पुरस्कारः।
  रियो डे जनीरो> भारतीयस्य वैज्ञानिकगवेषकस्य रविप्रकाशस्य कृते २५००० डोलर्मूल्यपरिमितः 'ब्रिक्स् यङ्‌ इन्नवेटर्' पुरस्कारः। प्रथमतया एव एकेन भारतीयेन पुरस्कारोऽयं प्राप्तः वर्तते। रविप्रकाशेन ग्रामीणक्षीरकर्षकेभ्यः क्षीरशीतीकरणकेन्द्रं तद्‌देशीयतया आविष्कृतं वर्तते। अस्मै प्रवर्तनाय एव ब्रिक्स् पुरस्कारः लब्धः। रविप्रकाशेन ऐकार् नाषणल् रिसर्च् डयरी इन्स्टिट्यूषन् बङ्गलुरुतः गवेषणबिरुदं सम्पादितं वर्तते। ब्रसील् देशे ब्रिक्स् उन्नतयोगसम्बन्धतया आयोज्यमाने युववैज्ञानिकानां मेलने रविप्रकाशः भारतस्य प्रतिनिधिः भवति। बीहार् स्वदेशी भवति रविः।
भारतबाङ्ग्लादेशयोः क्रिकेटनिकषस्पर्धा 
-पुरुषोत्तमशर्मा 
   भारतबाङ्ग्लादेशयोः मध्ये क्रिकेटनिकषशृङ्खला अद्यारप्स्यते। क्रीडाद्वयस्य प्रथमा स्पर्धा अद्यारभते। इन्दौरनगरस्थे होलकर-क्रीडाङ्गणे प्रात: सार्धनववादनात् क्रीडारम्भो भविष्यति। भारतीयदलस्य नेतृत्वं विराटकोहली विधास्यति।
वायुप्रदूषणम् - केन्द्रसर्वकारं विमर्श्य उच्चतरन्यायालयः।
   नवदहली> दहलीमध्ये प्रतिदिनं वर्धमानं वायुप्रदूषणं प्रति केन्द्रसर्वकारस्योपरि उच्चतरन्यायालयस्य रूक्षविमर्शः। राजधान्यां तथा उत्तरभारतस्य केषुचित् प्रदेशेषु च वायुप्रदूषणं नियन्त्रणातीतं जातमासीत्। विषयेऽस्मिन् केन्द्रसर्वकारेण आवश्यकी श्रद्धा नैव दत्ता इति न्यायालयेन निरीक्षितम्। अन्तरिक्षमलिनीकरणं प्रतिरोद्धुं हैड्रजनधिष्ठितां इन्धनसाङ्केतिकविद्याम् उपयोक्तुं शक्यते वा इति केन्द्रसर्वकारं न्यायालयेन अन्विष्टम्। अन्तरिक्षमलिनीकरणं परिहर्तुं जापानस्थसाङ्केतिकविद्या स्वीक्रियते इति केन्द्रसर्वकारेण प्रतिवचनं दत्तम्। विषयेऽस्मिन् डिसम्बर् तृतीयदिनाङ्‌काभ्यन्तरे सर्वकारः अवलोकनं समर्पयिष्यति। विषयेऽस्मिन् जापानस्थेन विश्वविद्यालयेन गवेषणं कृतं वर्तते, गवेषणेऽस्मिन् हैड्रजनधिष्ठितां साङ्केतिकविद्यां सम्बन्ध्य निर्देशः वर्तते इति च केन्द्रसर्वकाराय नियमोपदेशप्रमुखः तुषार् मेहतः न्यायालयं न्यवेदयत्।

Wednesday, November 13, 2019

मुख्यन्यायाधीशस्य कार्यालयः अपि सूचनाधिकारनियमस्य अधीने भवति- निर्णयस्य साधुत्वं परिकल्प्य सर्वोच्चन्यायालयः।
 नवदिल्ली> सर्वोच्च-न्यायालयस्य मुख्यन्यायाधीशस्य कार्यालयः अपि सूचनाधिकारनियमस्य अधीने भवति इति सर्वोच्च-न्यायालयः। मुख्यन्यायाधीशस्य रञ्जनगोगोय् वर्यस्य आध्यक्ष्ये विद्यमानस्य पञ्चाङ्ग-शासन-संविधान-पीठस्य विधिनिर्णयः भवत्ययम्। जनहितं संरक्षितुं सुतार्यता आवश्यकी इति न्यायालयेन दृष्टम्।
विषयेस्मिन्  दिल्ली उच्च न्यायालयस्य २०१० तम संवत्सरस्य निर्णयस्य साधुत्वं  सर्वोच्चन्यायालयेन कल्पितम् आसीत्।
वनाग्निदुरन्ते ओस्ट्रेलिया; अतितापः अनिलः च अग्निशमने बाधा।
     सिड्नि> अतिगुरुतरं अग्निसङ्क्रमणं प्रतिरोद्धुम् अशक्ताः भूत्वा ओस्ट्रेलिय राष्ट्रस्य अग्निशमनसेना। अन्तरिक्षतापमानस्य वर्धनं शुष्कः वातावरणं शक्तः वातः च अग्निशमन प्रवर्तनानि दुष्करं कृत्वा भाययन्ति। न्यू सौत् वेयिल्स् इत्यत्र मङ्गलवासरे तापमानं  ३७ डिग्रि अभवत्। प्रतिहोरायां ६५ किलोमीट्टर्  आसीत् वातस्य वेगःI  न्यू सौत् वेयिल्स्, कीन्स् लान्ट् प्रदेशयोः सर्वकारेण द्रुतप्रक्रमः प्रख्यापितः आसीत्l त्रयः जनाः मृताः शतं व्रणिताः  सहस्रशाः गृहं परित्यक्त्वा पलायिताः च। द्वयोः राज्ययोः सप्ताहाभ्यन्तरे १२० प्रदेशेषु अग्निः ज्वलिता। एतेषु ५० स्थानेषु इतःपर्यन्तम् अग्निः नियन्त्रणाधीतं वर्तते। सिड्णि नगरप्रान्तेषु अपि जाग्रतानिर्देशः प्रख्यापितः अस्ति। १० लक्षं हेक्टर् मितं भूप्रदेशः २०० गृहाणि च भग्नाः।
महाराष्ट्रे राष्ट्रपतिशासनम्।
    नवदहली> निर्वाचनफलप्रकाशनात्परं नवदशदिनानन्तरमपि शासनविषये अनिश्चितत्वं वर्तमाने महाराष्ट्रे राज्यपालः राष्ट्रपतिशासनाय न्यवेदयत्। राज्यपालस्य भगत् सिंह् कोषियारेः निवेदनं राष्ट्रपतिना अङ्गीकृतं च। शासनसंहितामनुसृत्य महाराष्ट्रे सर्वकारशासनम् अधुना दुष्करमिति राज्यपालः राष्ट्रपतिं न्यवेदयत्। अपि च कुत्सितमार्गेण राष्ट्रियदलानि शासनाय प्रयतन्ते इत्यपि राज्यपालनिवेदने सूचितं वर्तते। भा ज पा, शिवसेना, एन् सि पि इत्यादीनि दलानि सर्वकाररूपीकरणाय राज्यपालेन आमन्त्रितान्यासन्। किन्तु कैरपि परस्परं विश्वासमार्जयितुं न शक्तम्। एतदेव राष्ट्रपतिशासनाय कारणमभवत्। अधुना षट्मासात्मककालपर्यन्तमेव राष्ट्रपतिशासनं स्वीकृतं वर्तते।

Tuesday, November 12, 2019

कच्चेगुड रेल् निस्थाने यानघट्टनेन यात्रिकाः क्षताः
     हैदराबाद्> कच्चेगुड रेल् निस्थाने यानघट्टनेन यात्रिकाः क्षताः । एम्. एम्. टि. एस्. कोङ्कु एक्‌स्प्रस् याने मिथः घट्टिम्। घटनेयं सोमवासरे प्रभाते आसीत्I ३० जनाः क्षताः। सूचना संविधानस्य क्षमतायाः न्यूनता भवति अपघातस्य  कारणम्। व्रणिताः आतुरालयं प्रविष्टाः ।

Monday, November 11, 2019

भारतनिर्वाचनायोगस्य पूर्वध्यक्षः टि एन् शेषः दिवङ्गतः। राष्ट्रस्य श्रद्धाञ्जलिःI
यावत् भारतवर्षस्यात्। तावदेवस्मरेत् जनाः॥
   चेन्नै> भारतस्य निर्वाचनमण्डलस्य अलीकगमनं निवार्य जनतन्त्रमार्गेण नेतुं प्रयत्नं कृतवान् आसीत् टि एन् शेषः। निर्वाचनायोगस्य शक्तिः अधिकारः च कियत् पर्यन्तम् अस्ति इति सः प्रदर्शितवान्l एषः राजनैतिक-दलीयेभ्यः तटस्थः चेदपि भारतस्य सामान्यजनानां मनसि रक्षकस्य स्थाने आसीत्। अत एव भारतस्य राष्ट्रपतिः अपि सः भूयात् इति सामान्य-जना: अपि चिन्तितवन्तः। राष्ट्रपतिः इति पदस्य शक्तिः क्षमता च तस्मै संस्थापयितुं शक्यते इति जनाः चिन्तितवन्तः आसन्।
   भारतस्य  राष्ट्रपतिः प्रधानमन्त्री प्रभृतयः प्रमुखाः तस्य महात्मनः निधने अनुशोचनं ज्ञापितवन्तः I
कर्तार्पुरमार्गः उद्‌घाटितः - इम्रान्खानं कृतज्ञतां वितीर्य नरेन्द्रमोदी।
  सुल्त्तान्पुर् > गुरुदास्पुरस्थदेराबाबनानाकतः कर्तार्पुरमार्गस्य संयोजितविरामस्थाण्वोः उद्‌घाटनं भारतप्रधानमन्त्रिणा नरेन्द्रमोदिना कृतम्। विषयेऽस्मिन् भारतस्य तात्पर्यमपि अङ्गीकृतवन्तं पाक् प्रधानमन्त्रिणम् इम्रान्खानं मोदी कृतज्ञतां न्यवेदयत्। गुरुनानाकस्य ५५० तमजन्मवार्षिकवेलायाम् अस्यां कर्तार्पुरमार्गस्य उद्‌घाटनं साधितमित्येतत् महान्तं सन्तोषं ददाति इति उद्‌घाटनभाषणे मोदी अवदत्। गुरोः ५५०तमे जन्मदिने आदरसूचकतया ५५० रुप्यकस्य स्मारकनाणयं प्रसिद्धीकरिष्यतीति मोदिना सूचितम्।

Sunday, November 10, 2019

बुल्बुल् चक्रवातः - अष्टौ जनाः मृताः।
     कोल्कत्ता > बुल्बुल् चक्रवातस्याघाते कोल्कत्तमध्ये अष्टौ जनाः मृताः। बङ्गाल् सागरे आविर्भूतः चक्रवातः १२० कि.मि वेगेन तीरं प्राप्य बङ्‌गालस्य बङ्ग्लादेशस्य च तीरे महते नाशाय कारणमभवत्। एवमेव ओडीशमध्ये अपि बुल्बुल् चक्रवातः बाधितः वर्तते। अधुना एतेभ्यः प्रदेशेभ्यः २५ लक्षाधिकाः जनाः दुरिताश्वासकेन्द्रेषु वर्तन्ते।
भीकराक्रमणः स्यात्, भारते पूर्वसूचना  प्रसारिता। 
    नवदिल्ली> अयोध्या-विधिनिर्णयस्य पृष्टभूमौ राष्ट्रे दशदिनाभ्यन्तरे भीकराक्रमणं कर्तुं जेइष् ए मुहम्मद् सज्जतां करोति इत्यस्ति नूतनम् आवेदनम्।  सैनिकीय-बैद्धिकदलं 'रो'  इन्टलिजन्स् आयोगः  इत्यादीनां विविधानां रहस्यान्वेषण-दलसंस्थानां पार्श्वतः आवेदनानि लब्धानि। रहस्यान्वेषणसंस्थाभ्यः पृथक्‌ रूपेण कृतान्वेषणे लब्धानि  इमानि आवेदनानि इति अतिगौरवम् आवहन्ति। आवेदनानि स्वीकृत्य भारतसर्वकारेण सुरक्षा निरीक्षणानि शक्तीकृतानिI
पलाण्डुमूल्यम्: लक्षं टण् पलाण्डुः समानेतुं केन्द्र-सर्वकारेण निर्णीतम्I

 नवदिल्ली> पलाण्डुमूल्यस्य वर्धनं रोद्धुं लक्षं टण् पलाण्डुः समानेतुं केन्द्रसर्वकारेण निश्चितम्। विक्रयणमूल्यं किलोमितस्य शतं रूप्यकाणि वर्धितम् इति कारणेन भवति समानयनम्। वार्तेयं  भक्ष्य-उपभोक्तृमन्त्रिणा रांविलास पास्वानेन ट्वीट् कृता।
    एस् एम् टि सि संस्थायै एव आनयनाय अनुज्ञा लब्धा। भारतराजधान्यां पलाण्डोः मूल्यम् शतमभवत्।  अन्यत्र प्रदेशेषु  मूल्यं ६०-८० इति क्रमेण भवतिI

Saturday, November 9, 2019

बुल्बुल् चक्रवातः कोल्कत्ततीरं प्रति।
  नवदहली > बुल्बुल् चक्रवातः शक्तिं प्राप्य कोल्कत्ततीरं प्रापयति इति सूचना। अतिवृष्ट्या सह प्रतिघण्डं १२० कि.मी. वेगेन वातः भविष्यतीति केन्द्रपर्यावरणनिरीक्षणकेन्द्रस्य निर्देशः वर्तते। पश्चिमबङ्गाल् सर्वकारः जनान् प्रति जाग्रतायै निर्देशम् अयच्छत्। कोल्कत्तव्योमयानकेन्द्रं रविवासरे षट्वादनपर्यन्तं न प्रवर्तते इति केन्द्राभ्यन्तरमन्त्रालयेन विज्ञापितं भवति।
संस्कृतभारत्याः प्रथम विश्वसम्मेलनं  समारब्धम्।  
   नवदिल्ली> संस्कृतं जनभाषां कर्तुम् अश्रान्तपरिश्रमं कुर्वता विश्वस्तरीय संघटना भवति संस्कृतभारती। अस्याः  प्रथम-विश्वसम्मेलनस्य उद्घाटनं केद्रीय चिकित्सा-स्वास्थ्य  तथा विज्ञान-प्रौद्योगिकी मंत्री डॉ हर्षवर्धनः अकरोत्। मेलने समागतानां संस्कृतप्रेमिणां  सङ्ख्यां दृष्ट्वा अत्भुतं तथा संतृप्तिः च अनुभवामि  इति हर्षवर्धन-महोदयेन उक्तम् I विश्वस्य विभिन्नेभ्यः २१ राष्ट्रेभ्यः ७१ प्रतिनिधयः अत्र समागताः सन्ति। भारतस्य  बहिः लक्षं जनाः संस्कृतं पठन्तः सन्ति। आभारतं १ कक्ष्यातः १२ कक्ष्या पर्यन्तं  त्रिकोटि छात्राः संस्कृतं पठन्ति इति गणनां कृत्वा तेन उक्तम्। विश्वमहा मेलनस्य उद्‌घाटनं कुर्वन् भाषमाणः आसीत् सः। 
संस्कृतलोके  सुज्ञातः लोकसभा सदस्यः प्रतापचन्द्र  षडङ्गी संस्कृतस्य महत्वं स्वात्मभाषणे सरलतया कृतं चI 
विवादभूमिः हैन्दवपरिपालनसमित्यै ; अयोध्याप्रकरणे सर्वोच्चन्यायालयस्य चरित्रविधिः। 
* इस्लामिकसमित्यै ५ एकर् परिमिता भूमिः विवादभूमेः बहिः दातव्या। 

 * विधिः ऐककण्ठ्येन! 
अयोध्या राम-जन्मभूमि विषये भारतस्य सर्वोच्चन्यायालयस्य निर्णयः समागच्छति 
सर्वेन्यायाधिपाः ऐककण्ठ्येन निर्णयः ख्यापयिष्यन्ति।
  • भूमेः स्वामित्वविषये अधिकारं संबन्ध्य माहम्मदीय-षिया विभागस्य परिदेवनानि निष्कासितानि।
  • केचन निर्मितेः उपरि आसीत् बाबर् माहम्मदीयालयः निर्मितः इति पुरावस्तु विभागस्य अनुसन्धानं न्यायालयेन अङ्गीकृतम्।
  • अलहबाद् उच्चन्यायालयस्य प्राक्तननिर्णये त्रुटिरस्ति इति उच्चन्यायालयेन दृष्टम्।
  • २.७७८ एक्कर् तर्कभूमिः हैन्दवानां दातव्यम्।
  • माहम्मदीयानां कृते अयोध्यायां ५ एक्कर् भूमिः दातव्यम् इत्यपि आदिष्टम्।
  • केन्द्रसर्वकारेण रामदेवालय-निर्माणाय  दायित्वं स्वीकृत्य तदर्थं विशेषायोगं रूपीकत्य श्रीरामदेवालयस्य निर्माणदायित्वं तस्मै दातव्यम्I
जयपुरस्थ संस्कृत विद्यालये "व्याकरण सूत्र-अन्त्याक्षरी" प्रतियोगिता सम्पन्ना।

   जयपुरम्> राजगंगा चेरिटेबल-ट्रस्ट एवं राजकीय-महाराज-वरिष्ठोपाध्याय-संस्कृत-विद्यालय: जयपुरम् इत्यनयो: संयुक्ततत्वावधाने व्याकरण सूत्र-अन्त्याक्षरी प्रतियोगिताया: नवम्बरमासस्य सप्त दिनांके समायोजिता। अस्यां प्रतियोगितायां जयपुरमण्डलस्य छात्रा: आगतवन्त:। मुख्यनिर्णायकत्वेन प्रो. श्री मोहनलालशर्ममहोदया: श्री ईश्वरप्रसादशर्ममहोदया: तथा श्री राजारामशर्ममहोदया: आसन्। कार्यक्रमे मञ्चासीन: मुख्यातिथिरूपेण श्री नाथूलाल सुमनमहोदया:, सारस्वतातिथिरूपेण न्यासस्य संरक्षिका प्रो. राजेश्वरी-भट्टमहोदया:, विशिष्ठातिथिरूपेण प्रो. श्रीकृष्णशर्ममहोदया:, द्वितीयविशिष्ठातिथिरूपेण दिव्य-ज्योति-ट्रस्ट द्वारा संचालित मन्दिरस्य महंत श्री लक्ष्मणदासशर्ममहोदया:, संस्थाप्राचार्य: डॉ. गजानन्दशर्ममहोदया: च आसन्। 
    कार्यक्रमे समागतानाम् अतिथिनां संस्थाप्राचार्य: डॉ. गजानन्दशर्ममहोदया: तथा विद्यालयस्य अध्यापका: स्वागतं कृतवन्त:। प्रतियोगितायां जयपुरस्य त्रयोदशविद्यालयस्य छात्रा: समागताः। प्रतियोगितायां प्रथमं पुरस्कारं ३१०० रुप्यात्मकम्  राज. महा. वरि. उपा. सं. विद्यालय: जयपुरम् इत्यस्य बालिके (i) यशस्वी पारीक (ii) संजू पांचाल प्राप्तवत्यौ। द्वितीयं पुरस्कारं २१०० रुप्यात्मकम् राज. प्रवे. सं. विद्यालय: विमलपुरा फागी इत्यस्य बालिके (i) पूजा सैन (ii) सुमन सैन प्राप्तवत्यौ। तृतीयं पुरस्कारं ११००  रुप्यात्मकम् राज. वरि. उपा. सं. विद्यालय: कालच्या इत्यस्य छात्रौ (i) कमल कुमार सेपट (ii) प्रकाश सैनी प्राप्तवन्तौ। श्रीकृष्णशर्ममहोदय: उक्तवान् यत् आगामी वर्षे सम्पूर्ण अष्टाध्यायीशास्त्रं कंठस्थीकृत्वा प्रतियोगिता भवेत्। कार्यक्रमस्य अन्ते निर्णायकमण्डलस्य शॉल श्रीफलमाध्यमेन स्वागतं कृतम्। सर्वे जना: संस्कृतभाषाया: प्रचार-प्रसाराय संकल्पं कृतवन्त:।
वार्ताहर: - दीपक शास्त्री जयपुरम्

Friday, November 8, 2019

रामजन्मभूमि विषये भारतसर्वोच्चन्यायालयस्य निर्णयः - अयोध्यायां सुरक्षां निरीक्षणं च शक्तम् अकुरुताम्।
   लख्नौ> रामजन्मभूमि याचिकायां  भारतसर्वोच्चन्यायालयस्य निर्णयस्य आगमनवेलायाम् उत्तरप्रदेशे सर्वत्र  सुरक्षां निरीक्षणं च शक्तम् अकरोत्‌ I अयोध्ययां समीप प्रदेशेषु च अतीव सुरक्षा कारिता। प्रति दशपदेषु एकः आरक्षकः इति क्रमेण भवति सुरक्षा-विन्यासः। सि आर् पि एफ् विभागः च विन्यस्थाः। रक्त पीत हरित नील वर्णेषु मण्डलान् परिगणय्य भवति सुरक्षायाः आयोजनम्। ८०० विद्यालयाः सुरक्षासेनायाः शिबिराः अभवन्I चतुरधिकजनानां मेलनं दिसंबर् मासस्य  अन्तिम दिनपर्यन्तं निवारितम्I जन-सञ्चार-माध्यमानि निरीक्षितानि वर्तन्ते|

Thursday, November 7, 2019

भारते भवननिर्माण-मण्डले २५०० कोटि रूप्यकाणां सङ्ग्रहः।
  नवदिल्ली> भवननिर्माण-मण्डले २५०० कोटि रूप्यकाणां *विशेष-सङ्ग्रहः (special package) भारत-सर्वकारेण ख्यापितः। अपूर्णनिर्माणे वर्तितायाः आलय-परियोजनायाः  निर्माणपूर्णतायै भवति अयं विशेष-सङ्ग्रहःI राष्ट्रस्य १६०० आलय-योजनायै इयं सङ्ग्रहः अत्युपकारकः भविष्यति इति केन्द्र-धनमन्त्रिण्या निर्माला-सीतारामेन उक्तम्।

Tuesday, November 5, 2019

सत्यपाल् नायिक् गोवस्य राज्यपालः।
    पनजी > जम्मूकाश्मीरस्य पूर्वतनः राज्यपालः सत्यपाल् नायिक् गोवस्य राज्यपालत्वेन स्थानारुढः अभवत्। पनजी मध्ये राजभवने सम्पन्ने समारोहे मुम्बै उच्चन्यायालयस्य भूतपूर्वाध्यक्षः प्रदीप् नद्रजोग् प्रतिज्ञावचनम् उपादिशत्।
टेन्निस् लोके राफेल् नदाल् पुनरपि प्रथमः।
    माड्रिड् > मृत् मैतानस्य राजकुमारः इति विख्यातः राफेल् नदाल् ए टि पि स्थानपट्टिकायां प्रथमस्थानं प्रापयत्। पुरुषविभागे नोवाक् जोकोविच् द्वितीयस्थानं प्रति परिवर्तितः। २०१८ नवम्बर् मासात्परं नदालेन प्रथमस्थानं प्राप्तुं नैव शक्तम् आसीत्। इतःपूर्वं सप्तवारं तेन ए टि पि पट्टिकायां प्रथमस्थानं प्राप्तं वर्तते। तृतीयस्थाने स्विट्सर्लाण्टस्य रोजर् फेडरर् वर्तते।
ब्रसील्-अर्जन्टीनदलयोः सौहृदक्रीडा सौदिराष्ट्रे।
     रियाद् > ब्रसील्-अर्जन्टीनदलयोः सौहृदक्रीडा सौदिराष्ट्रे नवम्बर् मासस्य १५ तमे दिनाङ्के सौदिराष्ट्रे भविष्यति। सौदि अरेब्यस्थे रियाद् किङ् सौद् क्रीडाङ्कणे निश्चितायां क्रीडायाम् अर्जन्टीनस्य कृते लयणल् मेसि क्रीडिष्‍यति। अर्जन्टीनस्य क्रीडासंघे मेसि, अग्यूरो च चितौ वर्तेते। मासत्रयस्य निरोधनात्परमेव मेसि अर्जन्टीनस्य संघे चितः वर्तते।
दूरवाणिसम्बन्धे प्रकाशने आशङ्कां प्रकाशयन् सर्वोच्चन्यायालयः।
     नवदहली> राष्ट्रे अधुना स्वकीयत्वसंरक्षणमित्‍येतत् असाध्यं वा इति आशङ्कां प्रकाशयति  सर्वोच्चन्यायालयः। छत्तीस्गड् सर्वकारेण ऐ पि एस् उद्योगिनः मुकेष् गुप्तस्य दूरवाणिरेखाः प्रकाशिता इति विषये समर्पितायाः  याचिकायाः परिगणनावेलायां न्यायाधिपः अरुण् मिश्रः एव आशङ्कां प्राकटयत्। स्वकीयत्‍वं पौरस्य मौलिकः अधिकारः भवति इति न्यायालयेन निरीक्षितम्। जनातान्त्रिकराष्ट्रे सर्वकारः पौरस्य स्वकीयविषयेषु अकारणतया व्यवहरति इत्‍येतत् आशङ्कां जनयति इति न्यायाधिपेन अभिप्रेतम्।

Monday, November 4, 2019

चन्द्रयानम् -२ ओर्बिट्टर् चन्द्रबाह्यमण्डले आर्गोण् ४० प्रत्यभिज्ञातम्।
     चन्द्रं प्रदक्षणं कृतवत् भारतस्य चन्द्रयानं द्वे इत्यस्य ओर्बिट्टर् चन्द्रबाह्यमण्डले आर्गोण् ४० इति मूलकं प्रत्यभिज्ञातम्। ओर्बिट्टर्  मध्ये संस्थापितेन अन्तरिक्षसंरचना-व्यवच्छेदयन्त्रेण आसीत् प्रत्यभिज्ञानम्। चन्द्रोपरितलात् १०० किलोमीट्टर् दूरे आसीत् अनुसन्धानम्। उत्कृष्ट-वातकत्वेन सुज्ञातः आर्गोणस्य 'ऐसोटोप्' भवति  आर्गोण् ४० [40Ar]। चन्द्रस्य बाह्यमण्डलस्य प्रधानांशः भवति ऐ. एस्. आर्.ओ.  संस्थया उच्यते। पोट्टास्यं ४० इत्यस्य रेडियो आक्टीव् विच्छेदनेन आर्गोण् ४० जायते इति ऐ एस् आर् ओ संस्थया उक्तम्I  चन्द्रं परितः विद्यमानः लघुतमः वातकस्तरः  चन्द्रबाह्यमण्डलः इति कथ्यते वैज्ञानिकैः। 
केरलेषु विद्यालयेषु कलाशालासु च विद्यालयीय- राजनैतिक-दलस्य प्रवर्तनानि सजीवं कर्तुं सर्वकारेण आलोच्यते। प्रक्रमान् विरुद्ध्य इ श्रीधरः।
     तिरुवनन्तपुरम्> विद्यालयेषु कलाशालासु च विद्यालयीय- राजनैतिक-दलस्य प्रवर्तनानि सजीवं कर्तुम् उद्दिश्य केरल राज्यस्य वामपक्षीय-सर्वकारेण आलोच्यते। प्रक्रमान् विरुद्ध्य न्यायालये याचिकां समर्पयिष्यायामि  इति दिल्ली मेट्रोरेल् संस्थायाः  मुख्योपदेष्टा इ श्रीधरः अवदत्। विद्यालय-कलाशालातलयोः राजनैतिकदलानां प्रवर्तनाय अनुज्ञादानाय सूष्म-व्यवस्थापत्राय विगतमन्त्रिसभामेलने अङ्गीकारः प्रदत्तः आसीत्।  शिक्षामण्डलेषु ईदृशरीत्या राजनैतिकदलानां प्रवर्तनाय क्रियमाणं  नियमनिर्माणं   विरुद्ध्य मम अध्यक्षतया विद्यमानया एफ् आर् एन् वि इति सङ्घटनया  सर्वोच्चन्यायालये सार्वजनीनतात्पर्य-याचिका समर्पयिष्यते इति श्रीधरेणोक्तम्। ट्रिवान्ट्रं मानेज्मेन्ट् असोसियेषन् द्वारा आयोजिते संवादे भाषमाणः आसीत् एषः।

Sunday, November 3, 2019

चन्द्रयानम् २ दौत्यं न अवसितम्। भविष्यत्काले अन्यतमं मृदुलावतरणं भविष्यति इति के शिवमहोदयः।
      नवदिल्ली> चन्द्रयानम् २ दौत्यं न अवसितम् इति ऐ एस्‌ . आर् ओ अध्यक्षेण  के शिवमहोदयेन उक्तम्l भविष्यत्काले अन्यतमं मृदुलावतरणं भविष्यति इति तेनोक्तम् दिल्लीस्थस्य  ऐ ऐ टि इत्यस्य सुवर्ण-संवत्सर-समारोहानुबन्धतया भाषमाणः आसीत् सः। चन्द्रोपरितले मुदुलावतरणं कर्तुं अशक्तः चेदपि उपरितलस्य त्रिशतम् (३००) मीट्टर् समीपं यावत् विक्रं लान्टर्  विना स्खालित्यं प्रवर्तितम् आसीत्। दोषान् परिहृत्य भविष्यत्दौत्ये वयं विजयिनः भविष्यामः इत्यपि तेनोक्तम्। 
सौदिराष्ट्रे शैक्षिकमण्डले समग्रपरिवर्तनम्, वैदेशिकविश्वविद्यालयेभ्यः अनुमतिः।
   रियाद्> शैक्षिकमण्डले कार्यक्षमतावर्धनाय समग्रपरिवर्तनं कर्तुं सौदिराष्ट्रस्य निर्णयः। तदर्थं राष्ट्रे वैदेशिक -विश्वविद्यालयानाम् अङ्गीकृतशाखाः समारब्धुं परिष्कृते शैक्षिकनियमे अनुमतिः दत्ता वर्तते। सौदिराजस्य आध्यक्ष्ये सम्पन्ने मन्त्रिसभामेलने परिष्कृतस्य शैक्षिकनयस्य अङ्गीकारः जातः। नूतननियमानुसारं सौदिराष्ट्रे उन्नतशिक्षामण्डले प्रवर्तयितुं वैदेशिक-विश्वविद्यालयेभ्यः अवसरः लब्धः भवतीति शिक्षामन्त्री हमद् अल् शैख् अवदत्।

Saturday, November 2, 2019

मण्डलीय-समग्रार्थिक -सख्यरूपीकरण-मेलने (आर् सि इ पि) भागं कर्तुं नरेन्द्रमोदी बाङ्कोक् मध्ये।
     नवदहली> सोमवासरे  बाङ्कोक् मध्ये सम्पद्यमाने आर् सि इ पि रूपीकरणमेलने भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अपि भागं करिष्यति। तदर्थं तेन अद्य गम्यते। व्यवस्थायाः अव्यक्ततां परिहार्य समग्रपरिशोधाय  १६ राष्ट्रेभ्यः वाणिज्यमन्त्रीणां मेलनमपि वर्तते। तदनन्तरं परियोजनां सम्बन्ध्य प्रख्यापनं भविष्यति। एतन्मेलनात्परं मोदी १६-तमे आसियान् उन्नतमेलने तथा ईस्ट् एष्यमेलने च भागं करिष्यति।
भीकरवादं प्रति एकीभूय प्रवर्तिष्यते, भारतजर्मन्योः मध्ये १७ व्यवस्थाः सम्पन्नाः।

  नवदहली> भीकरवादं प्रति भारतजर्मन्योः मध्ये उभयपक्ष-बहुमुखसहकरणं शक्तं करिष्यतीति जर्मनिदेशाधिकारी एय्ञ्चला मेर्कल्। दहल्यां भारतप्रधानमन्त्रिणा नरेन्द्रमोदिना सह प्रवृत्ते संयुक्तमेलने एतत्सम्बन्ध्य विशदीकृतम्। द्वयोरपि राष्ट्रयोः मध्ये कृषिः, व्योमयानं, शिक्षा, शास्त्रसाङ्केतिकगवेषणं, आयुर्वेदः, योगः इत्यादिषु मण्डलेषु  अक्कादमिक-सहकरणं शक्तं करिष्यति। प्रतिरोध-मण्डलस्थ-विषयाः अपि चर्चायाम् आसन्। जर्मनिदेशस्य साङ्केतिकनैपुणी आर्थिकशक्तिः च नवभारत-निर्माणे उपकरिष्यतीति नरेन्द्रमोदिना अभिप्रेतम्।
सौदिराष्ट्रे शैक्षिकमण्डले समग्रपरिवर्तनम्, वैदेशिक-विश्वविद्यालयेभ्यः अनुमतिः।
    रियाद्> शैक्षिकमण्डले कार्यक्षमतावर्धनाय समग्रपरिवर्तनं कर्तुं सौदिराष्ट्रस्य निर्णयः। तदर्थं राष्ट्रे वैदेशिकविश्वविद्यालयानाम् अङ्गीकृतशाखाः आरम्भयितुं परिष्कृते शैक्षिकनियमे अनुमतिः दत्ता वर्तते। सौदिराजस्य अध्यक्षतायां सम्पन्ने मन्त्रिसभामेलने परिष्कृतस्य शैक्षिकनयस्य अङ्गीकारः जातः। नूतननियमानुसारं सौदिराष्ट्रे उन्नतशिक्षामण्डले प्रवर्तयितुं वैदेशिकविश्वविद्यालयेभ्यः अवसरः लब्धः भवतीति शिक्षामन्त्री हमद् अल् शैख् अवदत्।

Friday, November 1, 2019

संस्कृताभियानम् 
प्रा.डॉ. विजयकुमार: मेनन्
   नमांसि, स्वीकृतस्य लक्ष्यस्य पूर्त्यर्थं,सातत्येन परिश्रमाय च ध्येयबद्धता अनिवार्या। सा बद्धता न व्यक्त्यै समर्पिता भवेत्, न च स्थानाय समर्पिता भवेत्, न वा कार्यविशेषाय समर्पिता। बद्धता ध्येयनिष्ठा, संस्कृतनिष्ठा च भवेत्। संस्कृतसेवायै  बद्धता, समाजसंस्कृतिधर्माणां संरक्षणाय संवर्धनाय च या बद्धता, सा समयसीमायुक्ता न। सा तु जीवनस्य प्रतिबद्धता। मित्राणि, वयं संस्कृतध्येयबद्धा: भवेम।

   संस्कृतम् एव परम् आराध्यं, संस्कृतमेव पठिष्यामि, संस्कृतमेव सेविष्ये च, संस्कृतेन एव पाठनं करोमि, संस्कृतकार्येण एव समाधानं, संस्कृताय जीवनं, संस्कृतादृते नान्यत्  किमपि इष्टतमं, संस्कृतसंबद्धं सर्वम् अपि मदीयं, मम अात्यन्तिकं प्रियं च, संस्कृते एव मम आत्यन्तिकी श्रद्धा। एवं प्रकारेण चिन्तनीयम्। मित्राणि, वयं संस्कृतसर्वस्वा: भवेम।

     स्वीयं जीवनं सार्थकं कर्तुम् अस्माभि: जीवने उदात्तं, लोकोपकारकं, महत्तरं च किञ्चन लक्ष्यं स्वीकरणीयम्। तस्मै लक्ष्याय, तस्मै जीवनध्येयाय च अस्माकं महत्तमा प्रतिबद्धता स्यात्, यथा कथ्यते- 'देहं वा पातयेयं, ध्येयं वा साधयेयम्' इति। संस्कृतप्राणा: वयं संस्कृतेन बद्धा: , संस्कृतकार्येण बद्धा: च। वयं संस्कृतकार्यार्थं बद्धकटय:। संस्कृतेन सम्भाषणाय बद्धवचना:। मित्राणि, वयम् एवं चिन्तयाम:
 जयतु संस्कृतं जयतु भारतम् ।

संस्कृत-जयघोषा:
जयतु संस्कृतम्  जयतु भारतम्।
श्रावणी पूर्णिमा संस्कृत दिवसः।
बिना संस्कृतं नैव संस्कृतिः।
संस्कृतभारतं समर्थ भारतम्।
भारतस्य भाषा संस्कृत भाषा।
समाजस्य हितम् संस्कृते निहितम्।
एकं लक्ष्यम् एका आशा -जनजनभाषा संस्कृतभाषा।
संस्कृतेन संभाषणं कुरु जीवनस्य परिवर्तनं कुरु।
मम देशो भारतम् मम भाषा संस्कृतम्।
१०संस्कृतिः संस्कृताश्रिता।
११संस्कृतम् संस्कृतेमूलम्।
१२भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा।
१३भारतस्य रक्षणाय बद्ध परिकरा वयम्।
१४पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा।
१५अमृतवाणी संस्कृतभाषा नैव क्लिष्टा न च कठिना।
१६ग्रामे ग्रामे संस्कृत भाषानगरे नगरे संस्कृत भाषा।
१७ग्रामे ग्रामे नगरे नगरे विलसतु संस्कृतवाणी।
१८विजयतां विजयतां संस्कृतं विजयताम्।
१९यदि कल्याणमिहन्ते संस्कृतम् अध्यताम्।

२०पठतु संस्कृतं वदतु संस्कृतम्।
 रेवतीभट्टस्थानम् नवंबर मासस्य  दशमाद्दिनाङ्कात्प्रभृति
महितसौम्योदारायाः सनातनमानवसंस्कृतेराधाराशिलेव वर्तते ऋषिसंस्थापिता वैदिकपरम्परा। केरलेष्वनादिकालादेव सम्प्रवृत्य विचरन्त्याः तस्याः परम्परायाः प्रमुखं राजनैतिकविधानमासीद् रेवतीभट्टस्थानम् (रेवति पट्टत्तानमिति भाषायाम्) इत्यादि सुविदितमेव। व्याकरणमीमांसावेदान्तेषु त्रिषु शास्त्रेषु उच्चस्तरीया एव विद्वांसः कार्यक्रमेऽस्मिन् पुरस्कृत्य सम्मानितवन्तः। पूर्वाचारैः तत्पुनरुत्थाप्य समायोजयति कोष़िक्कोटु नगरे अस्मिन् नवम्बर् मासस्य दशमाद्दिनाङ्कात्प्रभृति इति महत्प्रमोदाय सूचना प्राप्यते। डॉ. के एम् जातवेदन् नम्पूतिरि, श्रीमान् कोतमङ्गलं वासुदेवन् नम्पूतिरि इत्येतयोः पद-क्रम-रथा-जडापाठम् ऋग्वेदे, वेदत्रये मुऱजपं च भविष्यतः। वेदान्तमधिकृत्य डॉ. श्रीजित् डी जी, आचार्य आनन्दराज् जी इत्येतयोर्वाक्यार्थश्च विधीयते। डॉ. एम् लक्ष्मीकुमारी महोदयायै मनोरमत्तम्पुराट्टी पुरस्कारं समर्पयिष्यति। रेवतिपट्टत्तानसमित्या सम्पाद्यमानस्यास्य कार्यक्रमस्य रक्षाधिकारित्वं वहति कोष़िक्कोटु सामूतिरिराजा महामहिमश्री के सी उण्णियनुजन् राजा।
वियन्ना व्यवस्थायाः लङ्घनम् - पाकिस्थानं विरुद्ध्य अन्ताराष्ट्रन्यायालयः।

 वियन्न> कुल्भूषण् जादव् व्यवहारे पाकिस्थानेन वियन्ना व्यवस्था लङ्घिता इति अन्तारा-ष्ट्रन्यायालयस्य अवलोकनम्। अवलोकनमिदम् ऐक्यराष्ट्रसभां पुरतः अन्ताराष्ट्र-न्यायालयस्य अध्यक्षेण न्यायाधिपेन अब्दुल्खावि अहम्मद् यूसफेन समर्पितम्। भारत-पाकिस्थानयोः मध्ये वर्तमानानां समस्यानां न्यूनीकरणं लक्ष्यीकृत्यैव न्यायालयेन अवलोकनस्य प्रसिद्धीकरणं कृतं वर्तते। कुल्भूषण् जादवः निरपराधी भवतीति गतजूलैमासे अन्ताराष्ट्रन्यायालयेन प्रख्यापितमासीत्। एवमेव कुल्भूषणाय पाकिस्थानेन प्रख्यापितस्य वधात्मकदण्डनस्य असाधुत्वं कृत्वा पुनर्विचारोऽपि न्यायालयेन सूचितः आसीत्। तदर्थं तस्मै नयतन्त्रसाह्यं पाकिस्थानेन देयमित्यपि न्यायालयेन सूचितं च। किन्तु मासत्रयानन्तरमपि एतत्सम्बन्ध्य पाकिस्थानपक्षतः अनुकूलनिर्णयः कोऽपि नागतः इति न्यायालयेन अवलोकने सूचितम्। अन्ताराष्ट्र-न्यायालयस्य एतदवलोकनं विषयेऽस्मिन् भारताय गुणप्रदं भवति।