OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, May 20, 2022

 महाराष्ट्रे विधवासम्बन्धिनः दुराचाराः तिरस्क्रियन्ते। 

मुम्बई> राज्ये विधवासम्बन्धिनः दुराचारान् तिरस्कृत्य सर्वकारः शासनं ज्ञापितवान्। ग्रामविकासमन्त्रिणा हसन् मुषिरिफ् वर्येण वृत्तान्तोSयं निगदितः। 

  यदा भर्तुः मृतदेहसंस्कारक्रियाः आरभन्ते ततः पूर्वं पत्न्याः सीमन्तसिन्दूरनिर्मार्जनं, स्फटिककङ्कणानां भञ्जनं, परिणयसूत्रखण्डनमित्याद्याः दुराचाराः राज्ये बहुषु स्थानेषु इदानीमपि वर्तन्ते। किञ्च विधवाः मङ्गलकर्मभ्यः निवार्यन्ते च। मानवाधिकारलङ्घनपराः एतादृशाः आचाराः महिलानामात्माभिमानवेधाः इति मन्त्रिणा उक्तम्। 

  कोलाप्पूरस्थे मन्गावग्रामे तथा हेर्वादग्रामे च एतादृशानां स्त्रीविरुद्धानां दुराचाराणां निरोधः कृतः आसीत्। ततः प्रचोदितेनैव सर्वकारस्य अयं निर्णयः।