OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, January 10, 2022

 जीवनचरितं रतनटाट्टमहोदयस्य,

लेखकः तोमस् मान्यु ऐ ए स्,

प्रकाशकैः जीवनचरिताय द्विकोटिरूप्यकाणि शुल्कत्वेन अदात्।

रतनटाट्टेन साकं शतवारं सक्षात्कारं, टाट्टमहोदयस्य अमेरिक्कास्वदेशिन्या प्रणयिन्या, अन्ये १४० जनैः साकं साक्षात्कारम् आयोज्य विश्वप्रसिद्धस्य टाट्ट महोदयस्य जीवनचरितं रचयितुं केरलीयेन डो. तोमस् मात्युना सार्ध  त्रिसंवत्सरः एव यापितः। अन्ते भारते ग्रन्थप्रकाशनरङ्गे इंदप्रथमतया अधिकमूल्यं रेखाङ्कनं कृत्वा 'हार्पर् कोलिन्सेन्' ग्रन्थः स्वायत्तीकृतः। द्विकोटिरूप्यकाणि एव टाट्टस्य जीवनचरिताय हार्पर् कोलिन्सेन मूल्यत्वेन दत्तानि। तोमस् मात्योः टाट्टेन साकं त्रिदशकं दीर्धीतं सुदृढं बन्धमस्ति। स्वस्य व्यक्तिजीवनस्य वाणिज्यस्य च दत्तांशसञ्चिकाः (file), वार्ताः, स्मरणाः, विज्ञानानि, बन्धानि सर्वाणि तोमस् मात्योः समक्षं टाट्टेन समर्पितमासीत्। रत्तन् एन् राट्टा इति नामकं जीवनचरितं अस्मिन् संवत्सरे नवम्बर् मासाभ्यन्तरे बहिरागमिष्यति।