OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, January 23, 2022

 रेल्यानेषु रात्रौ उच्चैः भाषणं, सङ्गीतश्रवणं च निरोधते। अन्यथा धनदण्डः दापयिष्यति।

नवदिल्ली> रात्रौ दशवादनानन्तरं रेल्यानेषु दूरवाण्याम् उच्चैः सङ्गीतश्रवणम्, उच्चैः भाषणं च भारतीय रेल्यमार्गसंस्थया ( Indian railway) निरुध्यते। एतत् संबन्धीनि बहूनि परिदेवनानि लब्धे सन्दर्भे एव नूतननियन्त्रणानि आनीतानि इति रेल्मार्गसंस्थया सूचिता। रेल्यानयात्रां सुकरं कर्तुमेव नियन्त्रणानि आनीतानि। रात्रौ दशवादनानन्तरं संमिल्य उच्चैःभाषणं न करणीयम्। दीपः दशवादनानन्तरं निर्वापयितव्यः इति निर्देशः अपि अस्ति। अन्ययात्रिकेभ्यः लभ्यते चेत् दृढप्रक्रमाः स्वीकरिष्यन्ति इति रेल्यमार्गसंस्था व्यनक्ति।