OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, January 9, 2022

मेघस्य समीपे मेघव्याघ्रः। नागालाण्डे पर्वतश्रेण्यां अत्यपूर्वं दृश्यम्।


नागालाण्डे अत्यपूर्वं जन्तुविशेषं मेघव्याघ्रं अपश्यत्। भारत-म्यान्मर् सीमायां वने ३७०० मीट्टर् उपरि एव मेघव्याघ्रम् अपश्यत्। राष्ट्रे अद्यावधि प्रतिवेदितेषु मेघव्याघ्रेषु एतादृशे अत्युन्नतप्रदेशे प्रथमतया एव व्याघ्रः दृष्टः। वृक्षारोहणदक्षम् एतं व्याघ्रं नित्यहरितवृष्टिवने एव साधारणतया द्रष्टुं शक्यते। अन्ताराष्ट्र-प्रकृतिसंरक्षण-संघटनस्य (union for conservation  Nature) वंशनाशभीषाम् अभिमुखीक्रियमाणे विभागे अन्तर्भवति एषः जन्तुविभागः इति ऐक्यराष्ट्रसंस्थायाः निर्णयः।