OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, November 2, 2019

भीकरवादं प्रति एकीभूय प्रवर्तिष्यते, भारतजर्मन्योः मध्ये १७ व्यवस्थाः सम्पन्नाः।

  नवदहली> भीकरवादं प्रति भारतजर्मन्योः मध्ये उभयपक्ष-बहुमुखसहकरणं शक्तं करिष्यतीति जर्मनिदेशाधिकारी एय्ञ्चला मेर्कल्। दहल्यां भारतप्रधानमन्त्रिणा नरेन्द्रमोदिना सह प्रवृत्ते संयुक्तमेलने एतत्सम्बन्ध्य विशदीकृतम्। द्वयोरपि राष्ट्रयोः मध्ये कृषिः, व्योमयानं, शिक्षा, शास्त्रसाङ्केतिकगवेषणं, आयुर्वेदः, योगः इत्यादिषु मण्डलेषु  अक्कादमिक-सहकरणं शक्तं करिष्यति। प्रतिरोध-मण्डलस्थ-विषयाः अपि चर्चायाम् आसन्। जर्मनिदेशस्य साङ्केतिकनैपुणी आर्थिकशक्तिः च नवभारत-निर्माणे उपकरिष्यतीति नरेन्द्रमोदिना अभिप्रेतम्।