OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, January 19, 2022

 अङ्गसंख्यानियन्त्रणाय इत्युक्त्वा यूरोपीयराष्ट्रेषु शुनकान् घ्नन्ति। 

अङ्गसंख्यानियन्त्रणाय शुनकानां हननोद्यमे स्वीडनेन सह नोर्वे, फिन्लान्डः च भागं स्वीकृतन्तौ। एतत् क्रूरकृत्यं विरुध्य प्रक्रमाः स्वीकरणीयाः इति यूरोप्पीयराष्ट्राणां संयुक्तसमितिं प्रति परिस्थिति स्नेहिनः संप्रार्थितवन्तः। नोर्वेराष्ट्रेण स्वदेशस्थाः प्रतिशतं ६० शुनकाः ध्वंसिताः। राष्ट्रे प्रत्युत्पादन युुुगलाः  शुनकाः त्रयः इति संगृहीते स्थाने स्वीडने फिन्लान्डे च षट्यमकाः इति रूपेण संगृहीतः। जीविवर्गाणां रक्षितारः इति प्रथितस्य यूरोपीयराष्ट्राणां संयुक्तसमितेः नियमानुसारम् एतत् विरुद्धप्रक्रमाः इति परिस्थितिस्नेहिनः अभिप्रयन्ति।