OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, November 25, 2019

क्रिस्तुवर्षात् पुरातना प्रतिमाः 'मम्मि' च लब्धाः

(चित्रम् - ए. फ्. पि)
     पुरावस्तु-खननाभ्यन्तरे ईजिप्त् देशतः बिडालानां प्रतिमाः 'मम्मि' च प्रतिलब्धाः। विविधानां पशूनां 'मम्मि' भवन्ति प्रतिलब्धेषु। लब्धानां 'मम्मी'-दारु वेड्कल प्रतिमानां क्रिस्तेः पूर्वं सप्तमशतकस्य पुरातनत्वम् अस्ति इति मन्यते।
    केय्रोस्थ 'गिस पिरमिड्' इत्यस्य समीपस्थे स्क्वार नाम शिलाप्रकोष्टात्  एव 'मम्मि' इत्याखस्य मृतशरीरस्य संरक्षित रूपं  लब्धम्। बिडालः, नक्रः, सिंहः,  च भवति प्रतिलब्ध शरीरेषु विद्यन्ते। द्वयोः नकुलयोः संरक्षितशरीरौ अपि प्रतिलब्धेषु स्तः।
 (बिडालस्य संरक्षितशरीरम्, चित्रम् - रोयिडेर्स् )

पुरातन ईजिप्तजनसमूहेषु बिडालपूजनमपि आसीत् इति अनुसन्धातृभिः अनुमन्यते।