OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, May 19, 2022

शिलातैलापणस्य पुरतः पङ्क्तिबद्धतायाः आवश्यकता नास्ति। श्रीलङ्का-सर्वकारः। 

 नवीदिल्ली> श्रीलङ्का-सर्वकारेण उक्तं यत् देशे पेट्रोल् न प्राप्यते, जनाः शिलातैलापणस्य-पुरतः पङ्क्तिं न स्थापयन्तु। श्रीलङ्कादेशस्य सर्वकारेण उक्तं यत् पेट्रोलस्य क्रयणार्थं पर्याप्तं विदेशीयविनिजं नास्ति। देशे डीज़लस्य भण्डारः अस्ति। परन्तु अवशिष्टं पेट्रोल् आम्बुलेन्स् यानेन सहितम् आवश्यकसेवानां कृते निर्धारितम् इति अधिकारिणः अवदन्।

तटे शिलातैलसंभृतं महानौका अस्ति। परन्तु ऊर्जामन्त्री कञ्चना विजेसेकेरा सभां प्रति अवदत् यत् तस्य क्रयणार्थं आवश्यकं विदेशीयविनिमयं तस्य समीपे नास्ति।

 अद्य वा श्वः वा महानौकायाः तैलविषये निर्णयं कर्तुं शक्यते इत्यपि तेनोक्तम्।