OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, January 29, 2022

 राष्ट्रे अतिसम्पन्नं राजनैतिकदलं भवति भा ज दलम्। तेषां परिसम्पत्तिः ४६४७ कोटिः भवति।

नवदिल्ली> राष्ट्रे २०१९-२०२० संवत्सरीयेषु अतिसम्पन्नेषु राजनैतिकदलेषु प्रथमस्थानमावहति भा ज दलम् इति प्रतिवेदनम्। अस्मिन् कालावधौ ४८४७.७८ कोटि रूप्यकाणां परिसम्पत्तिः भ ज दलाय अस्ति इतिअसोसियेषन् ओफ् डेमोक्राट्टिक् रीफोंस् (ए डि आर्) नाम निर्वाचननिरीक्षणसंघेन प्रकाशितायां गणनायां संसूचितम्। परिसम्पत्तौ द्वितीयस्थाने बि एस् पि एव। ६९८.३३ एव तेषां परिसम्पत्तिः। तृतीयस्थानीयस्य कोण्ग्रस् दलस्य ६८८.१६ कोटि

परिसम्पत्तिरेव अस्ति। अस्मिन् कालावधौ राष्ट्रे सप्त राष्ट्रियदलानां तथा४४ प्रादेशिकदलानां च यथाक्रमं६९८८.५७ कोटि रूप्यकाणां२१२९.३८ कोटि रूप्यकाणां च आहत्य परिसम्पत्तिः अस्ति इत्येव ए डि आर् संस्थायाः प्रतिवेदनम्। सप्त राष्ट्रियदलानां आहत्य परिसम्पत्तिषु प्रतिशतं६९.३७ भविष्यति भा ज दलस्य परिसम्पत्तिः।