OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, November 4, 2019

केरलेषु विद्यालयेषु कलाशालासु च विद्यालयीय- राजनैतिक-दलस्य प्रवर्तनानि सजीवं कर्तुं सर्वकारेण आलोच्यते। प्रक्रमान् विरुद्ध्य इ श्रीधरः।
     तिरुवनन्तपुरम्> विद्यालयेषु कलाशालासु च विद्यालयीय- राजनैतिक-दलस्य प्रवर्तनानि सजीवं कर्तुम् उद्दिश्य केरल राज्यस्य वामपक्षीय-सर्वकारेण आलोच्यते। प्रक्रमान् विरुद्ध्य न्यायालये याचिकां समर्पयिष्यायामि  इति दिल्ली मेट्रोरेल् संस्थायाः  मुख्योपदेष्टा इ श्रीधरः अवदत्। विद्यालय-कलाशालातलयोः राजनैतिकदलानां प्रवर्तनाय अनुज्ञादानाय सूष्म-व्यवस्थापत्राय विगतमन्त्रिसभामेलने अङ्गीकारः प्रदत्तः आसीत्।  शिक्षामण्डलेषु ईदृशरीत्या राजनैतिकदलानां प्रवर्तनाय क्रियमाणं  नियमनिर्माणं   विरुद्ध्य मम अध्यक्षतया विद्यमानया एफ् आर् एन् वि इति सङ्घटनया  सर्वोच्चन्यायालये सार्वजनीनतात्पर्य-याचिका समर्पयिष्यते इति श्रीधरेणोक्तम्। ट्रिवान्ट्रं मानेज्मेन्ट् असोसियेषन् द्वारा आयोजिते संवादे भाषमाणः आसीत् एषः।