OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, May 31, 2022

 अतिवृष्टिदुष्प्रभावेन असमे चत्वारः अपि मृताः।

    असमदेशे विगत-चतुर्विंशतिहोरासु चत्वारः अपि मृताः अभवन्। नवगांव एवं चाचर प्रदेशयोः च चत्वारः मृताः। एतावता जलप्रलयेन ३६ जनाः मृताः इति असमराज्यस्य दुरन्तनिवारणायोगेन निगदितम्। नवगांवमण्डलं जलप्रलयेन सर्वाधिकं क्षतिग्रस्तम् आसीत्। नवगाव मण्डले ३.४६ लक्षं जनाः प्रलयबाधिताः सन्ति।

असमस्य अनेकेषु भागेषु अद्यापि पृथक् वृष्टिः प्रचलति। राज्ये ५०० संख्याधिकानि दुरिताश्वासशिबिराणि स्थापितानि सन्ति। सम्प्रति शिबिरेषु प्रायः एकलक्षं जनाः निवसन्ति।