OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, May 6, 2022

 त्रिचक्रिकायाः उपरि उष्णः पराजयीभूतः। 


अत्युष्णात् संरक्षणं प्राप्तुं विविधमार्गाः अस्माभिः अवलम्बिताः। विषयेस्मिन् नूतनं विशेषप्रतिवेदनं दिल्लीतः समागच्छति। दिल्लीवासी महेन्द्रकुमारः त्रिचक्रिकाचालकः अस्ति। महोदयः स्वस्य त्रिचक्रिकायाः उपरि भागे आरामः निर्मितवान् । तेन त्रिचक्रिकायाः यात्रिकेभ्यः शीतलता लभ्यते ।  इदानीं अयं नूतनाशयः सर्वत्र प्रसृतः वर्तते। औषधसस्यानि शाकासस्यानि अन्यानि सस्यानि एवम् आहत्य २० बालसस्यानि तेन त्रिचक्रिकायाः उपरि संवर्धितानि । 'सञ्चरितोद्यान'मिति जनाः त्रिचक्रिकायैः नम दत्तम् अस्ति॥