OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, November 25, 2019

ईडन् मध्ये विजयं प्राप्य भारतसंघः।
       ईडन् गार्डन्स् > भारतसंघस्य प्रथमपिङ्क्बाल् स्पर्धायां बङ्गलादेशदलं ऐकन इन्निङ्सेन ४६ धावनाङ्कैः च विजयं प्राप्य भारतसंघः विश्वटेस्ट् क्रिकेट् चक्रे प्रथमस्थाने विराजते। बङ्गलादेशदलं प्रति  द्वितीयस्पर्धायामपि विजयं प्राप्य टेस्ट्परम्परायामपि भारतं विजेता (२-०) अभवत्। अस्यां क्रीडायामपि कन्दुकक्षेपकानां प्रकटनमेव सहायकमभवत्। भारताय द्वितीये इन्निङ्स् मध्ये उमेष् यादवः ५ इषान्त् शर्मा ४ च क्रीडकान् निष्कासयताम्। स्पर्धायाम् आहत्य इषान्त् शर्मा ९ उमेष् यादवः ८ च क्रीडकान् निष्कासयताम्। टेस्ट्परम्परायाः क्रीडकत्वेन इषान्त् शर्मा चितः वर्तते। शतकं प्राप्तस्य नायकस्य कोह्लेः प्रकटनमपि श्रद्धेयमासीत्। टेस्ट् परम्परासु भारतसंघेन अनुस्यूततया प्राप्तः पञ्चमः विजयः भवति अयम्।