OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, January 3, 2022

 कोविड् व्यापनम्> वंगदेशे विद्यालयाः पिहिताः। स्थापनेषु कर्मकराणां संख्या समार्धरूपेण क्रमीकृता।

कोल्कत्ता> कोविड् व्यापने वर्धिते पश्चिमवंगदेशे अतिनियन्त्रणानि ख्यापितानि। विद्यालयाः, चलनचित्रशालाः च कीलयिष्यति। सर्वकार - निजीय स्थापनेषु कर्मकराणां संख्या समार्धरूपेण क्रमीकृता। व्यायामकेन्द्राणि, प्लवनवाप्यः, क्षौरास्थानानि च कीलयितुं निश्चितानि। राज्ये यु के राष्ट्रात् विमानसेवाः स्थगिताः। गतदिने वंगदेशे कोविड् बाधितानां संख्या ४५१२ आसीत्। राष्ट्रे कोविड्रोगिणां संख्यासु तृतीयं स्थानम् आवहति पश्चिमवंगदेशः।