OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, January 15, 2022

 जनसंसदः आयव्य मेलनं जनु ३१ - एप्रिल् ८।

नवदिल्ली> भारतस्य आगामि संवत्सरस्य आयव्ययात्मकस्य आर्थिकसंकल्पस्य अङ्गीकारार्थं संसदः मेलनम् अस्य मासस्य ३१तमदिनाङ्कादारभ्य एप्रिल् ८ पर्यन्तं पादद्वयेन विधास्यति। प्रथमपादमेलनं फेब्रुवरि ११पर्यन्तं भविष्यति। मार्च् १४तमे पुनः सम्मिल्य एप्रिल् ८ दिनाङ्के सभाद्वयस्यापि मेलनं समापयिष्यति। 

   फेब्रु १दिनाङ्के राष्ट्रस्य आयव्ययपत्रमवतारयिष्यति। तस्मिन्दिने एव आर्थिकान्वीक्षणावेदनपत्रमपि संसदि समर्पयिष्यति। 

  कोविडनुशासनानि परिपाल्य एव आवश्यकानि क्रमीकरणानि विधास्य एव सम्मेलनं भविष्यति। राज्यसभासम्मेलनं प्रभाते लोकसभामेलनं मध्यह्नानन्तरं च पृथक् पृथक् वेलायामेव भविष्यति।