OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 1, 2022

उत्तरभारते उष्णतरङ्गः अतिरूक्षः जातः। आगामिदिनेषु तापमानः वर्धिष्यते।

नवदिल्ली> उत्तरभारते अतितापः रूक्षः जातः। आगामिदिनेषु तापमानः २°c अधिकः भविष्यति इति पूर्वसूचना अस्ति। राजस्थानं, दिल्ली, हरियाना, उत्तरप्रदेशः, ओडिषा राज्येषु orange वर्णजाग्रता ख्यापिता। उष्णतरङ्गः नवदिल्ल्यां अनुवर्तिष्यते। मध्यप्रदेशः, विदर्भा, जम्मूः, पञ्जाबः, हरियाना, चण्डीगढ:, उत्तरप्रदेशः, चत्तीस्गढः, राजस्थानं, बीहारः, झार्खंण्डः, तेलङ्गाना, ओडिषा राज्येषु प्रत्येकं प्रदेशेषु अपि तापवर्धनसाध्यता अस्ति