OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, January 16, 2022

 भञ्जकैः प्रतिज्ञा दत्तं धनं न दत्तम्। आदित्य बिर्ला फाषन् संस्थायाः५४ लक्षं जनानां दत्तांशः अपहृतः।

भारते अतिबृहत्तमेषु नव्यभूषाव्यष्टिविक्रयणसंस्थासु  (fashion retail company) अन्यतमः आदित्या बिर्ला फाषन् आन्ड् रीटेयिल् लिमिट्टड् (A B F R L) इति संस्था अतिविपुलतया दत्तांशापहरणस्य पात्रमभवत् इति प्रतिवेदनम्। आदित्या बिर्ला गणस्य स्वाधीनाश्रयात् प्रयशः ५४ लक्षाधिकानि ई-सन्देश-सङ्केतविवरणानि एव अपहरणानन्तरम् अन्तर्जालमाध्यमेषु संयुक्तप्रसरः अभवत्। मेसेज् -डैजस्ट् ५ अत्गोरितं ५ (MDS) हाष् रूपेण दत्तांशाश्रये (Database) पालितानि नामानि, दूरवाणीसंख्याः, सङ्केताः, जन्मदिनाङ्का:, आदिष्टानां वस्तूनां पञ्चीकरणविवरणानि, समाकलनपत्रविवरणानि (credit Card), गूढपदानि (password), इत्यादीनि सुप्रधानानि व्यक्तिगत- उपभोक्तृविवरणानि च अस्मिन् अन्तर्भवन्ति।