OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, January 6, 2022

 "आणवयुद्धः केनापि जेतुं न शक्यते" - पञ्चराष्ट्राणां संयुक्तप्रस्तावः। 

वाषिङ्टणः> आणवयुद्धम् अण्वायुधस्पर्धां च निरोद्धुमादेशं कृत्वा प्रप्रथमतः पञ्च राष्ट्राणि प्रस्तावमकुर्वन्। चीनः फ्रान्स्, रूस्, ब्रिट्टन्,अमेरिक्का इत्येतेषां राष्ट्राणां नेतारः एव सम्भूय प्रस्तावं प्रकाशितवन्तः। 

  "आणवायुधानि परस्परं वा अन्यराष्ट्रान् विरुध्य वा अप्रयोक्तुम् उत्तरदायित्वं राष्ट्रेषु वर्तते। "दीर्घकालप्रत्याघातकारणभूताः आणवयुद्धाः येन केनापि कदापि जेतुं न शक्यन्ते। युद्धः कदापि न भवितुमर्हति।" इति प्रस्तावे स्पष्टीकृतम्। यू एन् संस्थायां स्थिराङ्गत्वेन वर्तमानान्येव एतानि राष्ट्राणि।