OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, May 16, 2022

 तोमस् चषक पिच्छकन्दुकक्रीडा - भारताय चरित्रकिरीटम्। 


बाङ्कोक्क्> विश्वपिच्छकन्दुकक्रीडायाः उत्तुङ्गश्रृङ्गे भारतदलम्। विश्वपुरुष दलस्य वीरताप्रदर्शने तोमस् कप् नामके भारतम् इदंप्रथमतया वीरत्वं प्राप्तवत्। गतदिने सम्पन्ने अन्तिमचक्रे १४ वारं वीरपदं प्राप्तं तथा अतिशक्तम् इन्डोनेषीयदलं भारतं ३ - ० इति क्रमे बभञ्ज। 

  तोमस् चषकं प्राप्तवत् षष्ठं राष्ट्रं भवति भारतम्। भारतस्य इतःपर्यन्तं लाभः उपान्त्यचक्रप्रवेशः आसीत्। तत्तु ४३ वर्षेभ्यः पूर्वम्। 

  एकलखेलने लक्ष्यासेन्, किडम्बि श्रीकान्तः इत्येतौ युगलखेलने सात्विक साय्राजः रेङ्किरेड्डि - चिराग षेट्टि सख्यं च अन्तिमे चक्रे भारताय विस्मयविजयं प्राप्तवन्तः।