OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, January 29, 2022

फेब्रुवरी प्रथमपादे विद्यालयेषु साक्षादध्ययनमारब्धुं केन्द्रसर्वकारः। 

नवदिल्ली> फेब्रुवरिमासस्य प्रथमपादादारभ्य राष्ट्रे कोविड्महामार्याः तृतीयतरङ्गः दुर्बलः भविष्यतीति विश्वस्वास्थ्यसंघटनस्य पारिभाषिकोपदेशसमित्याः अध्यक्षः डो अनुराग अगर्वालः उक्तवान्। तादृश्यामवस्थायां विद्यालयेषु साक्षादध्ययनाय प्रथमपरिगणना दातव्या इति तेनोक्तम्।

   'ओण् लेन् कक्ष्याणां स्थाने ओफ् लैन् कक्ष्याः आरम्भणीयाः इत्येतत् छात्राणां भविष्यविषये अत्यन्तापेक्षितमस्ति। छात्रान् विद्यालयेभ्यः विदूरं नयति इत्यतः तेषां मानसिकशारीरिकादीनां स्वस्थताविषये तद्दोषाय भवेत्। अतः विद्यालयाः उद्घाटयितव्याः' अगर्वालेनोक्तम्। 

  वाक्सिनीकरणमाने तद्वारा आर्जिते रोगप्रतिरोधे च भारतं बहु अग्रे वर्तते। इतरराष्ट्राणि अपेक्ष्य मृत्युमानं रोगव्यापनमानं च तुच्छमिति विद्यालयोद्घाटनमालक्ष्य तेन निगदितम्।