OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, November 23, 2019

ग्रहीतान् भारत-नागरिकान् चीनस्य साहाय्येन आतङ्कवादिनां पट्टिकायां योजयितुं पाकिस्थानेन प्रयतते।

   नवदिल्ली> भारत-नागरिकान् विश्वराष्ट्राणां पुरतः आतङ्कवादिनां पट्टिकायां योजयितुं पाकिस्थानेन प्रयतते। चीनस्य साहाय्येन भवति अयं यत्नः।  जेय्ष इ मुहम्मदस्य अध्यक्षं मसूद् असरम् आगोलतलेषु भीकरत्वेन ख्यापनीयम् इति भारतेन यु एन् मध्ये उक्तम्I अस्य प्रतिवचनत्वेन भवति अयं प्रक्रमः। फ्रान्स् यू एस्‌ राष्ट्राभ्यां भारतस्य आवश्यम् अङ्गीकृतं च।
   सम्प्रति पाकिस्थानेन गृहीताः भारत-नागरिकाः बलूचिस्थाने पेषवारे च आक्रमणानि कृतानि इति उक्त्वा यू एन् मध्ये  याचिका दत्ता अस्ति। अफ्गानिस्थाने विद्यमानायाः उद्योगसंस्थायाः परियोजनायां कर्मकाररूपेण समागतान् भारतनागरिकान् गृहीत्वा ईदृशरीत्या भीकरत्वम् अरोपणाय यत्नः करोति ।  
    सम्प्रति पाकिस्थानेन अफ्गानिस्थानतः गृहीतानां कृते दूतावासस्य साहाय्याय सन्दर्भः करणीयः इति भारतेन अभ्यर्थितम्।