OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, May 24, 2022

वानरज्वरः - द्वादशराष्ट्रेषु यावत् शताधिकप्रकरणानि प्रतिवेदितानि। 

जनीव> विश्वराष्ट्राणां मध्ये आशङ्कां जनयन् वानरज्वरव्यापनं विविधराष्ट्रेषु अनुवर्तते । कोविड्व्यापनं विविधराष्ट्रेषु अनुवर्तमाने सन्दर्भे अस्मिन् वानरज्वरस्य व्यापनम् आशङ्कां जनयन् अस्ति। मेय् मासस्य एकविंशतितमदिनाङ्कपर्यन्तां औद्योगिकगणनामनुसृत्य द्वादशराष्ट्रेभ्यः द्विनवति प्रकरणानि प्रतिवेदितानि। तानि प्रकरणानि अतिरिच्य २८ जनाः वानरज्वरस्य लक्षणानि प्रकटयन्तः सन्ति । कोविड् व्यापनम् अनुवर्तमानेभ्यः द्वादशराष्ट्रेभ्य: एव विश्वस्वास्थ्यसंस्थायाः प्रतिवेदनानि लब्धानि। वानरज्वरबाधया मरणानि इतःपर्यन्तं न प्रतिवेदितानि ।