OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, November 13, 2019

मुख्यन्यायाधीशस्य कार्यालयः अपि सूचनाधिकारनियमस्य अधीने भवति- निर्णयस्य साधुत्वं परिकल्प्य सर्वोच्चन्यायालयः।
 नवदिल्ली> सर्वोच्च-न्यायालयस्य मुख्यन्यायाधीशस्य कार्यालयः अपि सूचनाधिकारनियमस्य अधीने भवति इति सर्वोच्च-न्यायालयः। मुख्यन्यायाधीशस्य रञ्जनगोगोय् वर्यस्य आध्यक्ष्ये विद्यमानस्य पञ्चाङ्ग-शासन-संविधान-पीठस्य विधिनिर्णयः भवत्ययम्। जनहितं संरक्षितुं सुतार्यता आवश्यकी इति न्यायालयेन दृष्टम्।
विषयेस्मिन्  दिल्ली उच्च न्यायालयस्य २०१० तम संवत्सरस्य निर्णयस्य साधुत्वं  सर्वोच्चन्यायालयेन कल्पितम् आसीत्।