OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, January 26, 2022

केरले प्रतिदिनकोविड्रोगिणः अर्धलक्षमतीताः। 

अनन्तपुरी> केरलराज्ये कोविड्व्यापनम् अनुदिनम् वर्धते। गतदिने ५५,४७५ नूतनाः कोविड्बाधिताः अभवन्। रोगस्थिरीकरणमानं ४९. ४% जातम्। 

  ७० मरणानि कोविडस्य हेतोः इति स्पष्टीकृतम्। ३०,२२६ जनाः रोगमुक्ताः जाताः। 

  जनपदीयगणनामनुसृत्य एरणाकुलं जनपदे अधिकतमाः रोगिणः विद्यन्ते - दशसहस्राधिकाः। तदनन्तरं तिरुवनन्तपुरं जनपदमस्ति। तत्र ९०००अधिकाः जनाः रोगबाधिताः अभवन्।