OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, January 31, 2022

 नवदिल्ल्याम् आकाशे विस्मयान् विरच्य उदग्रयन्त्रप्रकाशप्रदर्शिनी। 

नवदिल्ली> राजधानीनगर्याः आकाशे सहस्रशः उदग्रयन्त्राणां साहाय्येन आयोजिता प्रकाशप्रदर्शिनी दिल्लीनिवासिनां सर्वेषां नूतनं दृश्यानुभवम् अभवत्। गणतन्त्रदिनस्य समापनात्मकसमारोहे 'बीट्टिङ् रिट्ट्रीट्' इत्यस्य भागतया भारते इदंप्रथमतया एव उदग्रयन्त्रप्रकाशप्रदर्शिनी समायोजिता। नवदिल्ल्यां विजयचौक्के शनिवासरे सायाह्ने आसीत् प्रकाशप्रदर्शिनी। दशनिमेषपर्यन्तं दीर्धिते कार्यक्रमे राष्ट्रेण स्वदेशेनिर्मितान उदग्रयन्त्राणि एव उपयुक्तानि। मनोहरसङ्गीतस्य पाश्चातले राष्ट्रस्य आलेख्यपत्रं, त्रिवर्णपताका, महात्मागान्धिनः चित्रं, सिंहमुद्रा इत्यादीनि उदग्रयन्त्रद्वारा आकाशे प्रकाशितानि।

 भारते  कोविड्रोगिणः वर्धन्ते। 

नवदिल्ली> शनिवासरे समाप्ते अहोरात्रे राष्ट्रे आहत्य २,३५,५३२ जनेषु कोविड्रोगः दृढीकृतः। ह्यः ८७१जनाः मृत्युभूताः। राष्ट्रे मासेSस्मिन् मृत्युमानं वर्धते इति अवलोकने स्पष्टीकृतम्। 

   आहत्य ४.०८कोटि जना‌ः रोगबाधिताः अभवन्। १६५.०४ कोटि प्रत्यौषधानि वितरीतानि।

Sunday, January 30, 2022

कनडा राजधानीं वलयित्वा फ्रीडं कोण्वोय्। ट्रूडो रहस्यकेन्द्रे इति सूचना।


ओट्टाव> कनडदेशस्य प्रधानमन्त्री जस्टिन् ट्रूडो, तस्य कुटुम्बाङ्गाः च औद्योगिकवासस्थानात् रहस्यकेन्द्रं नीताः इति सूचना। कनडेषु कोविड्वाक्सिनस्य निर्बन्धस्वीकारं विरुध्य लोकसभामन्दिरस्य पुरतः प्रचलितस्य प्रचलितस्य प्रतिषेधस्य सन्दर्भे सुरक्षां परिगणय्य प्रधानमन्त्रिणं ट्रूडं सुरक्षाकेन्द्रं नीतः इति विदेशवार्तामाध्यमैः प्रतिवेदितम्। निर्बन्धवाक्सिनीकरणं विरुध्य 'फ्रीडं कोण्वोय्' नामकस्य सहस्रशः भारवाहकयानचालकानां संधैः कृताय अपूर्वप्रतिषेधाय कानडाराष्ट्रं साक्ष्यमावहत् अस्ति। कानडेषु प्रतिशतं ९० जनाः वाक्सिनं न स्वीकृताः। अतः अमेरिक्कायाः कानडस्य च मिथः यात्रां कुर्वन्तः भारवाहकयानचालकाः निर्बन्धतया वाक्सिनं स्वीकरणीयः इति कनेडियस्य प्रधानमन्त्रिणः जस्टिन् ट्रूडोवर्यस्य आदेशं विरुध्य यानचालकाः अन्ये प्रतिषेधकारकाः च इदानीं यानव्यूहसहितं कनडम् आलक्ष्य चलन्तः सन्ति। राष्ट्रस्य विविधप्रदेशात् भारवाहकयानानि वान्कूर् नाम देशे आनीय जनुवरि मासस्य २३ तमे दिनाङ्के एव प्रतिषेधयात्रा समारब्धा।

 सोमवासरादारभ्य संसत्। आयव्ययपत्रं मङ्गलवासरे।सम्मेलनाय अधिवेशनद्वयम्।

नवदिल्ली> अधिनिवेशद्वयात्मकं संसदीयसम्मेलनं राष्ट्रपतेः अभिसम्बुद्ध्या श्व आरभ्यतेे। राष्ट्रस्य आर्थिकस्थितिं विशदीक्रियमाणम् आर्थिकान्वीक्षणपत्रं सोमवासरे सामान्यायव्ययपत्रं मङ्गलवासरे च अवतारयिष्यते। 

  फेब्रुवरी प्रथमदिने ११ वादने वित्तमन्त्रिणी निर्मला सीतारामः लोकसभायामायव्ययपत्रमवतारयिष्यति। कोविडनुशासनपूर्वकं विधास्यमानस्य सम्मेलनस्य प्रथममधिवेशनं फेब्रुवरि ११ दिनाङ्के समाप्स्यति। द्वितीयमधिवेशनं मार्च् १४ तमे आरभ्य एप्रिल् ८ तमे समाप्तिमेष्यति।

Saturday, January 29, 2022

फेब्रुवरी प्रथमपादे विद्यालयेषु साक्षादध्ययनमारब्धुं केन्द्रसर्वकारः। 

नवदिल्ली> फेब्रुवरिमासस्य प्रथमपादादारभ्य राष्ट्रे कोविड्महामार्याः तृतीयतरङ्गः दुर्बलः भविष्यतीति विश्वस्वास्थ्यसंघटनस्य पारिभाषिकोपदेशसमित्याः अध्यक्षः डो अनुराग अगर्वालः उक्तवान्। तादृश्यामवस्थायां विद्यालयेषु साक्षादध्ययनाय प्रथमपरिगणना दातव्या इति तेनोक्तम्।

   'ओण् लेन् कक्ष्याणां स्थाने ओफ् लैन् कक्ष्याः आरम्भणीयाः इत्येतत् छात्राणां भविष्यविषये अत्यन्तापेक्षितमस्ति। छात्रान् विद्यालयेभ्यः विदूरं नयति इत्यतः तेषां मानसिकशारीरिकादीनां स्वस्थताविषये तद्दोषाय भवेत्। अतः विद्यालयाः उद्घाटयितव्याः' अगर्वालेनोक्तम्। 

  वाक्सिनीकरणमाने तद्वारा आर्जिते रोगप्रतिरोधे च भारतं बहु अग्रे वर्तते। इतरराष्ट्राणि अपेक्ष्य मृत्युमानं रोगव्यापनमानं च तुच्छमिति विद्यालयोद्घाटनमालक्ष्य तेन निगदितम्।

 राष्ट्रे अतिसम्पन्नं राजनैतिकदलं भवति भा ज दलम्। तेषां परिसम्पत्तिः ४६४७ कोटिः भवति।

नवदिल्ली> राष्ट्रे २०१९-२०२० संवत्सरीयेषु अतिसम्पन्नेषु राजनैतिकदलेषु प्रथमस्थानमावहति भा ज दलम् इति प्रतिवेदनम्। अस्मिन् कालावधौ ४८४७.७८ कोटि रूप्यकाणां परिसम्पत्तिः भ ज दलाय अस्ति इतिअसोसियेषन् ओफ् डेमोक्राट्टिक् रीफोंस् (ए डि आर्) नाम निर्वाचननिरीक्षणसंघेन प्रकाशितायां गणनायां संसूचितम्। परिसम्पत्तौ द्वितीयस्थाने बि एस् पि एव। ६९८.३३ एव तेषां परिसम्पत्तिः। तृतीयस्थानीयस्य कोण्ग्रस् दलस्य ६८८.१६ कोटि

परिसम्पत्तिरेव अस्ति। अस्मिन् कालावधौ राष्ट्रे सप्त राष्ट्रियदलानां तथा४४ प्रादेशिकदलानां च यथाक्रमं६९८८.५७ कोटि रूप्यकाणां२१२९.३८ कोटि रूप्यकाणां च आहत्य परिसम्पत्तिः अस्ति इत्येव ए डि आर् संस्थायाः प्रतिवेदनम्। सप्त राष्ट्रियदलानां आहत्य परिसम्पत्तिषु प्रतिशतं६९.३७ भविष्यति भा ज दलस्य परिसम्पत्तिः।

Friday, January 28, 2022

 ओमिक्रोण् उपविभेदस्य बि ए २ इत्यस्य व्यापनक्षमता अधिका। 

नवदिल्ली> राष्ट्रे कोविडस्य तृतीयतरङ्गहेतुभूतस्य ओमिक्रोण् विभेदस्य डेल्टा विभेदापेक्षया व्यापनक्षमतामानः अधिकः इति प्रतिवेदनम्।  बहिरागतानि प्रतिवेदनानि अनुसृत्य ओमिक्रोणापेक्षया तस्य उपभेदस्य बि ए२ इत्यस्य अतिव्यापनक्षमता अस्ति। उपभेदः मन्दं सर्वत्र प्रसरति इति स्वास्थ्यमन्त्रालयेन पूर्वसूचना दत्ता। राष्ट्रिय- रोगनियन्त्रणकेन्द्रस्य निदेशकेन सुजीत् सिंहेन  वार्तेयं आवेदिता। सन्दर्भेऽस्मिन् बि ए २ उपभेदः अद्यावधि भारते न दृढीकृतः इत्यपि तेन प्रोक्तम्। डेल्टा विभेदस्य भीषा न समाप्ता इति च तेन निगदितम्।

 डेन्मार्क् राष्ट्रं विश्वस्मिन् प्रथमपुनरुत्पादक -ऊर्जद्वीप-निर्माणाय सज्जते।

डेन्मार्क् राष्ट्रं विश्वस्मिन् प्रथम-ऊर्जद्वीपनिर्माणाय सज्जते।अस्वाभाविकतया निर्मितस्य द्वीपद्वारा पुनरुत्पादक-ऊर्जं उपयुज्य वैद्युतिम् उत्पादयिष्यति। २०३० संवत्सराभ्यन्तरे पश्चिमतटात् दूरस्थद्वीपात् वायुचाल्यचक्रस्य (wind mill) साहाय्येन प्रथमं त्रिदशलक्षं गृहेषु पश्चात् दश दशलक्षं गृहेषु च वैद्युतिं दातुमेव लक्ष्यम्। भूमेः परिस्थितेः च विनाशहेतोः वातावरणपरिवर्तनेन सञ्जातान् दुरन्तान् निरोद्धुम् उपकारिणी भवति एषा योजना।

Thursday, January 27, 2022

विराट् सेवनात् व्यरमत्। राष्ट्रपतिना प्रधानमन्त्रिणा च यात्रामङ्गलम् अर्पितम्।

नवदिल्ली> राष्ट्रपतेः अङ्गरक्षकसंघेषु विश्वस्तः विराट् नाम अश्वः सेवनात् व्यरमत्। नवदश संवत्सरेभ्यः सेवनानन्तरमेव विराट् नाम कृष्णवर्णाश्वः प्रतिनिवृत्तः। त्रिसप्ततितमस्य गणतन्त्रदिनोत्सवस्य परिसमाप्त्यनन्तरमेव विराटस्य सेवानिवृत्तिः। पदसञ्चलनस्य (parade) पश्चात् राष्ट्रपतिः रामनाथकोविन्दः, प्रधानमन्त्री नरेन्द्रमोदी, प्रतिरोधमन्त्री राजनाथसिंह: च विराटस्य शिरसि करेण परिमृज्य यात्रामङगलम् अर्पितवन्तः।

Wednesday, January 26, 2022

नूतनैः सविशेषकार्यक्रमैः भारतेन ७३तमं गणतन्त्रदिनमाघुष्टम्।

नवदिल्ली> बहुभिः नूतनैः सविशेषकार्यक्रमैः भारतमद्य ७३तमं गणतन्त्रदिनमाघुष्टम्।  कोविडस्य कारणेन विदेशराष्ट्रनेतारः यः कोSपि मुख्यातिथिरूपेण न भागं स्वीकुर्वन्ति स्म। 

  सर्वसैन्याधिपः राष्ट्रपतिः सैनिकानां पथसञ्चलने अभिवाद्यं स्वीकृतवान्। प्रधानमन्त्री नरेन्द्रमोदी बलिदानिनां कृते आदराञ्जलिं समार्पयत्। 

  केवलं १४,००० जनेभ्यः एव गणतन्त्रदिनोत्सवकार्यक्रमान् अभिवीक्षितुमवसरः अस्ति। तेषु कोविडं विरुद्धप्रवर्तकेषु अग्रस्थाः, त्रिचक्रिकाचालकाः, स्वच्छताकर्मकारिण‌ः, निर्माणकर्मकराः इत्येषां कृते वेदिकायामासनानि सज्जीकृतानि सन्ति।

केरले प्रतिदिनकोविड्रोगिणः अर्धलक्षमतीताः। 

अनन्तपुरी> केरलराज्ये कोविड्व्यापनम् अनुदिनम् वर्धते। गतदिने ५५,४७५ नूतनाः कोविड्बाधिताः अभवन्। रोगस्थिरीकरणमानं ४९. ४% जातम्। 

  ७० मरणानि कोविडस्य हेतोः इति स्पष्टीकृतम्। ३०,२२६ जनाः रोगमुक्ताः जाताः। 

  जनपदीयगणनामनुसृत्य एरणाकुलं जनपदे अधिकतमाः रोगिणः विद्यन्ते - दशसहस्राधिकाः। तदनन्तरं तिरुवनन्तपुरं जनपदमस्ति। तत्र ९०००अधिकाः जनाः रोगबाधिताः अभवन्।

जनरल् बिपिन् रावतः कल्याणसिंहः च पद्मविभूषणपुरस्काराय चितौ ।

नवदिल्ली> संवत्सरीयस्य अस्य पद्मपुरस्कारः ख्यापितः। जनरल् बिपिन् रावतः, राधेश्यां खेंक , कल्याणसिंहः, प्रभा आत्रे प्रभृतिभ्यः पद्मविभूषणपुरस्काराः लभ्यन्ते। कोण्ग्रस् नेता गुलां नबि आसादः, पश्चिमबंगदेशस्य पूर्वमुख्यमन्त्री सि पि एम् नेता बुद्धदेवभट्टाचार्यः, लेखिका प्रतिभा राय्, सीरं इन्स्टिट्यूट् प्रबन्ध - निदेशकः सैरस् पूनवालः, अणु तन्त्रांशस्य (micro - soft ) सि इ ओ सुन्दर पिच्चै प्रभृतिभ्यः सप्तदश प्रमुखेभ्यः अपि पद्मभूषणपुरस्कारः लप्स्यते।१०७ प्रमुखाः जनाः पद्मश्री पुरस्काराय अपि चिताः।

Tuesday, January 25, 2022

प्रक्रमाः अन्तिमपादे। जनुवरि२७ तमे दिने एयर् इन्ड्या संस्था टाटा संघाय अनुदास्यति।

नवदिल्ली> सर्वकाराधीना एयर् इन्ड्या संस्था प्रक्रमान् पूर्तीकृत्य जनवरि२७ दिनाङ्काभ्यन्तरे टाटा संघाय अनुदास्यति। प्रक्रमपूर्तीकरणाय जनुवरि२० तमदिनस्य समापन - आयव्ययविवरणपत्रं (closing balance sheet ) टाटाय प्रदत्तं आसीत्। पत्रस्य सूक्ष्मावलोकानन्तरम् अन्तिमप्रक्रमान् प्रति गमिष्यति। एतत्कार्यं विशदीकृत्य एयर्लैन् संस्थायाः आर्थिकनिदेशकेन विनोद् हेज्मादिना कर्मकरेभ्यः इ- सन्देशः प्रेषितः।

 हिमपातः - अफ्गानिस्थाने ४२ मरणानि। 

काबुल्> अफ्गानिस्थाने २० दिनानि यावत् अनुवर्तमाने हिमपाते ४२ जनाः मृत्युवशं प्राप्ताः। ७६ जनाः आहताश्च। १५ प्रदेशेषु एव मरणानि सम्भूतानि। द्विसहस्राधिकानि गृहाणि विशीर्णानीति सर्वकारेण निगदितम्। 

  तालिबानप्रशासने जनाः दुर्भिक्षमनशनादिकं च अनुभूयन्तः सन्ति। रक्षाप्रवर्तनानि प्रचलन्तीति सर्वकारस्य दुरन्तनिवारणविभागेन निगदितम्।

स्मृती मन्थाना श्रेष्ठा क्रिक्कट् क्रीडिका। 

दुबाय्> अन्ताराष्ट्र क्रिक्कट् समित्या [I C C] दीयमानाय  विगतवर्षस्य श्रेष्ठा क्रिक्कट् क्रीडिका इति पुरस्काराय भारतदलस्य प्रारम्भका स्मृती मन्थाना चिता। २०१८ संवत्सरे अपि स्मृत्या अनेन पुरस्कारेण समादृता आसीत्। 

  २२ अन्ताराष्ट्रीयस्पर्धासु आहत्य ८५५ धावनाङ्कान् प्राप्तवती। एषु एकं शतकं ५ अर्धशतकानि च अन्तर्भवन्ति। निकषस्पर्धायां आस्ट्रेलियां प्रति एकस्मिन् क्रीडाचक्रे [Innings] १२७ धावनाङ्कान् प्राप्तवती च।

Monday, January 24, 2022

 भारते ओमिक्रोण् विभेदः सामाजिकव्यापनतलेषु प्राप्तः। नगरेषु वैराणोः सान्निध्यम् सुशक्तम्।

नवदिल्ली> कोविडस्य ओमिक्रोण्

विभेदः भारते सामाजिकव्यापनतलेषु प्राप्तः। मेट्रो नगरेषु एषः प्रभेद: प्रबलः इति इन्साकोगस्य अतिनूतनविवरणिकायां (bulletin) सूचितः अस्ति। विविधराज्येभ्यः  सञ्चित्य तेषां जनितकप्रवर्तनानि अधिकृत्य अध्येतुं रूपीकृतानां दश परीक्षणशालानां संगमः भवति इन्साकोग् ( INSCOG-Indian Sarc Covi-2 Consortium Of Genomics) l ओमिक्रोणस्य सांक्रमिक - उपभेदः BA 2 लैनेज् राष्ट्रे अधिकतया दृढीकृतः इत्यपि विवरणिकायां सूचितमस्ति।

अरुणाचलात् अप्रत्यक्षः कुमारः चीने सन्दृष्टः। 

नवदिल्ली> अरुणाचलप्रदेशात् अप्रत्यक्षः १७ वयस्कः मिरं टरोण् नामकः सन्दृष्टः इति चीनस्य 'पीपिल् लिबरेषन् आर्मी' [P L A] भारतीयसेनां न्यगादीत्। टरोणं यावच्छीघ्रं भारतमानेतुं पदक्षेपाः प्रारब्धाः इति रक्षामन्त्रालयस्य पि आर् ओ लफ्टनन्ट् केणल् हर्षवर्धन पाण्डेन उक्तम्। 

  अप्पर् सियाङ् जनपदस्थे सिडो ग्रामात् बुधवासरे टारोणः तस्य मित्रं जोणि यायिङः च नियन्त्रणरेखासमीपं वने मृगयार्थं गतौ। टरोणः पि एल् ए सैन्येन अपहृत इति वृत्तान्तः प्रसरितः। नियमानुसृतं अधिगम्य प्रत्यानेतुं भारतेन पि एल् ए सैन्यस्य साहाय्यमभ्यर्थितम्। 

  ततः रविवासरे कुमारः सन्दृष्ट इति चीनेन स्थिरीकृतम्। कुमारमचिरेण भारताय प्रतिदास्यतीति पि एल् ए सैन्येन निगदितम्।

 बेंङ्गलूरे  विद्यालयीयछात्राः नानो - उपग्रहविक्षेपणाय सज्जन्ते।

बेंगलूरु> बेंगलूरे सर्वकारीय-विद्यालयीयछात्राः भारतीय -बहिराकाश -अनुसन्धान- संघटनस्य सहकारितया नानो टेक्नोलजी इत्यनया प्रक्रियया उपग्रहविक्षेपणाय सज्जीक्रियमाणाः वर्तन्ते। मल्लेश्वरस्थां विद्यालयीयछात्राणां कृते अभियोजनाय सर्वकारेण अङ्गीकारो दत्तः।  उपग्रहस्य सज्जीकरणाय विक्षेपणाय च १.९ कोटि रूप्यकाणां अभियोजनायाः एव अङ्गीकारः दत्तः। कर्णाटका वैज्ञानिक तथा प्रौद्योगिक पदोन्नति समाजद्वारा (के एस् टि इ पि एस्- Karnataka Science and Technological Promotion Society) एव अभियोजनेयं प्रवृत्तिपथमानेष्यति। भारतीय - महासभा - सङ्घस्यापि  (Indian Technology Congress Association) सहकारिता अस्ति। छात्रेषु शास्त्रविज्ञानपोषणं तथा प्रौद्योगिकविज्ञानपोषणम् एव अभियोजनायाः उद्देश्यः।

 विश्वशान्तिप्रवर्तकः बुद्धसन्यासी 'तिच् नाट् हान्' निर्वाणं प्राप्तवान्। 

पारीस्> विश्वशान्त्यर्थम् अक्षीणं कृतप्रयत्नः तत्त्वचिन्तकः कविः वियट्नामीयः बुद्धसन्यासी च तिच् नाट् हानः इहलोकवासं त्यक्तवान्। मनःपूर्णताचिन्ताधारायाः [Mindfulness] उपज्ञाता आसीत्। वियट्नामस्थे तुहियू मन्दिरे आसीत् तस्यान्त्यमिति तस्य सेन् संघटनेन 'प्लं विल्लेज्' इत्यनेन निगदितम्।

Sunday, January 23, 2022

 रेल्यानेषु रात्रौ उच्चैः भाषणं, सङ्गीतश्रवणं च निरोधते। अन्यथा धनदण्डः दापयिष्यति।

नवदिल्ली> रात्रौ दशवादनानन्तरं रेल्यानेषु दूरवाण्याम् उच्चैः सङ्गीतश्रवणम्, उच्चैः भाषणं च भारतीय रेल्यमार्गसंस्थया ( Indian railway) निरुध्यते। एतत् संबन्धीनि बहूनि परिदेवनानि लब्धे सन्दर्भे एव नूतननियन्त्रणानि आनीतानि इति रेल्मार्गसंस्थया सूचिता। रेल्यानयात्रां सुकरं कर्तुमेव नियन्त्रणानि आनीतानि। रात्रौ दशवादनानन्तरं संमिल्य उच्चैःभाषणं न करणीयम्। दीपः दशवादनानन्तरं निर्वापयितव्यः इति निर्देशः अपि अस्ति। अन्ययात्रिकेभ्यः लभ्यते चेत् दृढप्रक्रमाः स्वीकरिष्यन्ति इति रेल्यमार्गसंस्था व्यनक्ति।

बेंङ्गूरे विद्यालयीय छात्राः व्यब्ज - उपग्रहविक्षेपणाय सज्जन्ते।


बेंगलूरु> बेंगलूरे सर्वकारीय-विद्यालयीयछात्राः भारतीय -बहिराकाश -अनुसन्धान- संघटनस्य सहकारितया व्यब्ज - (Nano) उपग्रहविक्षेपणाय सज्जन्ते। मल्लेश्वरस्थां विद्यालयीयछात्राणां कृते अभियोजनाय सर्वकारेण अङ्गीकारो दत्तः। उपग्रहस्य सज्जीकरणाय विक्षेपणाय च १.९ कोटि रूप्यकाणां अभियोजनायाः एव अङ्गीकारः दत्तः। कर्णाटका वैज्ञानिक तथा प्रौद्योगिक पदोन्नति समाजद्वारा (के एस् टि इ पि एस्- Karnataka Science and Technological Promotion Society) एव अभियोजनेयं प्रवृत्तिपथमानेष्यति। भारतीय - महासभा - सङ्घस्यापि (Indian Technology Congress Association) सहकारिता अस्ति। छात्रेषु शास्त्रविज्ञानपोषणं तथा प्रौद्योगिकविज्ञानपोषणम् एव अभियोजनायाः उद्देश्यः।

चीनाय अमेरिक्कायाः प्रतिवचनम्। ४४ यात्राविमानानि तात्कालिकतया निरस्तानि।

वाषिङ्टण्> कोविड् रोगनियन्त्रणानां भागतया चीनस्य ४४ यात्राविमानानि अमेरिक्काराष्ट्रेण तात्कालिकतया निरस्तानि। एयर् चैना, चैना इस्टेण् एयर्लैन्स्, चैना सतेण् एयर्लैन्स्, सियामेन् एयर्लैन्स् इत्यादि संस्थायाः अधीने वर्तमानानि विमानानि एव तात्कालिकतया निरस्तानि। पूर्वं परिपथभेदकनयमुपयुज्य (circuit breaker - विमानेषु अधिकतया कोविड् रोगप्रकरणानि प्रतिवेदयति चेत् तस्मिन् वायुपथे (air route) विमाननिरस्तननयम्।) अमेरिक्काराष्ट्रस्य विमानानि चीनेन निरस्तानि आसीत्। अमेरिक्का देशात् चीनं प्रति प्रस्थिताः कोविड् रोगरहिताः यात्रिकाः चीने प्राप्ते कोविड् भावात्मकः भविष्यन्ति इति संसूच्य एव चीनेन विमानानि निरस्तानि। तस्य प्रतिवचनमेव अमेरिक्केन चीनाय दत्तम् इति राष्ट्रियवार्तामाध्यमैः प्रतिवेदितम्।

Saturday, January 22, 2022

 हिमपातेन अमेरिक्कराष्ट्रं दुरिते निपतितम्। 

विर्जीनिय> अतिहिमपातेन अमेरिक्कस्य दक्षिणपश्चिम भागेषु जनानां जीवनं दुरितपूर्णम् अभवत्। उत्तर-करोलीन प्रदेशतः दक्षिणकरोलीन प्रदेशपर्यन्तम् हिमस्य उन्नताकारावस्था भविष्यति इति पूर्वसूचना अस्ति। विर्जीनिय तथा उत्तर-दक्षिण-करोलिन राज्येषु राज्यपालैः आपत्कालीना स्थितिः प्रख्यापिता। उत्तर-पश्चिमभागेषु मार्गेषु हिमखण्डानि जायेरन्। दिने ३०° तापमानः चेदपि सूर्यास्तमयानन्तरं तापमानं विंशति डिग्री इत्यतः अधः भविष्यति इति वातावरण विभागेन पूर्वसूचना प्रदत्ता अस्ति।

Friday, January 21, 2022

 कोविडतिव्यापनं - केरले नियन्त्रणं कर्कशं कारयति। 

अनन्तपुरी> केरले कोविड् रोगस्य अतिव्यापने रूक्षे जाते २३,३० दिनाङ्कयोः सम्पूर्णपिधानवत् आचरिष्यति। केवलमवश्यसेवाभ्यः एव अनुज्ञा भविष्यति। 

  जनपदानि ए ,बी, सी इति विभागत्रयं कृत्वा एव नियन्त्रणानि विधास्यन्ति। तदर्थं जनपदाधिकारिणः आदिष्टाः सन्ति। विद्यालयेषु १०,११,१२ कक्ष्याः कलालयकक्ष्याश्च साधारणरीत्या प्रवर्तिष्यन्ति। प्रथमतः नवमकक्ष्यापर्यन्तं ओण्लेन् कक्ष्याः प्रचलिष्यन्ति। 

  गते अहोरात्रे केरले ४१,६६८ जनाः नूतनतया रोगबाधिताः जाता। टि पि आर् मानं ४३. ७६% अभवत्।

Thursday, January 20, 2022

छत्तीसगढे पञ्च मावोवादिनः हताः।

सुक्मा> छत्तीसगढस्य सुक्माप्रदेशे तथा च तेलुङ्कानस्य सीमायां च जातेषु प्रतिद्वन्द्वेषु ५ मावोवादिनः निहताः। तेषु द्वे महिले भवतः। तयोरेका ५ लक्षं रूप्यकाणि शिरोमूल्यत्वेन प्रख्यापिता मुन्नीनामिका वनितानेता भवतीति सूच्यते। 

  सुक्मा, दन्तेवाड़ा, बस्तर प्रदेशानां जनपदीय सुरक्षाभटाः मावोवादिनश्च मिथः सुक्मायां प्रतिद्वन्द्वः प्राचलत्। तेलुङ्कानसीमायां बिजापुरं, मुलुगु जनपदीयकाननप्रदेशे तेलुङ्कानस्य आरक्षकदलेन कृते अन्वीक्षणे एव अन्ये प्रतिरोधिनः अभवन्।

केरले विद्यालयेषु वाक्सिनीकरणं समारब्धम्। 

अनन्तपुरी> केरले १५ - १८ वयस्कानां कृते वाक्सिनीकरणाय विद्यालयेषु व्यवस्था आविष्कृता। ह्यः आरभ्य विद्यालयेषु सज्जीकृतेषु वाक्सिनीकरणकेन्द्रेषु कोवाक्सिन् नामकं कोविड्प्रत्यौषधम् दातुमारभत। 

  २००७ तमे ततः पूर्वं वा जनिताः छात्राः वाक्सिनीकरणाय अर्हन्ति। ५००अधिकाः छात्राः यत्र अध्ययनं कुर्वन्ति । तत्तादृशेषु ९६७ विद्यालयेषु एव वाक्सिनीकरणकेन्द्राणि भविष्यन्ति। 

  अन्तर्जालसुविधया सह पञ्जीकरणप्रकोष्ठः, छात्राणां प्रतीक्षाप्रकोष्ठः, निरीक्षणप्रकोष्ठः, वाक्सिनीकरणस्थानमित्यादीनि सज्जीकरिष्यन्ति। 

  सर्वकारस्य चिकित्सकाधिकारिणां नेतृत्वे स्वास्थ्यप्रवर्तकाः एव वाक्सिनीकरणं विधास्यन्ति। आम्बुलन्स् यानमभिव्याप्य वाहनसुविधाः अपि सज्जीकरिष्यन्ति।

Wednesday, January 19, 2022

 विख्यातः कथक् नर्तनाचार्यः बिर्जु महाराजः दिवंगतः। 


नवदिल्ली> उत्तरप्रदेशस्य परम्परागतनृत्तरूपं कथक् नामकं विश्वप्रसिद्धं कर्तुं कृतप्रयत्नः विख्यातनर्तकः पण्डितः बिर्जु महाराजः स्मरणावशेषः अभवत्। फेब्रुवरि ४दिनाङ्के ८४ तमजन्मदिनम् अघुष्यमाणः सः रविवासरस्य अर्धरात्रे झटिति जातेन देहास्वास्थ्येन दिवंगतः। 

  पद्मविभूषणं, संगीतनाटकअक्कादमीपुरस्कारः,कालिदाससम्मानं, राजीवगान्धी सद्भावनापुरस्कारः, सोवियट् लान्ट् नेह्रूपुरस्कारः इत्यादिभिः बहुभिः पुरस्कारैः समादृतः आसीत्। गायकः तालवाद्यवादकः चायं हिन्दुस्थानिसंगीते अगाधज्ञानी चासीत्।

 अङ्गसंख्यानियन्त्रणाय इत्युक्त्वा यूरोपीयराष्ट्रेषु शुनकान् घ्नन्ति। 

अङ्गसंख्यानियन्त्रणाय शुनकानां हननोद्यमे स्वीडनेन सह नोर्वे, फिन्लान्डः च भागं स्वीकृतन्तौ। एतत् क्रूरकृत्यं विरुध्य प्रक्रमाः स्वीकरणीयाः इति यूरोप्पीयराष्ट्राणां संयुक्तसमितिं प्रति परिस्थिति स्नेहिनः संप्रार्थितवन्तः। नोर्वेराष्ट्रेण स्वदेशस्थाः प्रतिशतं ६० शुनकाः ध्वंसिताः। राष्ट्रे प्रत्युत्पादन युुुगलाः  शुनकाः त्रयः इति संगृहीते स्थाने स्वीडने फिन्लान्डे च षट्यमकाः इति रूपेण संगृहीतः। जीविवर्गाणां रक्षितारः इति प्रथितस्य यूरोपीयराष्ट्राणां संयुक्तसमितेः नियमानुसारम् एतत् विरुद्धप्रक्रमाः इति परिस्थितिस्नेहिनः अभिप्रयन्ति।

Tuesday, January 18, 2022

 अफ्गानिस्थाने क्लेशपर्व - अपत्यान्यपि विक्रीय उपजीवन्ति जनाः। 

काबूल्> अफ्गानिस्थाने युद्धानन्तरं सर्वं विनष्टीभूय अनाथीकृताः जनाः स्वावयवान् अपत्यानि अपि विक्रीय उपजीवनं कुर्वन्तीति वृत्तान्तः। दुर्भिक्षायां क्लेशमनुभूयमानस्य राष्ट्रस्य आर्थिकावस्थां तिलमात्रमपि उन्नेतुं तालिबानप्रशासनेन नाशक्यत इत्यस्य दृष्टान्तः इयं दुरवस्था। 

  भूतपूर्वसर्वकारसेना तथा तालिबानीयभटाश्च परस्परयुद्धं यत्र यत्र  तीव्रभूतमभवत् बल्ख्, सरे पुल् , पर्याब्, जोस्जान् इत्यादिभ्यः स्थानेभ्यः पलायिताः एव ईदृशं क्लेशमनुभवन्तीति 'टोलो न्यूस्' पत्रिकया आवेदितमस्ति। अपत्यानां कृते ७०,००० आरभ्य लक्षपर्यन्तमेव  विक्रयणावसरे मूल्यं निश्चितम्। दारिद्र्यनिमित्तेन वयं सर्वे एतदर्थं निर्बन्धिताः इति मसारी षरीफ् प्रदेशमधिवसन्तः परिवारः अवदत्।

Monday, January 17, 2022

 अबुदाबिदेशे स्फोटनम् - विमानपत्तनेषु अपि अग्निबाधा। तैलेन्धनसम्भरिण्यः महाशब्देन विदारिताः।


अबुदाबि> अबुदाबिदेशे त्रिषु तैलेन्धनसम्भरणिषु स्फोटनम् अभवत्। दूरनियन्त्रितम् उदग्रयन्त्रम् इव किंचित् पतित्वा एव स्फोटनम् आपन्नमिति सन्दिह्यते इति अबुदाबि आरक्षकैः दृढीकृतम्। स्फोटने त्रयः जनाः मृतिमुपगतवन्तः। षट्जनाः व्रणिताश्च। यु ए इ राष्ट्रस्य बृहत्तमतैलसंस्थायाः अड्नोक् इत्यस्य मूसफदेशस्थस्य सम्भरणकेन्द्रस्य समीपे प्रथमस्फोटनम् अभवत्। तिस्रः तैलेन्धनसम्भरण्यः स्फोटने विदारिताः। अबुदाबि विमानपत्तनस्य समीपे निर्माणप्रवर्तनस्थलेषु अपि स्फोटनमभवत्। स्थलद्वयेषु अपि स्कोटनात् पूर्वम् उदग्रयन्त्रं निपतितम्  इति अबुदाबी आरक्षकैः दृढीकृतम्। अवस्था नियन्त्रणविधेया इत्यपि आरक्षकैः उक्तम्।

Sunday, January 16, 2022

 भञ्जकैः प्रतिज्ञा दत्तं धनं न दत्तम्। आदित्य बिर्ला फाषन् संस्थायाः५४ लक्षं जनानां दत्तांशः अपहृतः।

भारते अतिबृहत्तमेषु नव्यभूषाव्यष्टिविक्रयणसंस्थासु  (fashion retail company) अन्यतमः आदित्या बिर्ला फाषन् आन्ड् रीटेयिल् लिमिट्टड् (A B F R L) इति संस्था अतिविपुलतया दत्तांशापहरणस्य पात्रमभवत् इति प्रतिवेदनम्। आदित्या बिर्ला गणस्य स्वाधीनाश्रयात् प्रयशः ५४ लक्षाधिकानि ई-सन्देश-सङ्केतविवरणानि एव अपहरणानन्तरम् अन्तर्जालमाध्यमेषु संयुक्तप्रसरः अभवत्। मेसेज् -डैजस्ट् ५ अत्गोरितं ५ (MDS) हाष् रूपेण दत्तांशाश्रये (Database) पालितानि नामानि, दूरवाणीसंख्याः, सङ्केताः, जन्मदिनाङ्का:, आदिष्टानां वस्तूनां पञ्चीकरणविवरणानि, समाकलनपत्रविवरणानि (credit Card), गूढपदानि (password), इत्यादीनि सुप्रधानानि व्यक्तिगत- उपभोक्तृविवरणानि च अस्मिन् अन्तर्भवन्ति।

Saturday, January 15, 2022

 जनसंसदः आयव्य मेलनं जनु ३१ - एप्रिल् ८।

नवदिल्ली> भारतस्य आगामि संवत्सरस्य आयव्ययात्मकस्य आर्थिकसंकल्पस्य अङ्गीकारार्थं संसदः मेलनम् अस्य मासस्य ३१तमदिनाङ्कादारभ्य एप्रिल् ८ पर्यन्तं पादद्वयेन विधास्यति। प्रथमपादमेलनं फेब्रुवरि ११पर्यन्तं भविष्यति। मार्च् १४तमे पुनः सम्मिल्य एप्रिल् ८ दिनाङ्के सभाद्वयस्यापि मेलनं समापयिष्यति। 

   फेब्रु १दिनाङ्के राष्ट्रस्य आयव्ययपत्रमवतारयिष्यति। तस्मिन्दिने एव आर्थिकान्वीक्षणावेदनपत्रमपि संसदि समर्पयिष्यति। 

  कोविडनुशासनानि परिपाल्य एव आवश्यकानि क्रमीकरणानि विधास्य एव सम्मेलनं भविष्यति। राज्यसभासम्मेलनं प्रभाते लोकसभामेलनं मध्यह्नानन्तरं च पृथक् पृथक् वेलायामेव भविष्यति।

 मकरज्योतिं दृष्ट्वा आनन्दतुन्दिलाः भूत्वा भक्ताः। शबरिगिरिः भक्तिसान्द्रम्।

शबरिमला> गिरिम् अतिक्रम्य आगतानां लक्षशः भक्तजनानां मनस्सु भक्तिं संवर्धयन् पोन्नम्पलाद्रौ मकरज्योतिः ज्वलितम्। कलियुगवरदस्य स्वामि अय्यप्पस्य श्रीसन्निधौ पुष्पवने च शरणमन्त्रेण सह प्रतीक्षया स्थितानां भक्तानाम् आत्मसायुज्यस्य अनर्घनिमेषः अभवत्। उच्चैः शरणमन्त्राणि उद्घुष्य ते मकरज्योतिषः पुण्यं स्वीकृतवन्तः।

Friday, January 14, 2022

 पश्चिमबंगदेशे रेल्यानापघाते पञ्च जनाः मारिताः। बहवः जनाः व्रणिताः। 


कोलकत्ता> पश्चिमबंगदेशे रेल्यानं  लोहमार्गात् स्खलितो भूत्वा पञ्च जनाः मृताः। अनेके जनाः व्रणिताश्च। बिक्कानीर् - गुवहाट्टि एक्स्प्रस् नाम रेल्यानमेव यानपदात् स्खलितः। पाट्ट्नातः गुवहाट्टीं प्रति गच्छत् आसीत् रेल्यानम्। रेल्यानस्य चतस्रः कक्षाः एव स्खलिताः। लोहमार्ग विभागस्य आरक्षकाः तथा दुरन्तनिवारणसेना च आगत्य रक्षाप्रवर्तनानि समारब्घानि।

Wednesday, January 12, 2022

 डो. एस् सोमनाथः भारतीय - बहिराकाश - अनुसन्धान - सङ्घटनस्य (Indian space research organisation) सभापतिः।

 एस् सोमनाथः भारतीय - बहिराकाश -अनुसन्धान संघटनस्य सभापतिरूपेण नियुक्तः। इदानीं सः तिरुवनन्तपुरं विक्रं साराभाई बहिराकाशकेन्द्रस्य निदेशकः भवति। केरले आलप्पुषा तुरवूर् देशीयः डो. सोमनाथः पूर्वं  द्रवेन्धनयन्त्रप्रवर्तनकेन्द्रस्य (liquid propellison system centre) अध्यक्षः आसीत्। सेवानिवृत्तस्य डो. के शिवस्य स्थाने एव डो. सोमनाथः नियुक्तः। एम् जि के मेनोन्, के कस्तूरी रङ्गन्, माधवन् नायर्, राधाकृष्णः इत्यादयः केरलीयाः पूर्वं एतां पदवीं अलङ्कृतेषु प्रमुखाः भवन्ति। अग्निबाणप्रौद्योगिकविद्यायां रूपरचनायां च अग्निबाणेन्धनस्फुटीकरणविषये तस्य योगदानं पुरस्कृत्य भवति तस्य सभापतिस्थाने नियुक्तिः।

 ओमिक्रोणस्य अनेके उपविभेदाः। प्रकरणानि अतिशीघ्रं वर्धिष्यन्ते इति डो. अरोरा।

नवदिल्ली> कोविड्विभेदस्य ओमिक्रोणस्य उपविभेदाः दृढीकृताः। आगामिनि दिनेषु कोविड् प्रकरणानि क्रमातीतरूपेण वर्धिष्यन्ते इति राष्ट्रिय-प्रौद्योगिक-समित्याः (एन्  टि ए पि ए) अध्यक्षेण डो. एन् के अरोरा इत्यनेन प्रोक्तम्। प्रभेदेषु भेदाः सन्ति तथापि रोगस्य स्वभावेषु लक्षणेषु च भेदः नास्ति इति सः उक्तवान्। बि ए१, बि ए२, बि ए ३ इति त्रयः भेदाः एव राष्ट्रे प्रतिवेदितः।

बि ए १ दृढीकृताः सर्वे विदेशसन्दर्शनानन्तरं प्रत्यागताः। डेल्टाविभेदापेक्षया अतिशीघ्रं व्यापयन् अस्ति एषः विभेदः। एस् - जीन् रहितः एषः 'आर् टि पि सि आर्'  निरीक्षणेन दृढीकर्तुं शक्यते।

Tuesday, January 11, 2022

 डो एम् पि उण्णिकृष्णः डो पि के शङ्करनारायणश्च विश्वसंस्कृतप्रतिष्ठानस्य पुरस्कारेण समादृतौ। 


पत्तनंतिट्टा /केरळम्> विश्वसंस्कृतप्रतिष्ठानेन (संस्कृतभारती) दीयमानः अस्य संवत्सरस्य पण्डितरत्नपुरस्कारः डो एम् पि उण्णिकृष्णाय, श्रेष्ठाध्यापकाय दीयमानः शर्माजी पुरस्कारः डो पि के शङ्करनारायणाय च अलभत। गतदिने पन्तलं 'लयण्स् क्लब्' सभागृहे आयोजिते कार्यक्रमे पुरस्कारदानं कृतम्। 
  डो एम् पि उण्णिकृष्णः पन्तलस्थे एन् एस् एस् कलालये अध्यापकः आसीत्। बहुकालं विश्वसंस्कृतप्रतिष्ठानस्य राज्याध्यक्षश्चासीत्। संस्कृतप्रचाराय तस्य योगदानं निस्तुलमेवेति पुरस्कारनिर्णयसमित्या निरीक्षितम्। 


 केरलस्य सामाजिकप्रतिबद्धतायुक्तेभ्यः निस्वार्थेभ्यः संस्कृतसेवानिरतेभ्यः शिक्षकश्रेष्ठेभ्यः दीयमानः पुरस्कारो भवति 'शर्माजीपुरस्कारः'। पुरस्कारार्हः डो पि के शङ्करनारायणः एरणाकुलं जनपदे श्रीमूलनगरं प्रदेशस्थे 'अकवूर् उच्चविद्यालये' अध्यापकः अस्ति। आकाशवाणीद्वारा सुभाषितप्रवचनेन प्रसिद्धः सः विश्वसंस्कृतप्रतिष्ठानस्य प्रकाशनविभागाध्यक्षरूपेणापि सेवां करोति। संस्कृतसम्बन्धिषु विविधमण्डलेषु कृतहस्ततां प्रकाशि

Monday, January 10, 2022

 जीवनचरितं रतनटाट्टमहोदयस्य,

लेखकः तोमस् मान्यु ऐ ए स्,

प्रकाशकैः जीवनचरिताय द्विकोटिरूप्यकाणि शुल्कत्वेन अदात्।

रतनटाट्टेन साकं शतवारं सक्षात्कारं, टाट्टमहोदयस्य अमेरिक्कास्वदेशिन्या प्रणयिन्या, अन्ये १४० जनैः साकं साक्षात्कारम् आयोज्य विश्वप्रसिद्धस्य टाट्ट महोदयस्य जीवनचरितं रचयितुं केरलीयेन डो. तोमस् मात्युना सार्ध  त्रिसंवत्सरः एव यापितः। अन्ते भारते ग्रन्थप्रकाशनरङ्गे इंदप्रथमतया अधिकमूल्यं रेखाङ्कनं कृत्वा 'हार्पर् कोलिन्सेन्' ग्रन्थः स्वायत्तीकृतः। द्विकोटिरूप्यकाणि एव टाट्टस्य जीवनचरिताय हार्पर् कोलिन्सेन मूल्यत्वेन दत्तानि। तोमस् मात्योः टाट्टेन साकं त्रिदशकं दीर्धीतं सुदृढं बन्धमस्ति। स्वस्य व्यक्तिजीवनस्य वाणिज्यस्य च दत्तांशसञ्चिकाः (file), वार्ताः, स्मरणाः, विज्ञानानि, बन्धानि सर्वाणि तोमस् मात्योः समक्षं टाट्टेन समर्पितमासीत्। रत्तन् एन् राट्टा इति नामकं जीवनचरितं अस्मिन् संवत्सरे नवम्बर् मासाभ्यन्तरे बहिरागमिष्यति।

Sunday, January 9, 2022

 पञ्चसु राज्येषु विधानसभानिर्वाचनमूद्घुष्टम्।

फेब्रुवरी १० आरभ्य मार्च् ७पर्यन्तम्। 

नवदिल्ली> उत्तरप्रदेशः, पञ्चाबः,उत्तराखण्डः,गोवा, मणिप्पुरम् इत्येतेषु राज्येषु विधानसभानिर्वाचनम् उद्घुष्टम्। फेब्रुवरी १० दिनाङ्कादारभ्य मार्च् ७ दिनाङ्कपर्यन्तम् विविधैः सोपानैः निर्वाचनं विधास्यतीति केन्द्रनिर्वाचनायोगस्य मुख्यायोगेन सुशीलचन्द्रेण वार्ताहरसम्मेलने निगदितम्। 

   उत्तरप्रदेशे सप्तसोपानैः निर्वाचनं विधास्यति - फेब्रु १०, १४, २०, २३, २७, मार्च् ३, ७ दिनाङ्केषु। मणिप्पुरे फेब्रु २७,मार्च्३ दिनाङ्कयोः सोपानद्वयेन भविष्यति। गोवा पञ्चाब उत्तराखण्ड राज्येषु फेब्रु १४तमे सोपानेनैकेन निर्वाचनं भविष्यति। 

  कोविड्व्यापनस्य आधारे जनु १५ पर्यन्तं सर्वत्र पथसञ्चलनानि, निर्वाचनमेलनानि, वीथीदृश्यमित्येतेषां निरोधः विहितः। पञ्चसु राज्येष्वपि निर्वाचनसम्बन्धा व्यवहारव्यवस्था विधत्ता।

मेघस्य समीपे मेघव्याघ्रः। नागालाण्डे पर्वतश्रेण्यां अत्यपूर्वं दृश्यम्।


नागालाण्डे अत्यपूर्वं जन्तुविशेषं मेघव्याघ्रं अपश्यत्। भारत-म्यान्मर् सीमायां वने ३७०० मीट्टर् उपरि एव मेघव्याघ्रम् अपश्यत्। राष्ट्रे अद्यावधि प्रतिवेदितेषु मेघव्याघ्रेषु एतादृशे अत्युन्नतप्रदेशे प्रथमतया एव व्याघ्रः दृष्टः। वृक्षारोहणदक्षम् एतं व्याघ्रं नित्यहरितवृष्टिवने एव साधारणतया द्रष्टुं शक्यते। अन्ताराष्ट्र-प्रकृतिसंरक्षण-संघटनस्य (union for conservation  Nature) वंशनाशभीषाम् अभिमुखीक्रियमाणे विभागे अन्तर्भवति एषः जन्तुविभागः इति ऐक्यराष्ट्रसंस्थायाः निर्णयः।

Saturday, January 8, 2022

भारते कोविड् मरणानि प्रतिवेदितात् सप्तगुणितम् अधिकमिति अध्ययनानि सूचयन्ति। 

नवदिल्ली> भारते कोविड्वैराणुबाधया मृतानां संख्या ३२ लक्षाधिका भवेत् इति अध्ययनानि सूचयन्ति। औद्योगिकतया प्रतिवेदितात् षट् वा सप्त वा गुणितानि मरणमुपगतानि भवेत् इति सर्वकारः तथा स्वतन्त्रवृत्तानि च उद्धृत्य अध्ययनानि सूचयन्ति। अस्य विशदं प्रतिवेदनं सयन्स् जेर्णल् मध्ये प्रकाशितम् अस्ति। कानडेषु टोरान्टो विश्वविद्यालयस्य प्राध्यापकस्य प्रभात् झा इत्यस्य नेतृत्वे अन्ताराष्ट्रगवेषकसंघैः एव अध्ययनं कृतम्।२०२० मार्च् मासादारभ्य २०२१ जूलाय् मासपर्यन्तं भारते सर्वेषु राज्येषु केन्द्रशासनप्रदेशेषु च कृताध्ययने १,३७,२८९ जनाः भागं स्वीकृताः। पूर्वसूचितकालाभ्यन्तरे ३२ लक्षं मरणानि अभवन्। तेषु २७ लक्षं मरणानि गते एप्रिल्-मेय् मासाभ्यन्तरे एव अभवन्।

 इट्टली देशात् अमृतसरं प्रति विमानमार्गेण आगतानां १७३  यात्रिकाणां कोविड् रोगाणुबाधा दृढीकृता। 

नवदिल्ली> इट्टलीराष्ट्रस्य रोमादेशात् अमृतसरं प्रति विमानमार्गेण आगतानां १७३ यात्रिकाणां कोविड्रोगबाधा दृढीकृता विमाने २८५ यात्रिकाः आसन्। पूर्वं इट्टलीदेशात् विमानमार्गेण आगतेषु १७९ यात्रिकेषु १२५ यात्रिकाः रोगबाधिताः आसन्।

Friday, January 7, 2022

पञ्चाबे सुरक्षाच्युतिः - भारतसर्वकारः कठिनप्रक्रमाय सज्जते।

नवदिल्ली> पञ्चाबे फिरोस्पुरे प्रधानमन्त्रिणः मोदिनः यात्रासन्दर्भे जाते सुरक्षाच्युतिमधिकृत्य अन्वेषणं समारब्धम्। अङ्गद्वयसहितस्य उन्नततलसमितेः नेतृत्वे अन्वेषणस्य प्रारम्भः अभवत् । कठिनप्रक्रमाः भविष्यन्ति इति केन्द्रसर्वकारेण प्रोक्तम्। प्रधानमन्त्री नरेन्द्रमोदी राष्ट्रपतिं रामनाथकोविन्दं समेत्य घटनामिमां विशदीचकार। गुरुतमसुरक्षाच्युतौ राष्ट्रपतिना आशङका प्रकाशिता। घटनायां केन्द्रसर्वकारेण स्वयमेव प्रक्रमाः स्वीकर्तुं साध्यता अस्ति इति आप्तैः प्रतिवेदितम्। च्युतेः कारणभूतान् आरक्षकान् नवदिल्ल्याम् आहूय एस् पि जि नियमानुसारं प्रक्रमाः स्वीकरिष्यन्ति। अन्वेषणाय पञ्चाबसर्वकारेण समितिः नियोजिता इति राज्यसर्वकारवक्त्रा चण्डीगढे प्रतिवेदितम्।

 भारते कोविडस्य तृतीयतरङ्गः ; रोगिणां प्रतिदिनसंख्या लक्षमुपगच्छति। 

नवदिल्ली> भारते कोविड्महामार्याः तृतीयतरङ्गः आरब्धः इति सूचना प्रबला वर्तते। सर्वेष्वपि राष्ट्रेषु कोविड्बाधितानां प्रतिदिनसंख्यायां महद्वर्धनमनुभवति। गुरुवासरे समाप्ते २४ होराकाले ९०,९२८ जनाः रोगबाधिताः अभवन्। ३२५ मरणानि प्रस्तुतानि। ओमिक्रोणप्रभेदः २,६३० जनेषु दृढीकृतः। गतदिने ४९५ नूतनरोगिणः जाताः।

  दिल्ल्यां गुरुवासरे १५,०९७ जनेषु कोविड् रोगः स्थिरीकृतः। भावात्मकतामानं १५ प्रतिशतमिति वर्धितम्। ६ मरणानि अभवन्। शनि-रविवासरेषु दिल्ल्यां सम्पूर्णं 'कर्फ्यू'नामकनिरोधनं विहितम्। तमिल नाट्, पञ्चाब्,ओडीषा, यू पि, बिहार, उत्तराखण्डः, मिसोराम् इत्यादीनि राज्यानि कोविड्परिशोधनां वर्धयितुमादिष्टानि।

Thursday, January 6, 2022

 "आणवयुद्धः केनापि जेतुं न शक्यते" - पञ्चराष्ट्राणां संयुक्तप्रस्तावः। 

वाषिङ्टणः> आणवयुद्धम् अण्वायुधस्पर्धां च निरोद्धुमादेशं कृत्वा प्रप्रथमतः पञ्च राष्ट्राणि प्रस्तावमकुर्वन्। चीनः फ्रान्स्, रूस्, ब्रिट्टन्,अमेरिक्का इत्येतेषां राष्ट्राणां नेतारः एव सम्भूय प्रस्तावं प्रकाशितवन्तः। 

  "आणवायुधानि परस्परं वा अन्यराष्ट्रान् विरुध्य वा अप्रयोक्तुम् उत्तरदायित्वं राष्ट्रेषु वर्तते। "दीर्घकालप्रत्याघातकारणभूताः आणवयुद्धाः येन केनापि कदापि जेतुं न शक्यन्ते। युद्धः कदापि न भवितुमर्हति।" इति प्रस्तावे स्पष्टीकृतम्। यू एन् संस्थायां स्थिराङ्गत्वेन वर्तमानान्येव एतानि राष्ट्राणि।

 इट्टली - अमृतसर् विमाने आगतेषु १२५ यात्रिकेषु कोविड्रोणाणुबाधा दृढीकृता।


नवदिल्ली> इट्टलीराष्ट्रात् पञ्चाबराज्ये अमृतसरेषु विमानमार्गेण आगतेषु १२५ यात्रिकेषु कोविड्रोगाणुबाधा दृढीकृता। अमृतसरे वि के सेत्त् विमानपत्तनप्रवेशानन्तरं कृतायां परिशोधनायाम् एव विमानमार्गेण आगताः यात्रिकाः रोगबाधिताः इति दृढीकृताः। आहत्य १७९ यात्रिकाः एव विमाने आसीत्। सन्दर्भेऽस्मिन् राष्ट्रे सर्वत्र रोगबाधितानां संख्या वर्धते। ह्यः राष्ट्रे रोगबाधितानां संख्या ९००० इति रेखाङ्किता अस्ति।

Wednesday, January 5, 2022

 भारतस्य प्रधानमन्त्रिण: पञ्चाबदेशसन्दर्शनवेलायां बृहत् सुरक्षाच्युतिः। वाहनव्यूहः २० निमेषं यावत् उपरिपथे स्थगितः।

नवदिल्ली> प्रधानमन्त्रिणः नरेन्द्रमोदिनः पञ्चाबदेशसन्दर्शनवेलायां बृहत् सुरक्षाच्युतिः अभवत्। प्रधानमन्त्रिणः वाहनव्यूहः२० निमेषं यावत् उपरिपथे (fly over) स्थगितः। अतः अद्य फिरोस्पुरे समायोजितः मेलनकार्यक्रमः परित्यक्तः। यात्रां परित्यज्य प्रधानमन्त्री प्रतिनिवृत्तः च। हुसैनिवालस्थे राष्टियस्मृतिगृहे पुष्पचक्रमर्पयितुं गमनावसरे विरोधकैः (protesters) मार्गविघ्नः कृतः इति कारणेनैव उपरिपथे वाहनव्यूहः स्थगितः इत्येव प्रतिवेदनम्। 

उदग्रयाने हुसैनिवालेषु गन्तुमेव प्रथमं निश्चितम्। किन्तु प्रतिकूलवातावरणहेतुना यानमार्गेण यात्रा समायोजिता। हुसैनिवालात् ३० किलोमीटर् दूरे वाहनव्यूहे प्राप्ते विरोधकाः मार्गविध्नमकरोत्। यानमार्गयात्रायाः पूर्वम् आरक्षकैः साकम् आमन्त्रणं कृत्वा सुरक्षितयात्रां दृढीकृत्य तदनन्तरमेव यात्रा समारब्धा। तदभ्यन्तरे एव विरोधकाः मार्गविघ्नमकुरुत। एस् एन् जि संघः प्रधानमन्त्रिणं बत्तिन्ड विमानपत्तनं प्रति नीतवन्तः। पञ्चाबसर्वकारस्य सकाशात् कृत्यविलोपः जातः इति केन्द्र आभ्ययन्तरमन्त्रालयेन निगदितम् ।

Tuesday, January 4, 2022

 १२,००० । किलो भारयुक्तं लोकयानं केशैः आकृष्य भारतीयवनितया गिन्नस् अभिलेखः विरचितः। 

 गिन्नस् अभिलेखेषु स्थानं प्राप्तानां विभिन्नक्षमतायुक्तानां वार्ताः सर्वसाधारण एव। एकहोराभ्यन्तरे सहस्रशः हस्तेषु अलक्तकेन वर्णचित्राणि विरच्य गिन्नस् अभिलेखेषु स्थानं प्राप्ता  भारतीयवनिता आदित्या समीपकाले वार्तामाध्यमद्वारा सर्वेषां प्रशंसाभाजनमभवत्। इदानीं  लोकयानं स्वकेशैः आकृष्य गिन्नस् अभिलेखे स्थानं प्राप्तायाः वनितायाः चलनचित्रखण्डं सर्वेषां श्रद्धां आकर्षति। आशाराणी नाम भारतीयवनिता एव स्वकेशैः लोकयानं आकृष्यति। उभयतः ग्रथितस्य केशस्य अग्रे स्थूलं  सूत्रमुपयुज्य निबध्य लोकयानेन सह योजयित्वा आकृष्यमाणं चित्रमेव चलनचित्रखण्डे मुद्रितम् वर्तते। गिन्नस् अभिलेखः एव अयम् इति विज्ञाय नेत्राभ्यां आनन्दाश्रूणि धारयन्तं रूपमपि चलनचित्रखण्डे द्रष्टुं शक्यते।

Monday, January 3, 2022

 कोविड् व्यापनम्> वंगदेशे विद्यालयाः पिहिताः। स्थापनेषु कर्मकराणां संख्या समार्धरूपेण क्रमीकृता।

कोल्कत्ता> कोविड् व्यापने वर्धिते पश्चिमवंगदेशे अतिनियन्त्रणानि ख्यापितानि। विद्यालयाः, चलनचित्रशालाः च कीलयिष्यति। सर्वकार - निजीय स्थापनेषु कर्मकराणां संख्या समार्धरूपेण क्रमीकृता। व्यायामकेन्द्राणि, प्लवनवाप्यः, क्षौरास्थानानि च कीलयितुं निश्चितानि। राज्ये यु के राष्ट्रात् विमानसेवाः स्थगिताः। गतदिने वंगदेशे कोविड् बाधितानां संख्या ४५१२ आसीत्। राष्ट्रे कोविड्रोगिणां संख्यासु तृतीयं स्थानम् आवहति पश्चिमवंगदेशः।

 कौमारवयस्कानां वाक्सिनीकरणं - पञ्जीकरणं ६.७लक्षमतीतम्। 

नवदिल्ली> १५ - १८ वयस्कानां कुमारीकुमारेभ्यः कोविड्वाक्सिनं दातुमुद्दिश्यमानं पञ्जीकरणं गतरात्रिपर्यन्तं ६,७९,०६४ अभवदिति केन्द्रस्वस्थ्यमन्त्रालयेण निगदितम्। ये २००७ तमे वर्षे ततःपूर्वं वा जन्म लेभिरे तेभ्य एव वाक्सिनं दीयते। 

  भारतबयोटेक् संस्थया आविष्कृतं कोवाक्सिनं नामकं प्रत्यौषधमेव दीयते। २८ दिनान्यनन्तरं द्वितीयमात्रा विधातव्या। वाक्सिनीकरणप्रक्रमाणाम् एकीकरणाय राज्यस्वास्थ्यमन्त्रिभिः सह केन्द्रस्वास्थ्यमन्त्री डो मनसुख माण्डव्यः चर्चां कृतवान्।

 केरले ४५ नूतनाः ओमिक्रोणरोगिणः। 

अनन्तपुरी> राज्ये ४५ जनेष्वपि ओमिक्रोण् नामकः कोविड्रोगः दृढीकृतः इति स्वास्थ्यमन्त्रिण्या वीणाजोर्जेन उक्तम्। चत्वारः संसर्गेण रोगबाधिताः अभवन्। 

  विविधजनपदेषु वर्तमानाः एते यू ए ई, खत्तरं,यू के, फ्रान्स्, फिलिप्पीन्स्, तुर्की, स्वीडन, कसाकिस्थानं,ऐर्लान्ट्, उक्रैनं, उगाण्टा, दक्षिणाफ्रिक्का इत्यादिभ्यः विदेशराष्ट्रेभ्यः राज्यं प्राप्ताः सन्ति। अनेन आहत्य ओमिक्रोणबाधिताः केरले १५२ जाताः।

हिमप्रदेशे अलास्कादेशे अपूर्वाधिकतापः रेखाङ्कितः।


अमेरिक्कादेशेषु बृहत्तमः हिमप्रदेशः भवति अलास्का। दिसम्बर् मासे तत्र हिमपातः सहज एव। किन्तु इदानीं तत्र प्रतिकूलवातावरणमेव। संवत्सरस्य अन्तिमपादे प्रदेशे तापमानम् अनियन्त्रितरूपेण वर्धितम् इति गणनाः सूचयन्ति। विश्ववातावरणसेवायाः (National weather service) गणनानुसारम् अलास्केषु कोटियक् द्वीपेषु तापमानं ६७° फारन् हीट्ट् (१९.४°¢) इति वर्धितम्। इतःपर्यन्तं रेखाङ्कितेषु अधिकतापमानं भवति एतत्। कोटियाक् विमानपत्तनेषु६५ फारन् हीट्ट् तापमानं रेखाङ्कितम्। अधिकतापमानं विविधेषु प्रदेशेषु वृष्टेः कारणमभवत्।

Sunday, January 2, 2022

 ओमिक्रोण् प्रकरणानि वर्धिष्यन्ते; चिकित्सालयाः सज्जाः भवितव्याः। 

नवदिल्ली> राष्ट्रे ओमिक्रोण् प्रकरणेषु अत्यधिका वर्धना भविष्यतीत्यतः आराष्ट्रं चिकित्सालयसंविधानानि कार्यक्षमाणि शक्तानि च करणीयानीति केन्द्रसर्वकारः राज्यसर्वकारानादिशत्। 

  एकान्तवासाय तल्पा‌ः, ऐ सि यू तल्पाः, बालकानां कृते सविशेषविभागः, प्राणवायुसम्भरण्यः, 'आम्बुलन्स्'यानानि, अवश्यौषधसञ्चयः इत्यादयः सज्जीकरणीयाः। कोविड्भावात्मकेषु ये तीव्रलक्षणाभावाः वर्तन्ते ते स्वगृहेषु एव एकान्तवासं समनुष्ठातव्याः। येषां कृते अतीव चिकित्सा अवश्यकी तान्  चिकित्सालयं नेतुमर्हन्ति। 

  रोगव्यापनस्य पूर्णनिरोधाय केन्द्रस्वास्थ्यमन्त्रालयस्य सर्वविधाभियोगः भविष्यतीति मन्त्रालयेन स्पष्टीकृतम्।

Saturday, January 1, 2022

 चेन्नै नगरे तीव्रवृष्टिः;त्रीणि मरणानि। 

चेन्नै> नगरे दिनद्वयं यावत् अनुवर्तमानया तीव्रवृष्ट्या सर्वत्र जलसञ्चयः जातः। गमनागमनं दुष्करमभवत्। त्रयः जनाः मृत्युभूताः अभवन्। जनजीवनं दुस्सहमभवत्। नगरस्य १५० प्रदेशाः जनसञ्चयेनावृतम्। जनजीवितं निश्चलमभवत्। 

  तमिल्नाटस्य विविधजनपदेषु पुतुच्चेरी, कारक्कल् प्रदेशेषु च आगामिदिनद्वयं यावत् तीव्रवृष्टिः भविष्यतीति पर्यावरणविभागेन  निगदितम्। वृष्टिबाधितप्रदेशान् मुख्यमन्त्री स्टालिनः सन्दृष्टवान्।

 कुमारेभ्यः वाक्सिनं - अद्य आरभ्य पञ्जीकरणम्। 

अनन्तपुरी> केरले १५ वयः आरभ्य १८ वयःपर्यन्तं कुमारीभ्यः कुमारेभ्यः च  कोविड्प्रतिरोधसूच्यौषधं दातुमुद्दिश्यमानं पञ्जीकरणम् अद्य आरभते। ओण् लैन् द्वारा वाक्सिनस्थानं प्राप्य साक्षाद्वा पञ्जीकरणं शक्यम्। येषां अन्तर्जालपञ्जीकरणं न शक्यते तेषां छात्राणां कृते विद्यालयैः पञ्जीकरणं कार्यम्। 

   सोमवासरादारभ्य कुमारेभ्यः वाक्सिनवितरणमारप्स्यते। तदर्थं ५ लक्षं वाक्सिनवृन्दं राज्यं प्राप्स्यते।

 नूतनसंवत्सराय स्वागतं व्याहृत्य विश्वम्। विनोद विस्फुलिंङ्गप्रदर्शनेन नूतसंवत्सराय स्वागतं व्याहृत्य न्यूसिलान्ड्  राष्ट्रम्।


समावो> नूतनशुभप्रतीक्षया विश्वे २०२२ संवत्सरस्य समारम्भः। पसफिक् समुद्रे समोव, टोम्ग, किरिबात्ति द्वीपेषु एव नूतनसंवत्सरः प्रथमतया समागतः। ततःपश्चात् न्यूसिलाण्ड् राष्ट्रे नूतनसंवत्सरः समागतः।न्यूसिलान्ड् राष्ट्रेण संवत्सरोत्सवकर्यक्रमैः तथा प्रस्फोटनेन विनोद-विस्फुलिंगप्रदर्शनेन च नूतनसंवत्सराय स्वागतं व्याजहार।

न्यूसिलाण्डे ओक्लण्डे एव नूतन संवत्सरस्य प्रारम्भः प्रथमतया समागतः। ततः पश्चात् ओस्ट्रेलियायां समागमिष्यति। पुनः जापान्, दक्षिणकोरिया, चीना, भारतम् इति क्रमेण नूतन संवत्सरस्य समारम्भः भविष्यति।

वार्ता - रमा टी के -