OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, November 15, 2019

इन्टोर् प्रथमक्रिकेट् टेस्ट् - भारतं शक्तम्।
 -के वि रजीष्
  इन्टोर्> बङ्ग्लादेशं प्रति टेस्ट्क्रिकेट् परम्परायाः प्रथमक्रिकेट् टेस्ट् मध्ये भारतस्य शुभारम्भः।  नाणकविक्षेपणं जित्‍वा प्रथमकन्दुकताडनं स्वीकृतं बङ्ग्लादेशदलं १५० धावनाङ्काभ्यन्तरे भारतसंघः निष्कासयत्। भारताय मुहम्मद् षमिः, इशान्त् शर्मा, उमेष् यादवः, अश्विनः च उज्वलप्रकटनम्‌ अकुर्वन्। षमिः३, अन्ये यथाक्रमं २ च क्रीडकान् निष्कासयन्। प्रतिक्रीडनवेलायां भारतदलं रोहित् शर्मणः (६) नष्टेन ८६ धावनाङ्कान् समपादयत्। भारताय अधुना मयङ्क् अगर्वाल् (३७) चेतेश्वर् पूजारः (४३) च क्रीडयन्तौ वर्तेते।