OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, May 3, 2022

 भारते कोविड् लघुतरं वर्धते।

नवदिल्ली> राष्ट्रे कोविड्व्यापनं शनैः शनैः वर्धते। प्रतिदिनरोगबाधिताः गतेषु चतुर्दिनेषु त्रिसहस्राधिकाः वर्तन्ते। ह्यः रोगबाधितानां स्पष्टीकरणमानं प्रतिशतमेकं जातम्। 

   स्वास्थ्यविभागेन निगदितं यत् भारते अधुना चतुर्थतरङ्गस्य सूचना न विद्यते तथापि जाग्रतानिर्देशा‌ः अनुवर्तनीयाः। ६ - १२ वयस्कानां बालकानां कृते वाक्सिनीकरणं जवेन करणीयम्। तथा च वाक्सिनस्य प्रबलीकरणमात्रायाः कालान्तरं नवमासमित्यस्मात्  षण्मासमिति परिष्कर्तुं निर्देशः दत्तः।