OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, November 11, 2019

भारतनिर्वाचनायोगस्य पूर्वध्यक्षः टि एन् शेषः दिवङ्गतः। राष्ट्रस्य श्रद्धाञ्जलिःI
यावत् भारतवर्षस्यात्। तावदेवस्मरेत् जनाः॥
   चेन्नै> भारतस्य निर्वाचनमण्डलस्य अलीकगमनं निवार्य जनतन्त्रमार्गेण नेतुं प्रयत्नं कृतवान् आसीत् टि एन् शेषः। निर्वाचनायोगस्य शक्तिः अधिकारः च कियत् पर्यन्तम् अस्ति इति सः प्रदर्शितवान्l एषः राजनैतिक-दलीयेभ्यः तटस्थः चेदपि भारतस्य सामान्यजनानां मनसि रक्षकस्य स्थाने आसीत्। अत एव भारतस्य राष्ट्रपतिः अपि सः भूयात् इति सामान्य-जना: अपि चिन्तितवन्तः। राष्ट्रपतिः इति पदस्य शक्तिः क्षमता च तस्मै संस्थापयितुं शक्यते इति जनाः चिन्तितवन्तः आसन्।
   भारतस्य  राष्ट्रपतिः प्रधानमन्त्री प्रभृतयः प्रमुखाः तस्य महात्मनः निधने अनुशोचनं ज्ञापितवन्तः I