OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, May 11, 2022

 गूगिल् ट्रांसलेट् अन्तर्जालपुटे संस्कृतभाषा अपि समायोजिता।

गूगिल् ट्रान्सलेट् इत्यस्मिन् अन्तर्जालपुटे गूगिल् संस्थया भारतस्य ८ नवीनाः भाषाः  समायोजिताः। तासु संस्कृतभाषा अपि अस्ति इत्यनेन आविश्वं संस्कृतप्रेमिणः मोदन्ते। संस्कृतमपि आन्तर्जालिके पुुुटे भाषारूपेण भवतु इति संस्कृतप्रेमिणां महती अभिलाषा आसीत् । जनेभ्यः लब्धेभ्यः याचनासन्देशेषु संस्कृतं सर्वप्रथमस्थाने आसीत्, अत एव अस्माभिः संस्कृतम् गूगलट्रासलेट् पटले समायोजिता इति गूगिल् संस्थायाः वरिष्ठेण तन्त्रांशाधिकारिणा इस्साक-केसवेल् इत्याख्येन उक्तम् । 

अस्मिन् नुदतु । 

Google translate