OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, January 12, 2022

 ओमिक्रोणस्य अनेके उपविभेदाः। प्रकरणानि अतिशीघ्रं वर्धिष्यन्ते इति डो. अरोरा।

नवदिल्ली> कोविड्विभेदस्य ओमिक्रोणस्य उपविभेदाः दृढीकृताः। आगामिनि दिनेषु कोविड् प्रकरणानि क्रमातीतरूपेण वर्धिष्यन्ते इति राष्ट्रिय-प्रौद्योगिक-समित्याः (एन्  टि ए पि ए) अध्यक्षेण डो. एन् के अरोरा इत्यनेन प्रोक्तम्। प्रभेदेषु भेदाः सन्ति तथापि रोगस्य स्वभावेषु लक्षणेषु च भेदः नास्ति इति सः उक्तवान्। बि ए१, बि ए२, बि ए ३ इति त्रयः भेदाः एव राष्ट्रे प्रतिवेदितः।

बि ए १ दृढीकृताः सर्वे विदेशसन्दर्शनानन्तरं प्रत्यागताः। डेल्टाविभेदापेक्षया अतिशीघ्रं व्यापयन् अस्ति एषः विभेदः। एस् - जीन् रहितः एषः 'आर् टि पि सि आर्'  निरीक्षणेन दृढीकर्तुं शक्यते।