OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, May 24, 2022

 मूल्यातिवर्धनं तीव्रं - सामान्यजनाः महासङ्कटे। 

कोच्ची> साप्ताहिकं यावत् केरले जनाः भोज्यवस्तूनां नित्योपयोगवस्तूनां च मूल्यातिवर्धने महान्तं क्लेशमनुभवन्ति। इन्धनमूल्यातिवर्धनस्य कारणतः राष्ट्रे सञ्जातस्य द्रव्यातिवर्धनस्य परिणितफलमिति आर्थिककुशलाः अभिप्रयन्ति। 

  केरलेषु सर्वत्र शाकादीनां मूल्यमनुदिनं वर्धते। मासैकस्मात् पूर्वं शतरूप्यकैः पञ्चकिलोपरिमितं रक्तफलं लब्धमासीत्। किन्तु इदानीं एककिलोपरिमिताय रक्तफलाय १०० - १२० रूप्यकाणि दातव्यानि। तथा च अन्येषां शाकानामपि २० % - ३० % मूल्यवर्धनमभवत्। तण्डुलस्यापि मूल्यं अष्टरूप्यकपर्यन्तं किलोपरिमिताय वर्धितम्। 

  जनानां सङ्कटपरिहाराय सर्वकारस्य पदक्षेपः अत्यन्तापेक्षित इति बहुभिः संघटनैः आवेदितम्।