OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, January 23, 2022

बेंङ्गूरे विद्यालयीय छात्राः व्यब्ज - उपग्रहविक्षेपणाय सज्जन्ते।


बेंगलूरु> बेंगलूरे सर्वकारीय-विद्यालयीयछात्राः भारतीय -बहिराकाश -अनुसन्धान- संघटनस्य सहकारितया व्यब्ज - (Nano) उपग्रहविक्षेपणाय सज्जन्ते। मल्लेश्वरस्थां विद्यालयीयछात्राणां कृते अभियोजनाय सर्वकारेण अङ्गीकारो दत्तः। उपग्रहस्य सज्जीकरणाय विक्षेपणाय च १.९ कोटि रूप्यकाणां अभियोजनायाः एव अङ्गीकारः दत्तः। कर्णाटका वैज्ञानिक तथा प्रौद्योगिक पदोन्नति समाजद्वारा (के एस् टि इ पि एस्- Karnataka Science and Technological Promotion Society) एव अभियोजनेयं प्रवृत्तिपथमानेष्यति। भारतीय - महासभा - सङ्घस्यापि (Indian Technology Congress Association) सहकारिता अस्ति। छात्रेषु शास्त्रविज्ञानपोषणं तथा प्रौद्योगिकविज्ञानपोषणम् एव अभियोजनायाः उद्देश्यः।