OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, November 19, 2019

भारत-नेपालयोः सीमनि भूकम्पः। 
    नवदिल्ली> भारत-नेपाल-राष्ट्रयोः सीमनि लघु भूकम्पः अभवत्। स्पन्दमापिन्यां ५.३ इति  चलनम् अङ्‌कितम्।   नव दिल्लां तथा उत्तरप्रदेशे उत्तरघण्डे च (अद्य मङ्गलवासरे) सायं भूकम्पनम् अनुभूतम्। मनुष्याणां जीवनाशः वा  वस्तुनां  नाशः वा न आवेदितः। भारत-नेपालयोः सीमनि विद्यमानः वनप्रदेशः भवति भूकम्पस्य प्रभव केन्द्रम्I २०१५ तमे नेपाले भूकम्पेन ९००० जनाः मृत्युमुपगताः आसन्|