OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, January 7, 2022

 भारते कोविडस्य तृतीयतरङ्गः ; रोगिणां प्रतिदिनसंख्या लक्षमुपगच्छति। 

नवदिल्ली> भारते कोविड्महामार्याः तृतीयतरङ्गः आरब्धः इति सूचना प्रबला वर्तते। सर्वेष्वपि राष्ट्रेषु कोविड्बाधितानां प्रतिदिनसंख्यायां महद्वर्धनमनुभवति। गुरुवासरे समाप्ते २४ होराकाले ९०,९२८ जनाः रोगबाधिताः अभवन्। ३२५ मरणानि प्रस्तुतानि। ओमिक्रोणप्रभेदः २,६३० जनेषु दृढीकृतः। गतदिने ४९५ नूतनरोगिणः जाताः।

  दिल्ल्यां गुरुवासरे १५,०९७ जनेषु कोविड् रोगः स्थिरीकृतः। भावात्मकतामानं १५ प्रतिशतमिति वर्धितम्। ६ मरणानि अभवन्। शनि-रविवासरेषु दिल्ल्यां सम्पूर्णं 'कर्फ्यू'नामकनिरोधनं विहितम्। तमिल नाट्, पञ्चाब्,ओडीषा, यू पि, बिहार, उत्तराखण्डः, मिसोराम् इत्यादीनि राज्यानि कोविड्परिशोधनां वर्धयितुमादिष्टानि।