OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, May 7, 2022

 काञ्चन्जंगा पर्वतारोहणावसरे भारतीयपर्वतारोहकः मृतः।

काड्मण्डू> भारतीयपर्वतारोहकः नारायणय्यर् महाभागः (५२) पर्वतारोहणवेलायां दिवङ्गतः। विश्वस्मिन् तृतीयं अत्युन्नतं  काञ्चन्जंगा नाम पर्वतश्रृङ्गं प्रति आरोहणवेलायामेव मरणमुपगतवान्। महाराष्ट्रम् एव अस्य जन्मस्थलम्। मरणवेलायां८२०० कि .मि उपरि आसीत्। पर्वतारोहणवेलायां जातः श्वासरोधः एव मरणकारणम्। अस्मिन् संवत्सरे काञ्चन्जंगायां मृतेषु तृतीयः भवति नारायणय्यर्।