OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, May 31, 2022

 अतिवृष्टिदुष्प्रभावेन असमे चत्वारः अपि मृताः।

    असमदेशे विगत-चतुर्विंशतिहोरासु चत्वारः अपि मृताः अभवन्। नवगांव एवं चाचर प्रदेशयोः च चत्वारः मृताः। एतावता जलप्रलयेन ३६ जनाः मृताः इति असमराज्यस्य दुरन्तनिवारणायोगेन निगदितम्। नवगांवमण्डलं जलप्रलयेन सर्वाधिकं क्षतिग्रस्तम् आसीत्। नवगाव मण्डले ३.४६ लक्षं जनाः प्रलयबाधिताः सन्ति।

असमस्य अनेकेषु भागेषु अद्यापि पृथक् वृष्टिः प्रचलति। राज्ये ५०० संख्याधिकानि दुरिताश्वासशिबिराणि स्थापितानि सन्ति। सम्प्रति शिबिरेषु प्रायः एकलक्षं जनाः निवसन्ति।

Saturday, May 28, 2022

उग्रप्रहरक्षमतायुक्तानां सैनिकोपकरणानां विदेशविक्रयणाय अनुमतिं दातुं जप्पान् सर्वकारः निरनोत्।

नवदिल्ली> भारतसहितं १२ देशेभ्यः क्षेपणास्त्रसहितं घातकशस्त्राणां विदेशविक्रयणं कर्तुं जप्पानः सज्जते। अग्निबाणादि उगप्रहरक्षमतायुक्तानि सैनिकोपकरणानि प्रतिरोधशस्त्रनिर्माणमण्डले भारतजप्पानयोः मिथः बन्धं दृढीकर्तुं प्रभवति। सैनिकोपकरणानां विदेशविक्रयणम् अनुबन्ध्य २०२३ मार्च् मासादारभ्य नियन्त्रणानि लघूकरिष्यति इति जप्पानस्य माध्यमेन निक्किना प्रतिवेदितम्।

Friday, May 27, 2022

 अमेरिक्कायां विद्यालये १८ वयस्केन कृते भुषुण्डिप्रहारे २१ अपमृत्यवः।

हूस्टण्> अमेरिक्कायां टेक्सस् राज्ये युवाल्डिस्थाने 'रोब् एलिमेन्टरि' विद्यालये केनचन १८ वयस्केन कृते भुषुण्डिप्रहारे १९ छात्राः द्वावध्यापकौ च हताः। घातक इति सन्दिग्धः साल्वदोर् रामोस् नामकं युवकं आरक्षिसंघः गोलिकाप्रहारेण जघान। १० संवत्सराभ्यन्तरे अमेरिक्काराष्ट्रे दुरापन्नः महत्तमः भुषुण्डिप्रहारः एषः। ७ - १० वयस्काः बालका एव हताः। 

  हत्याप्रकरणे राष्ट्रपतिः जो बैडनः अत्यन्तवैकारिकतया दःखं प्रतिषेधं च प्रकाशितवान्।

 राजनैतिकक्षेत्रे महिलाप्रातिनिध्यं न्यूनं - राष्ट्रपतिः।

अनन्तपुरी> राजनैतिकमण्डले महिलानां कृते तासां सामर्थ्यानुसारं स्थानं न लभते इति राष्ट्रपतिः रामनाथकोविन्दः प्रास्तूयत्। केरलविधानसभया आयोजिते भारतस्य महिलासामाजिकानां राष्ट्रियसम्मेलनम् उद्घाटनं कुर्वन् भाषमाणः आसीत् राष्ट्रपतिः। 

  "राजनैतिकक्षेत्रे महिलानां पश्चाद्गमनत्वं लोके सर्वत्र दृश्यते। मनोभावस्य परिवर्तनमेव परिहारः।" -  राष्ट्रपतिना उक्तम्।

   भारतस्वातन्त्र्यस्य ७५ तमसंवत्सराोत्सवः  'आसादी का अमृतमहोत्सव' इत्यस्य अंशतया सम्पद्यमाने अस्मिन् सम्मेलने महिलाः लोकसभा-विधानसभासामाजिकाः भागं कुर्वन्ति। अद्य सम्पत्स्यमानं समापनसम्मेलनं लोकसभाध्यक्षः ओं बिर्लावर्यः करिष्यति।

 महिलानां स्वतन्त्र्यं मा ध्वंसयतु । सङ्कल्पान् परिवर्तयन्तु - तालिबानं प्रति यु एन्।


अफ्गानिस्थाने महिलाभिः अभिमुखीक्रियमाणायां अस्वतन्त्रतायाम् संयुक्तराष्ट्रसभाया: सुरक्षाधिकारिणाम्  आयोगः आशङ्कां प्राकाशयत्। बालिकाभ्यः मानविकमूल्यनिषेधकं नियमं त्यजन्तु इति तालिबानीयाधिकारिणं प्रति तर्जनं कृतम् । विगते दिने तालिबानेन दूरदर्शनस्य महिलाप्रस्तोतृभ्यः मुखम् आच्छादयितुम् आदेशः दत्तः आसीत् । ततः परम् आसीत् UNSC इत्यस्य आह्वानम्। विना विलम्बं विद्यालयाः उद्घाट्य बालिकानां शिक्षाविषये आनुकूल्यं करणीयमित्यपि आयोगेन अह्वानं कृतम्।

Thursday, May 26, 2022

 श्रीलङ्कायाम् आर्थिकमन्त्री प्रधानमन्त्री एव।

कोलम्बो> राष्ट्रस्य वित्तमन्त्रिरूपेण प्रधानमन्त्री रनिल् विक्रमसिंगे राष्ट्रपतिना गोताबय राजपक्से वर्येण नियुक्तः। अन्येषु सर्वेषु विभागेषु मन्त्रिषु नियुक्तेष्वपि वित्तमन्त्रिस्थाने अनिश्चितत्वं वर्तितमासीत्। ह्यः एव वित्तविभागः प्रधानमन्त्रिणा एव बिभर्तु इति राष्ट्रपतिः निर्णयमकरोत्।

Wednesday, May 25, 2022

क्वाड् उच्चशिखरमेलनमध्ये जप्पानस्य आकाशोपरि रष्यस्य चीनस्य च विमानानि ।

डोक्यो> क्वाड् राष्ट्रनेतृणां मेलनमध्ये स्वव्योमसीमायाः समीपे चीनेन रष्येण च संयोज्य विमानोड्डयनं कृतमिति कारणेन जप्पानस्य प्रतिरोधमन्त्रिणा नोबुवो किषिणा खेदः प्रकटितः । चीनस्य रष्यस्य च प्रवृत्ततिं न्यायीकर्तुं न शक्यते इति तेन प्रोक्तम्। क्वाड् राष्ट्राणां अमेरिक्का, इन्ड्या, ओस्ट्रेलिया, तथा जप्पानस्य च राष्ट्रनेतारःप्रादेशिक सुरक्षामधिकृत्य परस्परं चर्चिते सन्दर्भे एव विमानानि जप्पानस्य व्योमसीम्नि प्रविष्टानि।

Tuesday, May 24, 2022

 'क्वाड्' शिखरसम्मेलनम् अद्य। 

नवदिल्ली>  Quadrilateral Security Dialogue (QUAD) इति कृतनामधेयस्य भारत-अमेरिक्का-आस्त्रेलिया-जापानराष्ट्राणां संघस्य तृतीयं शिखरसम्मेलनम् अद्य टोकियो नगरे समपद्यते। रूस्-युक्रेनयुद्धः, भारत-पसफिक् क्षेत्रे जाताः समस्याः, कोविड् व्यापनं प्रतिरोधश्च इत्यादयः विषयाः सम्मेलने चर्चाविधेयाः भविष्यन्ति। 

  शिखरसम्मेलनमध्ये भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अमेरिक्कायाः राष्ट्रपतिः जो बैडनः, जापानीयप्रधानमन्त्री फुमियो किषिदः, आस्ट्रेलियायाः नूतनः प्रधानमन्त्री आन्टणी अल्बनीसः इत्येभिः सह उभयराष्ट्र चर्चां करिष्यति।

 मूल्यातिवर्धनं तीव्रं - सामान्यजनाः महासङ्कटे। 

कोच्ची> साप्ताहिकं यावत् केरले जनाः भोज्यवस्तूनां नित्योपयोगवस्तूनां च मूल्यातिवर्धने महान्तं क्लेशमनुभवन्ति। इन्धनमूल्यातिवर्धनस्य कारणतः राष्ट्रे सञ्जातस्य द्रव्यातिवर्धनस्य परिणितफलमिति आर्थिककुशलाः अभिप्रयन्ति। 

  केरलेषु सर्वत्र शाकादीनां मूल्यमनुदिनं वर्धते। मासैकस्मात् पूर्वं शतरूप्यकैः पञ्चकिलोपरिमितं रक्तफलं लब्धमासीत्। किन्तु इदानीं एककिलोपरिमिताय रक्तफलाय १०० - १२० रूप्यकाणि दातव्यानि। तथा च अन्येषां शाकानामपि २० % - ३० % मूल्यवर्धनमभवत्। तण्डुलस्यापि मूल्यं अष्टरूप्यकपर्यन्तं किलोपरिमिताय वर्धितम्। 

  जनानां सङ्कटपरिहाराय सर्वकारस्य पदक्षेपः अत्यन्तापेक्षित इति बहुभिः संघटनैः आवेदितम्।

वानरज्वरः - द्वादशराष्ट्रेषु यावत् शताधिकप्रकरणानि प्रतिवेदितानि। 

जनीव> विश्वराष्ट्राणां मध्ये आशङ्कां जनयन् वानरज्वरव्यापनं विविधराष्ट्रेषु अनुवर्तते । कोविड्व्यापनं विविधराष्ट्रेषु अनुवर्तमाने सन्दर्भे अस्मिन् वानरज्वरस्य व्यापनम् आशङ्कां जनयन् अस्ति। मेय् मासस्य एकविंशतितमदिनाङ्कपर्यन्तां औद्योगिकगणनामनुसृत्य द्वादशराष्ट्रेभ्यः द्विनवति प्रकरणानि प्रतिवेदितानि। तानि प्रकरणानि अतिरिच्य २८ जनाः वानरज्वरस्य लक्षणानि प्रकटयन्तः सन्ति । कोविड् व्यापनम् अनुवर्तमानेभ्यः द्वादशराष्ट्रेभ्य: एव विश्वस्वास्थ्यसंस्थायाः प्रतिवेदनानि लब्धानि। वानरज्वरबाधया मरणानि इतःपर्यन्तं न प्रतिवेदितानि ।

Monday, May 23, 2022

प्रधानमन्त्री नरेन्द्रमोदी  'क्वाड्' नेतृतलसम्मेलने सहभागित्वं कर्तुं जप्पानं प्रति प्रस्थितवान्।

नवदिल्ली> क्वाड् नेतृत्वतलसम्मेलने सहभागित्वं कर्तुं प्रधानमन्त्री नरेन्द्रमोदी जप्पानं प्रति प्रस्थितवान्। जप्पानस्य प्रधानमन्त्रिणः फुमियो किषिदस्य निमन्त्रणं अनुसृत्यैव प्रधानमन्त्री नरेन्द्रमोदी जाप्पानं प्रति प्रस्थितवान्। भारतं, अमेरिक्का, जप्पानः तथा ओस्ट्रेलियाराष्ट्रः च क्वाड् सख्ये अन्तर्भवन्ति। क्वाड् योगः अद्य डोक्यो मध्ये समारप्स्यते। चतुर्विंशतिहोरापर्यन्तम् आयोज्यमाने दिनद्वयात्मके कार्यक्रमे विविधेषु  त्रयोविंशति कार्यक्रमेषु सः भागं स्वीकरिष्यति। क्वाड् नेतृत्वतलयोगाभ्यन्तरे प्रधानमन्त्री नरेन्द्रमोदी अमेरिक्कायाः राष्ट्रपतिना जो बैडनेन सह मेलनं  भविष्यति।

Sunday, May 22, 2022

सौदि अरेब्याराष्ट्रेषु इदानीं वानरज्वरः न प्रमाणीकृतः इति स्वास्थ्यमन्त्रालयः।

विविधराष्ट्रेषु प्रसृतः वानरज्वरः इतःपर्यन्तं सौदि अरेब्याराष्ट्रेषु न प्रमणीकृतः इति स्वास्थ्यमन्त्रालयेन आवेदितम्। यूरोप्प् राष्ट्रे तथा अमेरिक्का राष्ट्रे च वानरज्वरः प्रतिवेदितः अस्ति। तदनुसृत्य विश्वस्वास्थ्यसंस्थायाः नेतृत्वे सौदि अरेब्याराष्ट्रेषु निरीक्षणं प्रबलम् अकरोत् । रोगबाधितराष्ट्रेषु गच्छद्भिः सन्दर्शकैः स्वास्थ्यमानदण्डाः पालनीयाः।

 श्रीलङ्कायां नव मन्त्रिणः अपि नियुक्ताः; किन्तु वित्तमन्त्री नास्ति।

कोलम्बो> श्रीलङ्कायां मन्त्रिमण्डले स्वास्थ्य-शैक्षिक-विनोदसञ्चारादिषु विभागेषु नूतनाः नव मन्त्रिणः अपि राष्ट्रपतिना गोताबय राजपक्से इत्यनेन नियुक्ताः। किन्तु सुप्रधाने वित्तविभागे मन्त्री न नियुक्तः।  

  मासान् यावत् राजनैतिकानिश्चितत्वे आर्थिकसङ्कटे च पतितमस्ति राष्ट्रम्। मेय् नवमदिनाङ्के प्रधानमन्त्री महिन्द राजपक्से इत्यस्य स्थानत्यागेन मन्त्रिमण्डलमसाधुः अभवत्। ततः रनिल् विक्रमसिंगे प्रधानमन्त्रिपदे नियुक्तः। गतवासरे चत्वारः मन्त्रिणः अपि नियुक्ताः। तान् विना एव नव मन्त्रिणः अपि अधिकतया नियुक्ताः। तेषु द्वौ विमतपक्षीयौ अपि स्तः।

Friday, May 20, 2022

 महाराष्ट्रे विधवासम्बन्धिनः दुराचाराः तिरस्क्रियन्ते। 

मुम्बई> राज्ये विधवासम्बन्धिनः दुराचारान् तिरस्कृत्य सर्वकारः शासनं ज्ञापितवान्। ग्रामविकासमन्त्रिणा हसन् मुषिरिफ् वर्येण वृत्तान्तोSयं निगदितः। 

  यदा भर्तुः मृतदेहसंस्कारक्रियाः आरभन्ते ततः पूर्वं पत्न्याः सीमन्तसिन्दूरनिर्मार्जनं, स्फटिककङ्कणानां भञ्जनं, परिणयसूत्रखण्डनमित्याद्याः दुराचाराः राज्ये बहुषु स्थानेषु इदानीमपि वर्तन्ते। किञ्च विधवाः मङ्गलकर्मभ्यः निवार्यन्ते च। मानवाधिकारलङ्घनपराः एतादृशाः आचाराः महिलानामात्माभिमानवेधाः इति मन्त्रिणा उक्तम्। 

  कोलाप्पूरस्थे मन्गावग्रामे तथा हेर्वादग्रामे च एतादृशानां स्त्रीविरुद्धानां दुराचाराणां निरोधः कृतः आसीत्। ततः प्रचोदितेनैव सर्वकारस्य अयं निर्णयः।

 राजीवगान्धिहत्यापराधी पेररिवालः मोचितः। 



नवदिल्ली> भारतस्य भूतपूर्वप्रधानमन्त्रिणः राजीवगान्धिनः हत्याप्रकरणे जीवपर्यन्तकारागृहवासाय दण्डितः ए जि पेररिवालः ३१ संवत्सराणां कारागृहवासानन्तरं सर्वोच्चन्यायालयस्य आदेशेन विमोचितः। सम्पूर्णनीतिं दृढीकर्तुं सर्वोच्चन्यायालयस्य सविशेषमधिकारं - प्रशासनसंविधानस्य १४२ तमम् अनुच्छेदम् - उपयुज्य एव न्याया. एस् नागेश्वररावस्य अध्यक्षतायाम् अङ्गत्रयात्मकनीतिपीठेन अयं निर्णयः स्वीकृतः। 

  राजीवगान्धिनः हत्याप्रकरणे षष्ठः अपराधी आसीत् पेररिवालः। १९९१ तमे वर्षे तमिळनाडस्थे श्रीपेरुम्पुत्तूरे एल् टि टि ई नामकेन संघेन कृते बोम्बस्फोटने आसीत् राजीवगान्धी हतः। स्फोटके उपयुक्तः विद्युत्कोशः १९वयस्केन  पेररिवालेन आनीतमित्यासीत् तस्योपरि आरोपितः अपराधः। किन्तु विद्युत्कोशः किमर्थमिति  तदानीं तेन अज्ञातमासीदिति प्रकरणान्वेषकेषु अन्यतमेन सि बी ऐ अधिकारिणा ज्ञापितम्। ततः प्रभृति पेररिवालस्य विमोचनाय तस्य माता अर्पुतम्माल् तथा अन्ये मानवाधिकारप्रवर्तकाः च अक्षीणं प्रयत्नं कुर्वन्तः आसन्। 

   पेररिवालं मोचयितुं तमिलनाट्सर्वकारस्य आवेदनं राज्यपालेन अकारणेन विलम्बायितमित्येतदपि सर्वोच्चन्यायालयस्य प्रक्रमस्य कारणमभवत्। किन्तु कोण्ग्रस् दलेन पेररिवालस्य मोचने प्रतिषेधः प्राकट्यत।

 चीनेन भारतस्य सीमनि सेतुः निर्मीयते। घटना निरीक्षते इति भारतम्। 


नवदिल्ली> पूर्वलडाकस्य समीपे पाङ्गोङ् तटाकस्य अक्ष्णया चीनः सेतु निर्मीयते इत्यस्ति प्रतिवेदनम्। घटनेयं निरीक्षते इति भारतस्य विदेशकार्य मन्त्रालयेन प्रोक्तम्। सेतुं निर्मीयते इति प्रतिवेदितं प्रदेशं संवत्सरात् पूर्वं चीनेन अधिनिविष्टम् आसीत् इति विदेशकार्य-मन्त्रालयस्य वक्ता अरिन्दं बाग्चि अवदत्। मण्डलेऽस्मिन् शीघ्रतरं सैनिकविन्यासं कर्तुमुद्दिश्य भवति चीनस्य अयं प्रक्रमः इति सैनिकाधिकारिणः वाचः उद्धृत्य राष्ट्रियवार्तामाध्यमैः प्रतिवेदितम् आसीत्।

Thursday, May 19, 2022

 मरियापोल् नगरं युक्रैनस्य नियन्त्रणात् अपभ्रष्टम्। 

कीव्> ८२ दिनानां युद्धस्य अन्ते मरियापोल् नगरं युक्रैनात्  रूस् अधिनिवेशनेन  बलादपहृतम्। नगरस्थे 'अस्टोवस्टाल्' अयोनिर्माणकेन्द्रे युक्रेनेन कृत‌ः प्रतिरोधः समापितः। 

  तीव्ररीत्या व्रणिताः ५३ युक्रेनभटाः रष्यायाः नियन्त्रणे वर्तमाने नावो असोविस्क् नगरस्थे आतुरालये प्रवेशिताः। अवशिष्टान् द्विशताधिकान् सैनिकान् मानवीयमार्गेण ओलेनिव्कानामकं ग्रामं प्रापयिष्यतीति युक्रेनस्य रक्षासहमन्त्रिणा हन्ना मालियार् इत्यनेनोक्तम्। सैनिकानां प्राणरक्षणमेव प्रधानमिति राष्ट्रपतिः व्लादिमिर् सेलन्स्की अवोचत्।

शिलातैलापणस्य पुरतः पङ्क्तिबद्धतायाः आवश्यकता नास्ति। श्रीलङ्का-सर्वकारः। 

 नवीदिल्ली> श्रीलङ्का-सर्वकारेण उक्तं यत् देशे पेट्रोल् न प्राप्यते, जनाः शिलातैलापणस्य-पुरतः पङ्क्तिं न स्थापयन्तु। श्रीलङ्कादेशस्य सर्वकारेण उक्तं यत् पेट्रोलस्य क्रयणार्थं पर्याप्तं विदेशीयविनिजं नास्ति। देशे डीज़लस्य भण्डारः अस्ति। परन्तु अवशिष्टं पेट्रोल् आम्बुलेन्स् यानेन सहितम् आवश्यकसेवानां कृते निर्धारितम् इति अधिकारिणः अवदन्।

तटे शिलातैलसंभृतं महानौका अस्ति। परन्तु ऊर्जामन्त्री कञ्चना विजेसेकेरा सभां प्रति अवदत् यत् तस्य क्रयणार्थं आवश्यकं विदेशीयविनिमयं तस्य समीपे नास्ति।

 अद्य वा श्वः वा महानौकायाः तैलविषये निर्णयं कर्तुं शक्यते इत्यपि तेनोक्तम्।

Wednesday, May 18, 2022

 जम्मू- काश्मीरे दौ लश्कर-ई-तैयबा भीकरौ गृहीतौ।

जम्मू-कश्मीरस्य बुडगाम-नगरे आरक्षक-सुरक्षाबलयोः संयुक्त-प्रक्रमे द्वौ लश्कर-ई-तैयबा-भीकरौ गृहीतौ। ताभ्यां विस्फोटकं प्राप्तम् इति आरक्षकैः उक्तम्।

   साहिद् अहमद् शेख् एवं साहिल बशीर् दार् च निग्रहीतौ। अन्वेषणप्रक्रमे सेनया (62RR)  CRPF (43Bn) सह बुडगामनगरे आरक्षकैः कृते अन्वेषणे एव एतौ गृहीतौ। प्रतिबन्धित भीकरसंगठनस्य लश्करस्य  आपराधिक सामग्री, एकं  ग्रेनेड्, द्वे गोलिकाशस्त्रे अन्यानि बहूनि विस्फोटकवस्तूनि च लब्धानि। तौ भीकरौ विरुद्ध्य प्रकरणं कृत्वा अन्वेषणम् आरब्धम् अस्ति। क्षेत्रे अग्रे निरीक्षणं प्रचलति।

Tuesday, May 17, 2022

 भारतनेप्पालौ ६ सन्धिपत्रेषु हस्ताक्षरमकुरुताम्। 

नवदिल्ली> शैक्षिक जलवैद्युतमण्डलेषु परस्पर सहवर्तित्वमालक्ष्य भारतनेप्पालराष्ट्रयोर्मिथः ६ सन्धिपत्राणि हस्ताक्षरीकृतानि। 

  बुद्धपूर्णिमादिनाघोषेषु भागं कर्तुं लुम्बिनीं प्राप्तः भारतस्य प्रधानमन्त्री नरेन्द्रमोदी नेप्पालस्य प्रधानमन्त्री षेर् बहादूर् दुबा इत्येभ्यां कृते  नयतन्त्रचर्चायाः परमेव सन्धिपत्राणि हस्ताक्षरीकृतानि।

Monday, May 16, 2022

 तोमस् चषक पिच्छकन्दुकक्रीडा - भारताय चरित्रकिरीटम्। 


बाङ्कोक्क्> विश्वपिच्छकन्दुकक्रीडायाः उत्तुङ्गश्रृङ्गे भारतदलम्। विश्वपुरुष दलस्य वीरताप्रदर्शने तोमस् कप् नामके भारतम् इदंप्रथमतया वीरत्वं प्राप्तवत्। गतदिने सम्पन्ने अन्तिमचक्रे १४ वारं वीरपदं प्राप्तं तथा अतिशक्तम् इन्डोनेषीयदलं भारतं ३ - ० इति क्रमे बभञ्ज। 

  तोमस् चषकं प्राप्तवत् षष्ठं राष्ट्रं भवति भारतम्। भारतस्य इतःपर्यन्तं लाभः उपान्त्यचक्रप्रवेशः आसीत्। तत्तु ४३ वर्षेभ्यः पूर्वम्। 

  एकलखेलने लक्ष्यासेन्, किडम्बि श्रीकान्तः इत्येतौ युगलखेलने सात्विक साय्राजः रेङ्किरेड्डि - चिराग षेट्टि सख्यं च अन्तिमे चक्रे भारताय विस्मयविजयं प्राप्तवन्तः।

 सैमण्ट्सः कार् यानदुर्घटनया मृतः। 


सिड्नी> आस्ट्रेलियायाः क्रिक्कट्दलस्य भूतपूर्वः सर्वोत्कृष्टः क्रीडकः आन्ड्रू सैमण्ट्स् नामकः आस्ट्रेलियायां क्वीन्लान्ड् मध्ये टौण्स् विले नामके स्थाने शनिवासरे दुरापन्नया कार् यानदुर्घटनया मृतः। तेनैव चालितं कार् यानं त्यक्तनियन्त्रणं भूत्वा एव दुर्घटना जाता। 

    १९९९ - २००९ कालखण्डे आस्ट्रेलिया राष्ट्राय क्रीडित्वा द्वे विश्वचषककिरीटे सम्पादयितुं प्रयतितवान् आसीत् सैमण्ट्सः। क्रिकेट् क्रीडायाः समस्तांशेषु स्वस्य प्रावीण्यं प्रदर्शितवानयं All Rounder रूपेण प्रशोभितवान्।

Sunday, May 15, 2022

 दिल्याम् अग्निप्रकाण्डः ३० अपमृत्यवः। 

नवदिल्ली> पश्चिमदिल्ल्यां मुण्टकस्थाने त्रिभूमिकायुक्ते भवनसमुच्चये शुक्रवासरे सायं दुरापन्ने अग्निप्रकाण्डे त्रिंशज्जनाः मृत्युवशं गताः। त्रिंशदधिकाः दाहव्रणिताः अभवन्। 

  मुण्टक मेट्रो निस्थानसमीपे वर्तिते त्रिभूमिकात्मकभवने प्रवर्तमाने C C T V निर्माणकेन्द्रे एव ज्वलनमुपगतम्।    वृत्तान्ते बहिरागते २४ अग्निशमनवाहनानि शीघ्रमागत्य रक्षाप्रवर्तनानि आरब्धानि। भवनसमुच्चये लग्नाः ७० अधिकाः रक्षिताः।

  दुरन्ते राष्ट्रपतिः उपराष्ट्रपतिः प्रधानमन्त्री इत्यादयः अनुशोचं प्रकाशितवन्तः।

 सर्वकारवृत्तान्ताः सामान्यजनेभ्योSपि - राष्ट्रियतत्त्वविशकलनवेदिका  उद्घाटिता।

नवदिल्ली> प्रशासनस्य विज्ञापनानि वृत्तान्तानि च इतःपरं जनकीयं कर्तुं नीतिआयोगेन सज्जीकृता राष्ट्रियतत्त्वविशकलनवेदिका 'एन् डाप्' नामिका सामान्यजनेभ्यः समर्पिता। विज्ञानभवने सम्पन्ने कार्यक्रमे नीति आयोगस्य उपाध्यक्षः सुमन् बरिवर्यः उद्घाटनमकरोत्। सर्वकारस्य सर्वेषां परियोजनानां वृत्तान्तान्  तासां धनविनियोगेन सह सर्वेभ्यः लब्धुं अनया सुविधया शक्यते। किञ्च परियोजनानां विशकलनाय तुलनात्मकाध्ययनाय च सुविधेयं प्रयोजकीभविष्यतीति सुमन् बरिवर्येण उक्तम्। 

    नीति आयोगस्य वरिष्ठाधिकारिणी अन्ना रोय् महाभागायाः नेतृत्वे आसीत् वेदिकेयं परिकल्पिता। ndap.niti.gov.in इति अन्तर्जालपटलेन वेदिकां प्रयोजकीकर्तुं शक्यते।

उत्तरराज्येषु अत्यन्तं तापतरङ्गः; ४ जनपदेषु रक्तवर्ण पूर्वसूचना।

>उत्तरराज्येषु तापतरङ्गः सर्वाधिकं तीव्रः भवति । राजस्थानस्य चतुर्षु जनपदेषु अद्य रक्तवर्ण पूर्वसूचना घोषिषा अस्ति। दिल्ली एवं पंजाब् राज्ययोः 'ओरञ्च् अलर्ट्'। अधुना दिल्लीनगरं १९५१ तमसंवत्सरात् परं सर्वाधिकम् उष्णेन ग्रीष्मकालम् अनुभूयते। उत्तरराज्यानि तापतरङ्गेन स्वेदयन्ति। दिल्ली-नगरस्य सफदरजङ्ग-नगरे अद्य केन्द्रीयवातावरणविभागेन ४५ डिग्री सेल्सियस-तापस्य पूर्वानुमानं कृतम् अस्ति । अस्मिन् ग्रीष्मकाले देशस्य राजधान्याम् एतत् पञ्चमं तापतरङ्गम् अस्ति। राजस्थानस्य २३ नगरेषु अधिकतमं तापमानं ४४ डिग्रीतः उपरि अभवत्।

 श्रीगंगानगर, हनुमानगढ़, बीकानेर, चूरु जनपदेषु वीथी जाग्रता घोषिता अस्ति। जैसलमेर् सहित 12 जनपदेषु 'ओरेंज् अलर्ट्' घोषिता। गुरुग्रामं हरियाणायाः सर्वोच्चम् उष्णस्थानम् भवति। जम्मू-कश्मीरे अपि तापमानं वर्धते। विदर्भा, महाराष्ट्रं, झारखण्डं, पंजाब्, उत्तरप्रदेशम् एवं मध्यप्रदेशे च दुर्घटनायाः पूर्वसूचना उद्घोषिता अस्ति।

Saturday, May 14, 2022

राष्ट्रपतेः देहवियोगः - यु ए इ राष्टे चत्वारिंशद्दिनात्मकं दुःखाचरणं ख्यापितम्।

अबुदाबि> यु ए इ राष्ट्रपतेः तथा अबुदाबि शासनाधिकारिणः शैख् खलीफा बिन् सायिद् अल् नह्यानस्य मृत्युम् अनुवर्त्य यु ए इ राष्ट्रे चत्वारिंशद्दिनात्मकं दुःखाचरणं ख्यापितम्। शुक्रवासरे सायङ्काले राष्ट्रपतिकार्यमन्त्रालयेन एव वियोगवार्ताऔद्योगिकतया बहिः ज्ञापिता। चत्वारिंशद्दिनात्मकदुःखाचरणावसरे राष्ट्रे राष्ट्रियपताकाम् अर्धावरोहणं कृत्वा बध्नाति।

Friday, May 13, 2022

प्राक्तनः प्रधानमन्त्री रनिल् विक्रमसिंगे श्रीलङ्कायाः प्रधानमन्त्रिपदं स्वीकृतवान्।

कोलम्बो> श्रीलङ्कायाः भूतपूर्वप्रधानमन्त्री विक्रमसिंङ्गे पुनरपि प्रधानमन्त्रिपदं स्वीकृतवान्। गुरुवासरे सायंकाले आसीत् स्थानारोहः। पञ्चमवारं भवति महोदयस्य प्रधानमन्त्तिपदप्राप्तिः। किन्तु सभायां तस्य राजनैतिकदलस्य एकं स्थानं एव अस्ति। किन्तु विपक्षदलीयाः अन्यदलीयाश्च तस्य अनुकूलिनः   भविष्यन्ति।

Thursday, May 12, 2022

 शोकाकुलम् संस्कृतजगत्।


मूर्धन्यः संस्कृत-विद्वान् पद्मश्रीः  भागीरथप्रसादत्रिपाठिवागीशशास्त्री गतरात्रौ पञ्चत्वे निलीनः। असौ चिकित्सालये उपचर्यमाणः आसीत्। आचार्यो वागीशशास्त्री तेषु विद्वत्सु अन्यतम: आसीत् यै: प्रभूतसङ्ख्यायां वैदेशिका: संस्कृतम् अध्यापिता: । सुख्याता पॉपसंगीतगायिका मैडोना अपि तस्मात् संस्कृत -श्लोकानाम् शुद्धोच्चारणम् अधीतवती । 

 हिन्दीभाषायाः बर्धनाय संयुक्तराष्ट्रसभायै भारतेन ८ लक्षं डोलर् प्रदत्तम्।


न्यूयोर्क्> संयुक्तराष्ट्रसभायै भारतं ८ लक्षं डोलर् धनम् अददात्। संयुक्तराष्ट्रसभायां हिन्दीभाषायाः सुप्रचाराय भवति धनम्। भारतस्य सभाप्रतिनिधी आर् रवीन्द्रः धनादेशपत्रस्य पणनं कृतवान्। २०२८ संवत्सरे समारब्धायाः 'हिन्दी अट् यु एन्' इति परियोजनायाः कृते भवति इयं धनराशिः।

Wednesday, May 11, 2022

रमाकान्तशुक्लः पञ्चत्वे विलीनः। 


नवदिल्ली> संस्कृतजगतः मूर्धन्यः विद्वान् कविश्च आधुनिकसंस्कृतयुगप्रणेता महामहोपाध्यायः आचार्यः रमाकान्तशुक्लः पञ्चत्वे विलीनः। पद्मश्रीः  रमाकान्तशुक्लमहोदययः भाति मे भारतम् काव्यमुखेन भारतस्य प्रत्येकं जनं संस्कृतानुप्राणितम् आपादयितुम् अचेष्टत। तदीयं काव्यमिदं संस्कृतस्य राष्ट्रगीतमिव समाद्रियते ।

 सः मे मासस्य एकादशे दिने रेलमार्गद्वारा दिल्लीतः झारखण्डं प्रति गच्छन् आसीत्। मार्गे अकस्मात् एव अलीगढस्थाने आचार्यप्रवरस्य हृदयगतिः अवरुद्धा। द्व्यशीतिवर्षीयः आचार्यः रमाकान्तशुक्लः पद्मश्रीरिति सम्मानेन अलङ्कृतः आसीत्। सममेव राष्ट्रपतिसम्मानप्रमाणपत्रं समेत्य साहित्यअकादेमीपुरस्कार-सदृशैः अनेकैः पुरस्कारैः सभाजितः आचार्यशुक्लः आधुनिकसंस्कृतकवितायाः युगे राष्ट्रचेतनायाः उदात्तस्वरः आसीत्। भाति मे भारतम् इति गीतस्य प्रणेता, दिल्याः देववाणी-परिषदः संस्थापकः अध्यक्षश्च, अर्वाचीनसंस्कृतस्य यशस्वी सम्पादकः सार्धैकशतादपि अधिकग्रन्थानां सम्पादकः, अखिलभारतीयप्राच्यविद्यासम्मेलनस्य संयोजकः, भारतीय-संस्कृत-पत्रकार-सङ्घस्य अध्यक्षः च अवर्तत। अकस्मान्निधनेन संस्कृतजगति शोकलहरी प्रसृता, संस्कृतजगतः कृते अपूरणीया क्षतिः एषा।

 आन्ध्रातीरे सुवर्णवर्णरथः। असानी चक्रवाते तीरं प्राप्तः इति सन्देहः। 

श्रीकाकुलम्> असानी चक्रवातहेतुना जलप्रवाहैराप्लुत्य सुवर्णवर्णयुक्तः रथः आन्ध्रातीरं प्राप्तः। श्रीकाकुलं जिल्लायां सुन्नाप्पल्लि नौकाश्रयस्य समीपे एव रथः तीरं प्राप्तः। कस्यापि दक्षिणपूर्वराष्ट्रस्य एव एषः रथः इति इन्ट्या टुडे नाम माध्यमेन प्रतिवेदितम्। प्रदेशवासिभिः धीवरैः एव प्रथमं रथः सन्दृष्टः। तैः रज्जुमुपयुज्य रथः तीरमानीतः। घटनायाः अस्याः दृश्यानि सामूहिकमाध्यमेषु प्रचलितानि सन्ति। दृश्ये तीरस्थाः जनाः रथं तीरेषु आनयन्तं दृश्यं सुव्यक्तम् अस्ति। घटनामधिकृत्य भारतीय-बौद्धिकसंघाय विवरणानि आवेदितानि इति नौपाडा उपनिरीक्षकेण प्रतिवेदितम्।

 गूगिल् ट्रांसलेट् अन्तर्जालपुटे संस्कृतभाषा अपि समायोजिता।

गूगिल् ट्रान्सलेट् इत्यस्मिन् अन्तर्जालपुटे गूगिल् संस्थया भारतस्य ८ नवीनाः भाषाः  समायोजिताः। तासु संस्कृतभाषा अपि अस्ति इत्यनेन आविश्वं संस्कृतप्रेमिणः मोदन्ते। संस्कृतमपि आन्तर्जालिके पुुुटे भाषारूपेण भवतु इति संस्कृतप्रेमिणां महती अभिलाषा आसीत् । जनेभ्यः लब्धेभ्यः याचनासन्देशेषु संस्कृतं सर्वप्रथमस्थाने आसीत्, अत एव अस्माभिः संस्कृतम् गूगलट्रासलेट् पटले समायोजिता इति गूगिल् संस्थायाः वरिष्ठेण तन्त्रांशाधिकारिणा इस्साक-केसवेल् इत्याख्येन उक्तम् । 

अस्मिन् नुदतु । 

Google translate

Monday, May 9, 2022

 युक्रेनीयविद्यालये रष्यायाः बोम्बाक्रमणं - ६० मरणानि। 

कीव्> पूर्वयुक्रेनस्य लुहानस्कस्थं विद्यालयं प्रति रूस् राष्ट्रेण कृते बोम्बाक्रमणे षष्ठ्यधिकाः जनाः निहताः। रषियायाः आक्रमणात् रक्षां प्राप्तुं विद्यालये अभयं प्राप्ताः ग्रमीणाः एव निहता इति लुहानस्कस्य राज्यपालेन सेर्हि गायदायः इत्यनेन निगदितम्। आक्रमणे विद्यालयसमुच्चयः अग्निसात्कृतः अभवत्। किन्तु आरोपणानि रष्यया निरस्तानि। रष्यायाः नियन्त्रणे वर्तमाने मरियापोल् नगरस्थे अयोनिर्माणकेन्द्रे प्रतिरोधं कुर्वन्तः युक्रेनसैनिकाः आत्मसमर्पणे असन्नद्धाः इति स्पष्टीकृतवन्तः। व्रणितान् सैनिकान् अपाकर्तुं नयतन्त्रभाषणानि पुरोगच्छन्ति।

Saturday, May 7, 2022

 काञ्चन्जंगा पर्वतारोहणावसरे भारतीयपर्वतारोहकः मृतः।

काड्मण्डू> भारतीयपर्वतारोहकः नारायणय्यर् महाभागः (५२) पर्वतारोहणवेलायां दिवङ्गतः। विश्वस्मिन् तृतीयं अत्युन्नतं  काञ्चन्जंगा नाम पर्वतश्रृङ्गं प्रति आरोहणवेलायामेव मरणमुपगतवान्। महाराष्ट्रम् एव अस्य जन्मस्थलम्। मरणवेलायां८२०० कि .मि उपरि आसीत्। पर्वतारोहणवेलायां जातः श्वासरोधः एव मरणकारणम्। अस्मिन् संवत्सरे काञ्चन्जंगायां मृतेषु तृतीयः भवति नारायणय्यर्।

 चीने कोविड् तीव्रं - एष्या कायिकोत्सवः विलम्बायितः। 

बेय्जिङ्> चीनराष्ट्रे कोविड्रोगः अतितीव्रं व्याप्यते। प्रधाननगरे षाङ् हायि नामके सम्पूर्णपिधानं प्रख्यापितम्। 

   तत्समापस्थे हाङ् षु नगरे सेप्तम्बर मासे प्रचालयितुं निश्चितः 'एषियन् गयिंस्' नामकः कायिकोत्सवः दीर्घितः। डिसम्बर् मासे विधास्यमानः 'एषियन् यूत् गयिंस्' नामकः कायिकोत्सवः निरस्तः।

Friday, May 6, 2022

 त्रिचक्रिकायाः उपरि उष्णः पराजयीभूतः। 


अत्युष्णात् संरक्षणं प्राप्तुं विविधमार्गाः अस्माभिः अवलम्बिताः। विषयेस्मिन् नूतनं विशेषप्रतिवेदनं दिल्लीतः समागच्छति। दिल्लीवासी महेन्द्रकुमारः त्रिचक्रिकाचालकः अस्ति। महोदयः स्वस्य त्रिचक्रिकायाः उपरि भागे आरामः निर्मितवान् । तेन त्रिचक्रिकायाः यात्रिकेभ्यः शीतलता लभ्यते ।  इदानीं अयं नूतनाशयः सर्वत्र प्रसृतः वर्तते। औषधसस्यानि शाकासस्यानि अन्यानि सस्यानि एवम् आहत्य २० बालसस्यानि तेन त्रिचक्रिकायाः उपरि संवर्धितानि । 'सञ्चरितोद्यान'मिति जनाः त्रिचक्रिकायैः नम दत्तम् अस्ति॥

 भारते ४७ लक्षं कोविड् मरणानि इति विश्वस्वास्थ्यसंस्था। गणनेयं भारतेन निराकृता।

नवदिल्ली> विश्वस्मिन् कोविड्रोगबाधया भारते एव अधिकजनाः मृताः  इति विश्वस्वास्थ्यसंस्थायाः गणनां विरुध्य केन्द्रसर्वकारः। विश्वस्वास्थ्यसंस्थायाः कोविड्मरणसंख्यागणनारीतिः असमीचीना सत्यविरुद्धा च इति सर्वकारेण उक्तम्। राष्ट्रे अतिशक्तम् जननमरणपञ्चीकरणसंविधानम् अस्ति इत्यतः विश्वस्वास्थ्यसंस्थायाः दत्तांशसञ्चयः अव्यक्तः संशयास्पदः च भवति इत्यपि सर्वकारेण निगदितम्।

Thursday, May 5, 2022

स्त्रीणां वाहनचालनानुज्ञप्तिः न दास्यते - तालिबानः। 

> अफ्गानिस्थाने स्त्रीणां कृते वाहनचालनानुज्ञा तालिबानेन अवसिता। स्त्री स्वतन्त्रय निरोधकान् विषयान् अधिकतया नियमपूर्वकं नियन्त्रितेषु राष्ट्रेषु अन्यतमः भवति तालिबानः। तालिबानस्य अधिनिवेशात् पूर्वं स्त्रीणां बाहनचालनाय अनुमतिः आसीत्। इदानीं तत्रत्या मानवाधिकारस्य स्थितिः प्रतिदिनं शोचनीया वर्तते।

Wednesday, May 4, 2022

नीलगिरिं प्रति सञ्चारीणां प्रवाहः। ऊट्टी मुतुमला च जनप्रवाहैराप्लुता।

गुडल्लूर्> ऊट्टी सस्योद्यानं, पाटलोद्यानं, नौकालयः, बिक्कर नौकालयः, उच्चिमला दृश्यबिन्दुः, मुतुमला व्याघ्रपालनकेन्द्रम् इत्यादीनि प्रधानविनोदसञ्चारकेन्द्राणि सन्द्रष्टुम् आगतानां सञ्चारिणां प्रवाहः अवर्धत। ऊट्टी नौकालये गुडल्लूरस्थे उच्चिमला दृश्यबिन्दौ च ग्रीष्मकालदृश्यानि आस्वादयितुं सन्दर्शकाः संघीभूय आगच्छन्ति। कोविडस्य अतिप्रसरेण गतद्विसंवत्सरकाले सन्दर्शकानां संख्या न्यूना आसीत्। इदानीं कोविड् नियन्त्रणानि पूर्णतया अपाकृतानि। गतत्रिदिनाभ्यन्तरे नीलगिरिं बहवः विनोदयात्रिकाः सन्दर्शनार्थं आगत्य प्रतिनिवृत्ताः।

Tuesday, May 3, 2022

 राष्ट्रे 'टोल्' स्वीकरणे नूतनी रीतिः पर्यालोच्यते भारतसर्वकारेण।

नवदिल्ली> आभारतं मार्गतरणशुल्कस्य स्वीकरणे नूतनी रीतिः पर्यालोच्यते केन्द्रसर्वकारेण। दूरस्य आधारेण भवति नूतनम् शुल्कम्। 'नाविगेषन् मार्गम्' अवलम्ब्य शुल्कमाने निर्णयः स्वीकरोति। शुल्कादानप्रकोष्ठानां  पिधानं क्रियते।  यूरोपीय राष्ट्राणां सामानरीत्या अत्रापि सुविधयाः उपयोगं भविष्यति ॥

 'सन्तोष् ट्रोफी' केरलेन प्राप्तम्।

मलप्पुरम्> 'सन्तोष् ट्रोफी' पादकन्दुकक्रीडापरम्परायाः उद्वेगभरितायाम्  अन्तिमप्रतियोगितायां पश्चिमवंगं  विजित्य केरलं किरीटं प्राप्तवत्। केरलस्य सप्तमः किरीटप्राप्तिः एषः।

    निश्चितायां सार्धहोरायां लक्ष्यकन्दुकरहितसमावस्थायामासीत् दलद्वयमपि। अधिकसमयक्रीडायां एकैकं लक्ष्यकन्दुकं समाहृत्य पुनरपि समावस्था। अन्ते 'पेनाल्टी षूटौट्' मध्ये केरले पञ्च लक्ष्यकन्दुके प्राप्ते पश्चिमवंगस्य एकं ताडनं लक्ष्यात् बहिर्गतम्। एवं ५ - ४ इति क्रमेण केरलस्य अन्तिमविजयः अभूत्।

 भारते कोविड् लघुतरं वर्धते।

नवदिल्ली> राष्ट्रे कोविड्व्यापनं शनैः शनैः वर्धते। प्रतिदिनरोगबाधिताः गतेषु चतुर्दिनेषु त्रिसहस्राधिकाः वर्तन्ते। ह्यः रोगबाधितानां स्पष्टीकरणमानं प्रतिशतमेकं जातम्। 

   स्वास्थ्यविभागेन निगदितं यत् भारते अधुना चतुर्थतरङ्गस्य सूचना न विद्यते तथापि जाग्रतानिर्देशा‌ः अनुवर्तनीयाः। ६ - १२ वयस्कानां बालकानां कृते वाक्सिनीकरणं जवेन करणीयम्। तथा च वाक्सिनस्य प्रबलीकरणमात्रायाः कालान्तरं नवमासमित्यस्मात्  षण्मासमिति परिष्कर्तुं निर्देशः दत्तः।

Monday, May 2, 2022

गुरुरेव गरीयः

मम दिग्दर्शकः, गुरुः, सर्वस्वम्... श्री. प्रोफ. आर्. वासुदेवन् पोट्टी। 


-डा. मनोजः बी. (भावना)


   प्री-डिग्रीं समाप्य मया निर्णीतं यत् इतःपरं मम अर्हतानुगुणं यत्किमपि कर्म करोमीति। यतो हि यावदध्येतव्यं तावदधीतम् इत्यासीत्  मूर्खस्य मम विचारः। किन्तु मम पितुः अभिलाषः उच्चस्तरीयः आसीत्। सः साधारणः कश्चन मानवः आसीत् यः प्रतिदिनं अष्टादश किलोमीट्टर् पर्यन्तं द्विचक्रिकां चालयित्वा कर्म कृत्वा अस्माकं कुटुम्बं संरक्षति स्म। स्वस्य कार्याय कदापि त्रिचक्रिकया यात्रां न कृतवान् सः एकस्मिन् दिने त्रिचक्रिकया गृहमागत्य मां

Sunday, May 1, 2022

 "शासनं नीतियुक्तं चेत् न्यायालयेभ्यः प्रतिरोधः न स्यात्।

प्रशासनानि नियमनिर्माणं च विमर्शयन् मुख्यन्यायाधिपः एन् वि रमणः।


नवदिल्ली> प्रधानमन्त्रिणः नरेन्द्रमोदिनः सान्निध्ये सर्वकारान् नूतन-नियमनिर्माणप्रक्रियाः च निशितरीत्या विमर्शयन् सर्वोच्चनीतिपीठस्य मुख्यन्यायाधिपः न्या. एन् वि रमणः। प्रशासननिर्वहणं यदि सुतार्यतया नीतियुक्तेन च प्रचलति तर्हि नीतिपीठव्यवधानस्य आवश्यकता न भवेदिति विज्ञानभवने सम्पन्ने मुख्यमन्त्रिणां मुख्यन्यायाधीशानां च सम्मेलने सः प्रोक्तवान्। 

  नियमनिर्माणे सम्भूयमानाः अव्यक्तताः न्यायालयानां भारं वर्धयन्ति। जनक्षेममालक्ष्य सुव्यक्ततया दीर्घवीक्षणेन च नियमनिर्माणसभासु नियमाः अनुमोद्यन्ते चेत् नीतिलब्धये  सामान्यजनानां नीतिपीठाश्रयणं न्यूनीकर्तुं शक्यते इति तेनोक्तम्।

उत्तरभारते उष्णतरङ्गः अतिरूक्षः जातः। आगामिदिनेषु तापमानः वर्धिष्यते।

नवदिल्ली> उत्तरभारते अतितापः रूक्षः जातः। आगामिदिनेषु तापमानः २°c अधिकः भविष्यति इति पूर्वसूचना अस्ति। राजस्थानं, दिल्ली, हरियाना, उत्तरप्रदेशः, ओडिषा राज्येषु orange वर्णजाग्रता ख्यापिता। उष्णतरङ्गः नवदिल्ल्यां अनुवर्तिष्यते। मध्यप्रदेशः, विदर्भा, जम्मूः, पञ्जाबः, हरियाना, चण्डीगढ:, उत्तरप्रदेशः, चत्तीस्गढः, राजस्थानं, बीहारः, झार्खंण्डः, तेलङ्गाना, ओडिषा राज्येषु प्रत्येकं प्रदेशेषु अपि तापवर्धनसाध्यता अस्ति